Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| 19.ekonaviṃśo'dhyāyaḥ ||

dvāreṣu syuścatṛṣu ca pratiṣṭhāmaṇḍapasya tu|
aśvatthodumbaravaṭaplakṣāḥ prāgāditoraṇāḥ|| 19.1 ||
caturṇāmapyalābhe tu vṛkṣeṇaikena kalpayet|
yadvā candanavṛkṣeṇa sarvaṃ kuryādyathāvidhi|| 19.2 ||
saptahastāyatā vāpi pañcahastāyatāstu |
vṛttā caturaśrā dvāviṃśatyaṅgulairghanaiḥ|| 19.3 ||
yuktā dvyaṅgulaghanā vistārastu ṣaḍaṅgulaḥ|
pūrvoktanahanenāpi phalakākṛtināpi || 19.4 ||
āyāmaṃ dvibhujaṃ kuryāt toraṇoparyudumbaram|
saṃjñābhedena tasyaiva paṭṭiketyabhidīyate|| 19.5 ||
tasya madhye cakramekaṃ pārśvayorgaruḍāvubhau|
phalakenaiva kalpyā syustoraṇaṃ toraṇaṃ prati|| 19.6 ||
dvau dvau dhvajau pratidvāraṃ varṇabhedairalaṃkṛtau|
dvāviṃśatyaṅgulāyāmāstadardhena ca vistṛtāḥ|| 19.7 ||
phalakā dvyaṅgulaghanāḥ yajñavṛkṣasamudbhavāḥ|
svarṇādilohajā vāpi saṃpādya tadanantaram|| 19.8 ||
eteṣu vilikheddhīmānaṣṭamaṅgalanāmakam|
śrīvatsaṃ vanamālāṃ ca bherīṃ darpaṇameva ca|| 19.9 ||
matsyayugmaṃ ca śaṅkhaṃ ca cakraṃ kāśyapanandanam|
padmāsanānāmeteṣāmubhayoḥ pārśvayorapi|| 19.10 ||
dīpastambhāṃścāmarāṇi chatraṃ śirasi vai likhet|
bimbānurūpaṃ snānasya jalādhivasanasya ca|| 19.11 ||
audumbaraṃ bhadrapīṭhamācāryasyartvijāmapi|
pīṭhāni pādukāścāpi yajñavṛkṣeṇa kalpayet|| 19.12 ||
yajñapātrāṇi sarvāṇi (1)śarāvādīni vai rame|
ṣaḍaṅgulānyucchritāni vistṛtānyāyatāni ca|| 19.13 ||
(1.gra. pāṭhāntaraṃ-yajñavṛkṣaiśca kalpayet|)
teṣāṃ madhye tu nimnāni hyadhastāccaturaṅgulam|
pañcāṅgulaṃ cordhvabhāge viśālaṃ kalpayed guruḥ|| 19.14 ||
dhvajān kumbhān sakarakān dhānyāni vividhāni ca|
śālibhārāṃstaṇḍulāṃśca tilān (2)vastrāṇi vai rame|| 19.15 ||
(2.gra. vastrāṃstathaiva ca|)
ratnāni caiva dhānyāni gāvaḥ kanyāśca mṛttikāḥ|
ghṛtādīni ca vastūni pūrvaṃ saṃpādayed guruḥ|| 19.16 ||
ślakṣṇā na suṣirāḥ kumbhāścaturviṃśāṅgulonnatāḥ|
sauvarṇā rājatāstrāmrāḥ kalpyā bhedavivarjitāḥ|| 19.17 ||
vistṛtermadhyatastadvattadgalaṃ tryaṅgulonnatam|
tatamaṅguliṣaṭkena tadāsyaṃ tryaṅgulaṃ smṛtam|| 19.18 ||
mekhalā parito jñeyā trayaṅgulā jalajodbhave|
yadvā tadardhamānaṃ tu sarvamucchrāyamapūrvakam|| 19.19 ||
yadvottamottamo bhadre droṇamānodapūrakāḥ|
tadardhamaṃśato(3)nyūnaṃ prasthadvaya(4)jalāvadhiḥ|| 19.20 ||
(3.gra. nyūnā)
(4.gra. jalāvadhi|)
anukalpe mṛṇmayā chidrabhedavivarjitāḥ|
na dvitaptāḥ sutaptāśca kṛṣṇavarṇādivarjitāḥ|| 19.21 ||
mahākumbhārdhamānena karakaṃ tu prakalpayet|
tasyodare koṇayuktā jalanirgamanī bhavet|| 19.22 ||
snānārthaṃ dvārakumbhādi sthāpanārthaṃ ghaṭān rame|
pūrvoktārdhapramāṇairvā lohairvā kalpayed guruḥ|| 19.23 ||
lakṣaṇaṃ pālikādīnāṃ saṃkhyāṃ ca śṛṇu vallabhe|
sāṅgulaṃ hastamutsedhaṃ ṣoḍaśāṅgulamānanam|| 19.24 ||
tāvadaṅgulamāyāmaṃ kaṇṭhāntaṃ tasya vai bhavet|
kaṇṭhavartulavistāraṃ saptāṅgulamudīritam|| 19.25 ||
kaṇṭhādārabhya pādāntaṃ dīrghaṃ navabhiraṅgulaiḥ|
adhastādvistṛtistasyā daśāṅgulamudīritam|| 19.26 ||
evaṃ kṛte madhyabilāduparyambhojavadbhavet|
adhaśconmattakusumasamaṃ cet pālikāṃ viduḥ|| 19.27 ||
ghaṭikālakṣaṇaṃ vakṣye nibodha kamalodbhave|
dvādaśāṅgulāyāmā ṣaṣṭyaṅgulaviśālatā|| 19.28 ||
udaraṃ tu pradhānāsya vistāraṃ tu ṣaḍaṅgulam|
udare ca caturdikṣu caturaṅgulamāyatam|| 19.29 ||
caturaṅgulavistāraṃ kalpayecca caturmukham|
ghaṭikālakṣaṇaṃ tvevaṃ pañcavaktrā ghaṭākṛtīḥ|| 19.30 ||
śarāvasya tvaṅgulayorvistāro dvau ca viṃśatiḥ|
utsedho'ṅguliviṃśatyā hyadhaścāṣṭāṅgulirbhavet|| 19.31 ||
pratyekamuttamā saṃkhyā ṣaṭtriṃśo madhyamā rame|
ṣoḍaśa syurhīnasaṃkhyā tvaṣṭau hīnamato nahi|| 19.32 ||
sarvārthe pālikā vāpi hyaṣṭau vittānusārataḥ|
devatānāṃ pratiṣṭhādikārye yugmāstu pālikāḥ|| 19.33 ||
bhaktabimbapratiṣṭhādi manuṣyāṇāṃ tu śobhane|
ayugmāḥ syuḥ pālikādyāsteṣāṃ bhedaṃ kadācana|| 19.34 ||
na kuryādyadi kurvīta doṣāya mahato bhavet|
parito maṇḍapasya syuralaṃkārārthapālikāḥ|| 19.35 ||
yathā pratiṣṭhādivasāt saptame navame'pi |
sāṅkurāśca bhaveyustāstathā kalpyā gurūttamaiḥ|| 19.36 ||
maṇḍapasya pratiṣṭhāyāḥ parito vedavādinām|
sthityarthaṃ tu prapāṃ kuryāt kṣīrasāgarasaṃbhave|| 19.37 ||
deśāntarādāgatānāmṛgyajuḥsāmaśākhinām|
itareṣāṃ brāhmaṇānāṃ sarvavidyābhiśobhinām|| 19.38 ||
vāsārthaṃ śayanārthaṃ ca bhojanārthaṃ ca sarvataḥ|
prapāṃ kuryāt tṛtīyādau prākāre vīthikāsu ca|| 19.39 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ pratiṣṭhākarmaṇi (5)ekonaviṃśo'dhyāyaḥ ||
(5.aṣṭādaśo'dhyāya iti mātṛkāyām|)

Like what you read? Consider supporting this website: