Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

atha priyāsādanaśīlanādau manorathaḥ pallavitaḥ purā yaḥ |
vilokanenaiva sa rājaputryāḥ patyā bhuvaḥ purṇavadabhyamāni || 1 ||
[Analyze grammar]

pratipratīkaṃ prathamaṃ priyāyāmathāntarānandasudhāsamudre |
tataḥ pramodāśruparamparāyāṃ mamajjatustasya dṛśau nṛpasya || 2 ||
[Analyze grammar]

brahmādvayasyānvabhavatpramodaṃ romāgra evāgranirīkṣite'syāḥ |
yathaucitītthaṃ tadaśeṣadṛṣṭāvatha smarādvaitamudaṃ tathāsau || 3 ||
[Analyze grammar]

velāmatikramya pṛthuṃ mukhendorālokapīyūṣarasena tasyāḥ |
nalasya rāgāmbunidhau vivṛddhe tuṅgau kucāvāśrayataḥ sma dṛṣṭī || 4 ||
[Analyze grammar]

magnā sudhāyāṃ kimu tanmukhendorlagnā sthitā tatkucayoḥ kimantaḥ |
cireṇa tanmadhyamamuñcatāsya dṛṣṭiḥ ṛśīya skhalanādbhiyā nu || 5 ||
[Analyze grammar]

priyāṅgapānthā kucayornivṛttya nivṛttya lolā naladṛgbhramantī |
babhautamāṃ tanmṛganābhilepatamaḥsamāsāditadigbhrameva || 6 ||
[Analyze grammar]

vibhramya taccārunitambacakre dūtasya dṛktasya khalu skhalantī |
sthirā cirādāsta tadūrurambhāstambhāvupāśliṣya kareṇa gāḍham || 7 ||
[Analyze grammar]

vāsaḥ paraṃ netramahaṃ na netraṃ kimu tvamāliṅgaya tanmayāpi |
uronitamboru kuru prasādamitīva sā tatpadayoḥ papāta || 8 ||
[Analyze grammar]

dṛśoryathākāmamathopahṛtya sa preyasīmālikulaṃ ca tasyāḥ |
idaṃ pramodādbhutasaṃbhṛtena mahīmahendro manasā jagāda || 9 ||
[Analyze grammar]

pade vidhāturyadi manmatho vā mamābhiṣicyeta manoratho vā |
tadā ghaṭetāpi na vā tadetatpratipratīkādbhutarūpaśilpam || 10 ||
[Analyze grammar]

taraṅgiṇī bhūmibhṛtaḥ prabhūtā jānāmi śṛṅgārarasasya seyam |
lāvaṇyapūro'jani yauvanena yasyāṃ tathoccaistanatā ghanena || 11 ||
[Analyze grammar]

asyāṃ vapurvyūhavidhānavidyāṃ kiṃ dyotayāmāsa navāṃ sa kāmaḥ |
pratyaṅgasaṅgasphuṭalabdhabhūmā lāvaṇyasīmā yadimāmupāste || 12 ||
[Analyze grammar]

jambālajālātkimakarṣi jambūnadyā na hāridranibhaprabheyam |
apyaṅgayugmasya na saṅgacihnamunnīyate danturatā yadatra || 13 ||
[Analyze grammar]

satyeva sāmye sadṛśādaśeṣādguṇāntareṇoccakṛṣe yadaṅgaiḥ |
asyāstataḥ syāttulanāpi nāma vastu tvamīṣāmupamāpamānaḥ || 14 ||
[Analyze grammar]

purākṛtiḥ straiṇamimāṃ vidhātumabhūdvidhātuḥ khalu hastalekhaḥ |
yeyaṃ bhavadbhāvipuraṃdhrisṛṣṭiḥ sāsyai yaśastajjayajaṃ pradātum || 15 ||
[Analyze grammar]

bhavyāni hānīraguretadaṅgādyathā yathānarti tathā tathā taiḥ |
asyādhikasyopamayopamātā dātā pratiṣṭhāṃ khalu tebhya eva || 16 ||
[Analyze grammar]

nāsparśi dṛṣṭāpi vimohikeyaṃ doṣairaśeṣaiḥ svabhiyeti manye |
anyeṣu tairākulitastadasyāṃ vasatyasāpatnyasukhī guṇaughaḥ || 17 ||
[Analyze grammar]

aujjhi priyāṅgairghṛṇayaiva rūkṣā na vāridurgāttu varāṭakasya |
na kaṇṭakairāvaraṇācca kāntirdhūlībhṛtā kāñcanaketakasya || 18 ||
[Analyze grammar]

pratyaṅgamasyāmabhikena rakṣāṃ kartuṃ maghoneva nijāstramasti |
vajraṃ ca bhūṣāmaṇimūrtidhāri niyojitaṃ taddyutikārmukaṃ ca || 19 ||
[Analyze grammar]

asyāḥ sapakṣaikavidhoḥ kacaughaḥ sthāne mukhasyopari vāsamāpa |
pakṣasthatāvadbahucandrako'pi kalāpināṃ yena jitaḥ kalāpaḥ || 20 ||
[Analyze grammar]

asyā yadāsyena purastiraśca tiraskṛtaṃ śītarucāndhakāram |
sphuṭasphuradbhaṅgikacacchalena tadeva paścādidamasti baddham || 21 ||
[Analyze grammar]

asyāḥ kacānāṃ śikhinaśca kiṃnu vidhiṃ kalāpau vimateragātām |
tenāyamebhiḥ kimapūji puṣpairabhartsi dattvā sa kimardhacandram || 22 ||
[Analyze grammar]

keśāndhakārādatha dṛśyabhālasthalārdhacandrā sphuṭamaṣṭamīyam |
enāṃ yadāsādya jagajjayāya manobhuvā siddhirasādhi sādhu || 23 ||
[Analyze grammar]

pauṣpaṃ dhanuḥ kiṃ madanasya dāhe śyāmībhavatkesaraśeṣamāsīt |
vyadhāddvidheśastadapi krudhā kiṃ bhaimībhruvau yena vidhirvyadhatta || 24 ||
[Analyze grammar]

bhrūbhyāṃ priyāyā bhavatā manobhūcāpena cāpe ghanasārabhāvaḥ |
nijāṃ yadaploṣadaśāmapekṣya saṃpratyanenādhikavīryatārji || 25 ||
[Analyze grammar]

smāraṃ dhanuryadvidhunojjhitāsyā yāsyena bhūtena ca lakṣmalekhā |
etadbhruvau janma tadāpa yugmaṃ līlācalatvocitabālabhāvam || 26 ||
[Analyze grammar]

eṣutrayeṇaiva jagattrayasya vinirjayātpuṣpamayāśugena |
śeṣā dvibāṇī saphalīkṛteyaṃ priyādṛgambhojapade'bhiṣicya || 27 ||
[Analyze grammar]

seyaṃ mṛduḥ kausumacāpayaṣṭiḥ smarasya muṣṭigrahaṇārhamadhyā |
tanoti naḥ śrīmadapāṅgamuktāṃ mohāya yā dṛṣṭiśaraughavṛṣṭim || 28 ||
[Analyze grammar]

āghūrṇitaṃ pakṣmalamakṣipadmaṃ prāntadyutiśvaityajitāmṛtāṃśu |
asyā ivāsyāścaladindranīlagolāmalaśyāmalatāratāram || 29 ||
[Analyze grammar]

karṇotpalenāpi mukhaṃ sanāthaṃ labheta netradyutinirjitena |
yadyetadīyena tataḥ kṛtārthā svacakṣuṣī kiṃ kurute kuraṅgī || 30 ||
[Analyze grammar]

tvacaḥ samuttārya dalāni rītyā mocātvacaḥ pañcaṣapāṭanāyām |
saurairgṛhītairvidhirutpalaughādasyāmabhūdīkṣaṇarūpaśilpī || 31 ||
[Analyze grammar]

cakoranetraiṇadṛgutpalānāṃ nimeṣayantreṇa kimeṣa kṛṣṭaḥ |
sāraḥ sudhodgāramayaḥ prayatnairvidhātumetannayane vidhātuḥ || 32 ||
[Analyze grammar]

ṛṇīkṛtā kiṃ harinībhirāsīdasyāḥ sakāśānnayanadvayaśrīḥ |
bhūyoguṇeyaṃ sakalā balādyattābhyo'nayā'labhyata bibhyatībhyaḥ || 33 ||
[Analyze grammar]

dṛśau kimasyāścapalasvabhāve na dūramākramya mitho miletām |
na cetkṛtaḥ syādanayoḥ prayāṇe vighnaḥ śravaḥkūpanipātabhītyā || 34 ||
[Analyze grammar]

kedārabhājā śiśirapraveśātpuṇyāya manye mṛtamutpalinyā |
jātā yatastatkusumekṣaṇeyaṃ yātaśca tatkorakadṛkcakoraḥ || 35 ||
[Analyze grammar]

nāsādasīyā tilapuṣpatūṇaṃ jagattrayavyastaśaratrayasya |
śvāsānilāmodabharānumeyāṃ dadhaddvibāṇīṃ kusumāyudhasya || 36 ||
[Analyze grammar]

bandhūkabandhūbhavadetadasyā mukhendunānena sahojjihānā |
rāgaśriyā śaiśavayauvanīyāṃ svamāha saṃdhyāmadharoṣṭhalekhā || 37 ||
[Analyze grammar]

asyā mukhendāvadharaḥ sudhābhūbimbasya yuktaḥ pratibimba eṣaḥ |
tasyāthavā śrīrdrumabhāji deśe saṃbhāvyamānasya tu vidrume sā || 38 ||
[Analyze grammar]

jāne'tirāgādidameva bimbaṃ bimbasya ca vyaktamito'dharatvam |
dvayorviśeṣāvagamākṣamāṇāṃ nāmni bhramo'bhūdanayorjanānām || 39 ||
[Analyze grammar]

madhyopakaṇṭhāvadharoṣṭhabhāgau bhātaḥ kimapyucchvasitau yadasyāḥ |
tatsvapnasaṃbhogavitīrṇadantadaṃśena kiṃ vā na mayāparāddham || 40 ||
[Analyze grammar]

vidyā vidarbhendrasutādharoṣṭhe nṛtyanti katyantarabhedabhājaḥ |
itīva rekhābhirapaśramastāḥ saṃkhyātavānkautukavānvidhātā || 41 ||
[Analyze grammar]

saṃbhujyamānādya mayā niśānte svapne'nubhūtā madhurādhareyam |
asīmalāvaṇyaradacchadetthaṃ kathaṃ mayaiva pratipadyate vā || 42 ||
[Analyze grammar]

yadi prasādīkurute sudhāṃśereṣā sahasrāṃśamapi smitasya |
tatkaumudīnāṃ kurute tameva nimicchaya devaḥ saphalaṃ sa janma || 43 ||
[Analyze grammar]

candrādhikaitanmukhacandrikāṇāṃ darāyataṃ tatkiraṇāddhanānām |
puraḥsarasrastapṛṣaddvitīyaṃ radāvalidvandvati binduvṛndam || 44 ||
[Analyze grammar]

seyaṃ mamaitadvirahārtimūrcchātamīvibhātasya vibhāti saṃdhyā |
mahendrakāṣṭhāgatarāgakartrī dvijairamībhiḥ samupāsyamānā || 45 ||
[Analyze grammar]

rājau dvijānāmiha rājadantāḥ saṃbibhrati śrotriyavibhramaṃ yat |
udvegarāgādimṛjāvadātāścatvāra ete tadavaimi muktāḥ || 46 ||
[Analyze grammar]

śirīṣakoṣādapi komalāyā vedhā vidhāyāṅgamaśeṣamasyāḥ |
prāptaprakarṣaḥ sukumārasarge samāpayadvāci mṛdutvamudrām || 47 ||
[Analyze grammar]

prasūnabāṇādvayavādinī sā kāciddvijenopaniṣatpikena |
asyāḥ kimāsyadvijarājato vā nādhīyate bhaikṣabhujā tarubhyaḥ || 48 ||
[Analyze grammar]

padmāṅkasadmānamavekṣya lakṣmīmekasya viṣṇoḥ śrayaṇātsapatnīm |
āsyendumasyā bhajate jitābjaṃ sarasvatī tadvijigīṣayā kim || 49 ||
[Analyze grammar]

kaṇṭhe vasantī caturā yadasyāḥ sarasvatī vādayate vipañcīm |
tadeva vāgbhūya mukhe mṛgākṣyāḥ śrotuḥ śrutau yāti sudhārasavam || 50 ||
[Analyze grammar]

vilokitāsyā mukhamunnamayya kiṃ vedhaseyaṃ suṣamāsamāptau |
dhṛtyudbhavā yaccibuke cakāsti nimne manāgaṅguliyantraṇeva || 51 ||
[Analyze grammar]

priyāmukhībhūya sukhī sudhāṃśurjayatyayaṃ rāhubhayavyayena |
imāṃ dadhārādharabimbalīlāṃ tasyaiva vālaṃ karacakravālam || 52 ||
[Analyze grammar]

asyā mukhasyāstu na purṇamāsyaṃ pūrṇasya jitvā mahimā himāṃśum |
bhūlakṣma khaṇḍaṃ dadhadardhamindurbhālastṛtīyaḥ khalu yasya bhāgaḥ || 53 ||
[Analyze grammar]

vyadhatta dhātā vadanābjamasyāḥ samrājamambhojakule'khile'pi |
sarojarājau sṛjato'dasīyāṃ netrābhidheyāvata eva sevām || 54 ||
[Analyze grammar]

divārajanyo ravisomabhīte candrāmbuje nikṣipataḥ svalakṣmīm |
āsye yadāsyā na tadā tayoḥ śṛīrekaśriyedaṃ tu kadā na kāntam || 55 ||
[Analyze grammar]

asyā mukhaśrīprativimbameva jalācca tātānmukurācca mittrāt |
abhyarthya dhattaḥ khalu padmacandrau vibhūṣaṇaṃ yācitakaṃ kadācit || 56 ||
[Analyze grammar]

arkāya patye khalu tiṣṭhamānā bhṛṅgairmitāmakṣibhirambukelau |
bhaimīmukhasya śriyamambujinyo yācanti vistāritapadmahastāḥ || 57 ||
[Analyze grammar]

asyā mukhenaiva vijitya nityaspardhī milatkuṅkumaroṣābhāsā |
prasahya candraḥ khalu nahyamānaḥ syādeva tiṣṭhatpariveṣapāśaḥ || 58 ||
[Analyze grammar]

vidhorvidhirbimbaśatāni lopaṃlopaṃ kuhūrātriṣu māsimāsi |
abhaṅguraśrīkamamuṃ kimasyā mukhendumasthāpayadekaśeṣam || 59 ||
[Analyze grammar]

kapolapattrānmakarātsaketubhūbhyāṃ jigīṣurdhanuṣā jaganti |
ihāvalambyāsti ratiṃ manobhū rajyadvayasyo madhunādhareṇa || 60 ||
[Analyze grammar]

viyogabāṣpāñcitanetrapadmacchadmārpitotsargapayaḥprasūnau |
karṇau kimasyā ratitatpatibhyāṃ nivedyapūpau vidhiśilpamīdṛk || 61 ||
[Analyze grammar]

ihāviśedyena pathātivakraḥ śāstraughaniṣyandasudhāpravāhaḥ |
so'syāḥ śravaḥpattrayuge praṇālīrekhaiva dhāvatyabhikarṇakūpam || 62 ||
[Analyze grammar]

asyā yadaṣṭādaśa saṃvibhajya vidyāḥ śrutī dadhraturardhamardham |
karṇāntarutkīrṇagabhīrarekhaḥ kiṃ tasya saṃkhyaiva navānavāṅkaḥ || 63 ||
[Analyze grammar]

manye'munā karṇalatāmayena pāśadvayena cchiduretareṇa |
ekākipāśaṃ varuṇaṃ vijigye'naṅgīkṛtāyāsatatī ratīśaḥ || 64 ||
[Analyze grammar]

ātmaiva tātasya caturbhujasya jātaścaturdorucitaḥ smaro'pi |
taccāpayoḥ karṇalate bhruvorjye vaṃśatvagaṃśau cipiṭe kimasyāḥ || 65 ||
[Analyze grammar]

grīvādbhutaivāvaṭuśobhitāpi prasādhitā māṇavakena seyam |
āliṅgyatāmapyavalambamānā surūpatābhāgakhilordhvakāyā || 66 ||
[Analyze grammar]

kavitvagānapriyavādasatyānyasyā vidhātā vyadhitādhikaṇṭham |
rekhātrayanyāsamiṣādamīṣāṃ vāsāya so'yaṃ vibabhāja sīmāḥ || 67 ||
[Analyze grammar]

bāhū priyāyā jayatāṃ mṛṇālaṃ dvandve jayo nāma na vismayo'smin |
uccaistu taccitramamuṣya bhagnasyālokyate nirvyathanaṃ yadantaḥ || 68 ||
[Analyze grammar]

ajīyatāvartaśubhaṃyunābhyāṃ dorbhyāṃ mṛṇālaṃ kimu komalābhyām |
niḥsūtramāṣṭe ghanapaṅkamṛtsu mūrtāsu nākīrtiṣu tannimagnam || 69 ||
[Analyze grammar]

rajyannakhasyāṅgulipañcakasya miṣādasau haiṅgulapadmatūṇe |
haimaikapuṅkhyāsti viśuddhaparvā priyākare pañcaśarī smarasya || 70 ||
[Analyze grammar]

asyāḥ karaspardhanagardhanarddhirbālatvamāpatkhalu pallavo yaḥ |
bhūyo'pi nāmādharasāmyagarvaṃ kurvankathaṃ vāstu na sa pravālaḥ || 71 ||
[Analyze grammar]

asyaiva sargāya bhavatkarasya sarojasṛṣṭirmama hastalekhaḥ |
ityāha dhātā hariṇekṣaṇāyāṃ kiṃ hastalekhīkṛtayā tayāsyām || 72 ||
[Analyze grammar]

kiṃ narmadāyā mama seyamasyā dṛśyābhito bāhulatāmṛṇālī |
kucau kimuttasthaturantarīpe smaroṣmaśuṣyattarabālyavāraḥ || 73 ||
[Analyze grammar]

tālaṃ prabhu syāḍanukartumetāvutthānasusthau patitaṃ na tāvat |
paraṃ ca nāśritya taruṃ mahāntaṃ kucau kṛśāṅghyāḥ svata eva tuṅgau || 74 ||
[Analyze grammar]

etatkucaspardhitayā ghaṭasya khyātasya śāstreṣu nidarśanatvam |
tasmācca śilpānmaṇikādikārī prasiddhanāmājani kumbhakāraḥ || 75 ||
[Analyze grammar]

gucchālayasvacchatamodabinduvṛndābhamuktāphalaphenilāṅke |
māṇikyahārasya vidarbhasubhūpayodhare rohati rohitaśrīḥ || 76 ||
[Analyze grammar]

niḥśaṅkasaṃkocitapaṅkajo'yamasyāmudīto mukhamindubimbaḥ |
citraṃ tathāpi stanakokayugmaṃ na stokamapyañcati viprayogam || 77 ||
[Analyze grammar]

ābhyāṃ kucābhyāmibhakumbhayoḥ śrīrādīyate'sāvanayorna tābhyām |
bhayena gopāyitamauktikau tau pravyaktamuktābharaṇāvimau yat || 78 ||
[Analyze grammar]

karāgrajāgracchatakoṭirarthī yayorimau tau tulayetkucau cet |
sarvaṃ tadā śrīphalamunmadiṣṇu jātaṃ vaṭīmapyadhunā na labdhum || 79 ||
[Analyze grammar]

stanāvaṭe candanapaṅkile'syā jātasya yāvadyuvamānasānām |
hārāvalīratnamayūkhadhārākārāḥ sphuranti skhalanasya rekhāḥ || 80 ||
[Analyze grammar]

kṣīṇena madhye'pi satodareṇa yatprāpyate nākramaṇaṃ valibhyaḥ |
sarvāṅgaśuddhau tadanaṅgarājyavijṛmbhitaṃ bhīmabhuvīha citram || 81 ||
[Analyze grammar]

madhyaṃ tanūkṛtya yadīdamīyaṃ vedhā na dadhyātkamanīyamaṃśam |
kena stanau saṃprati yauvane'syāḥ sṛjedananyapratimāṅgayaṣṭeḥ || 82 ||
[Analyze grammar]

gaurīva patyā subhagā kadācitkarteyamapyardhatanūsamasyām |
itīva madhye vidadhe vidhātā romāvalīmecakasūtramasyāḥ || 83 ||
[Analyze grammar]

romāvalīrajjumurojakumbhau gambhīramāsādya ca nābhikūpam |
maddṛṣṭitṛṣṇā viramedyadi syānnaiṣāṃ bataiṣāsicayena guptiḥ || 84 ||
[Analyze grammar]

unmūlitālānabilābhanābhiśchinnaskhalacchṛṅkhalaromarājiḥ |
mattasya seyaṃ madanadvipasya prasvāpavaproccakucāstu vāstu || 85 ||
[Analyze grammar]

romāvalibhrūkusumaiḥ svamaurvīcāpeṣubhirmadhyalalāṭamūrdhni |
vyastairapi sthāsnubhiretadīyairjaitraḥ sa citraṃ ratijānivīraḥ || 86 ||
[Analyze grammar]

puṣpāṇi bāṇāḥ kucamaṇḍanāni bhruvau dhanurbhālamalaṃkariṣṇu |
romāvalī madhyavibhūṣaṇaṃ jyā tathāpi jetā ratijāniretaiḥ || 87 ||
[Analyze grammar]

asyāḥ khalu granthinibaddhakeśamallīkadambapratibimbaveṣāt |
smarapraśastī rajatākṣareyaṃ pṛṣṭhasthalīhāṭakapaṭtikāyām || 88 ||
[Analyze grammar]

cakreṇa viśVaṃ yudhi matsyaketuḥ piturjitaṃ vīkṣya sudarśanena |
jagajjigīṣatyamunā nitambamayena kiṃ durlabhadarśanena || 89 ||
[Analyze grammar]

romāvalīdaṇḍanitambacaker guṇaṃ ca lāvaṇyajalaṃ ca bālā |
tāruṇyamūrteḥ kucakumbhakarturbibharti śaṅke sahakāricakram || 90 ||
[Analyze grammar]

aṅgena kenāpi vijetumasyā gaveṣyate kiṃ calapattrapattram |
na cedviśeṣāditaracchadebhyastasyāstu kampastu kuto bhayena || 91 ||
[Analyze grammar]

bhrūścitralekhā ca tilottamāsyā nāsā ca rambhā ca yadūrusṛṣṭiḥ |
dṛṣṭā tataḥ pūrayatīyamekānekāpsaraḥprekṣaṇakautukāni || 92 ||
[Analyze grammar]

rambhāpi kiṃ cahnayati prakāṇḍaṃ na cātmanaḥ svena na caitadūrū |
svasyaiva yenopari sā dadānā pattrāṇi jāgartyanayorbhrameṇa || 93 ||
[Analyze grammar]

vidhāya mūrdhānamadhaścaraṃ cenmuñcettapobhiḥ svamasārabhāvam |
jāḍyaṃ ca nāñcetkadalī balīyastadā yadi syādidamūrucāruḥ || 94 ||
[Analyze grammar]

ūruprakāṇḍadvitayena tanvyāḥ karaḥ parājīyata vāraṇīyaḥ |
yuktaṃ hriyā kuṇḍalanacchalena gopāyati svaṃ mukhapuṣkaraṃ saḥ || 95 ||
[Analyze grammar]

asyāṃ munīnāmapi mohamūhe bhṛgurmahānyatkucaśailaśīlī |
nānāradāhlādi mukhaṃ śriyorurvyāso mahābhāratasargayogyaḥ || 96 ||
[Analyze grammar]

kramodgatā pīvaratādhijaṅghaṃ vṛkṣādhirūḍhaṃ viduṣī kimasyāḥ |
api bhramībhaṅgibhirāvṛtāṅgaṃ vāso latāveṣṭitakapravīṇam || 97 ||
[Analyze grammar]

arundhatīkāmapuraṃdhrilakṣmījambhadviṣaddāranavāmbikānām |
caturdaśīyaṃ tadihocitaiva gulphadvayāptā yadadṛśyasiddhiḥ || 98 ||
[Analyze grammar]

asyāḥ padau cārutayā mahāntāvapekṣya saukṣmyāllavabhāvabhājaḥ |
jātā pravālasya mahīruhāṇāṃ jānīmahe pallavaśabdalabdhiḥ || 99 ||
[Analyze grammar]

jagadvadhūmūrdhasu rūpadarpādyadenayādāyi padāravindam |
tatsāndrasindūraparāgarāgairdvayaṃ pravālaprabalāruṇaṃ tat || 10 ||
[Analyze grammar]

ruṣāruṇā sarvaguṇairjayantyā bhaimyāḥ padaṃ śrīḥ sma vidhervṛṇīte |
dhruvaṃ sa tāmacchalayadyataḥ sā bhṛśāruṇaitatpadabhāgvibhāti || 101 ||
[Analyze grammar]

yānena tanvyā jitadantināthau pādābjarājau pariśuddhapārṣṇī |
jāne na śuśrūṣayituṃ svamicchū natena mūrdhnā katarasya rājñaḥ || 102 ||
[Analyze grammar]

karṇākṣidantacchadabāhupāṇipādādinaḥ svākhilatulyajetuḥ |
udvegabhāgadvayatābhimānādihaiva vedhā vyadhita dvitīyaṃ || 103 ||
[Analyze grammar]

tuṣāraniḥśeṣitamabjasargaṃ vidhātukāmasya punarvidhātuḥ |
pañcasvihāsyāṅghrikareṣvabhikhyābhikṣādhunā madhukarīsadṛkṣā || 104 ||
[Analyze grammar]

eṣyanti yāvadgaṇanāddigantānnṛpāḥ smarātāḥ śaraṇe praveṣṭum |
ime padābje vidhināpi sṛṣṭāstāvatya evāṅgulayo'tra lekhāḥ || 105 ||
[Analyze grammar]

priyānakhībhūtavato mudedaṃ vyadhādvidhiḥ sādhudaśatvamindoḥ |
etatpadacchadmasarāgapadmasaubhāgyabhāgyaṃ kathamanyathā syāt || 106 ||
[Analyze grammar]

yaśaḥ padāṅguṣṭhanakhau mukhaṃ ca bibharti pūrṇenducatuṣṭayaṃ yā |
kalācatuḥṣaṣṭirupaitu vāsaṃ tasyāṃ kathaṃ subhruvi nāma nāsyām || 107 ||
[Analyze grammar]

sṛṣṭātiviśvā vidhinaiva tāvattasyāpi nītopari yauvanena |
vaidagdhyamadhyāpya manobhuveyamavāpitā vākpatrapārameva || 108 ||
[Analyze grammar]

iti sa cikurādārabhyaināṃ nakhāvadhi varṇayanhariṇaramaṇīnetrāṃ citrāmbudhau taradantaraḥ |
hṛdayabharaṇodvelānandaḥ sakhīvṛtabhīmajānayanaviṣayībhāve bhāvaṃ dadhāra dharādhipaḥ || 109 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
gauḍarvīśakulapraśastibhaṇitibhrātaryayaṃ tanmahākāvye cāruṇi vairasenicarite sargo'gamatsaptamaḥ || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 7

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: