Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

adhigatya jagatyadhīśvarādatha muktiṃ puruṣottamāttataḥ |
vacasāmapi gocaro na yaḥ sa tamānandamavindata dvijaḥ || 1 ||
[Analyze grammar]

adhunīta khagaḥ sa naikadhā tanumutphullatanūruhīkṛtām |
karayantraṇadanturāntare vyalikhaccañcupuṭena pakṣatī || 2 ||
[Analyze grammar]

ayamekatamena pakṣateradhimadhyordhvagajaṅghamaṅghriṇā |
skhalanakṣaṇa eva śiśriye drutakaṇḍūyitamaulirālayam || 3 ||
[Analyze grammar]

sa garudvanadurgadurgrahānkaṭu kīṭāndaśataḥ sataḥ kvacit |
nunude tanukaṇḍu paṇḍitaḥ paṭucañcūpuṭakoṭikuṭṭanaiḥ || 4 ||
[Analyze grammar]

ayametya taḍākanīḍajairlaghu paryavriyatātha śāṅkitaiḥ |
udaḍīyata vaikṛtātkaragrahajādasya vikasvarasvaraiḥ || 5 ||
[Analyze grammar]

vahato bahuśaivalakṣmatā dhṛtarudrākṣamadhuvrataṃ khagaḥ |
sa nalasya yayau karaṃ punaḥ sarasaḥ kokanadabhramādiva || 6 ||
[Analyze grammar]

patagaścirakālalālanādativiśrambhamavāpito nu saḥ |
atulaṃ vidadhe kutūhalaṃ bhujametasya bhajanmahībhujaḥ || 7 ||
[Analyze grammar]

nṛpamānasamiṣṭamānasaḥ sa nimajjatkutukāmṛtormiṣu |
avalambitakarṇaśaṣkulīkalasīkaṃ racayannavocata || 8 ||
[Analyze grammar]

mṛgayā na vigīyate nṛpairapi dharmāgamamarmapāragaiḥ |
smarasundara māṃ yadatyajastava dharmaḥ sadayodayojjvalaḥ || 9 ||
[Analyze grammar]

abalasvakulāśino jhaṣānnijanīḍadrumapīḍinaḥ khagān |
anavadyatṛṇārdino mṛgānmṛgayāghāya na bhūbhujāṃ ghnatām || 10 ||
[Analyze grammar]

yadavādiṣamapriyaṃ tava priyamādhāya nunutsurasmi tat |
kṛtamātapasaṃjvaraṃ tarorabhivṛṣyāmṛtamaṃśumāniva || 11 ||
[Analyze grammar]

upanamramayācitaṃ hitaṃ pratihartuṃ na tavāpi sāṃpratam |
karakalpajanāntarādvidheḥ śucitaḥ prāpi sa hi pratigrahaḥ || 12 ||
[Analyze grammar]

patagena mayā jagatpaterupakṛtyai tava kiṃ prabhūyate |
iti vedmi na tu tyajanti māṃ tadapi pratyupakartumartayaḥ || 13 ||
[Analyze grammar]

acirādupakarturācaredathavātmaupayikīmupakriyām |
pṛthuritthamathāṇurastu sā na viśeṣe viduṣāmiha grahaḥ || 14 ||
[Analyze grammar]

bhavitā na vicāracāru cettadapi śravyamidaṃ madīritam |
khagavāgiyamityato'pi kiṃ na mudaṃ dhāsyati kīragīriva || 15 ||
[Analyze grammar]

sa jayatyarisārthasārthakīkṛtanāmā kila bhīmabhūpatiḥ |
yamavāpya vidarbhabhūḥ prabhuṃ hasati dyāmapi śakrabhartṛkām || 16 ||
[Analyze grammar]

damanādamanākpraseduṣāstanayāṃ tathyagirastapodhanāt |
varamāpa sa diṣṭaviṣṭapatritayānanyasadṛgguṇodayām || 17 ||
[Analyze grammar]

bhuvanatrayasubhruvāmasau damayantī kamanīyatāmadam |
udiyāya yatastanuśriyā damayantīti tato'bhidhāṃ dadhau || 18 ||
[Analyze grammar]

śriyameva paraṃ dharādhipādguṇasindhoruditāmavehi tām |
vyavadhāvapi vā vidhoḥ kalāṃ mṛḍacūḍānilayāṃ na veda kaḥ || 19 ||
[Analyze grammar]

cikuraprakarā jayanti te viduṣī mūrdhani sā bibharti yān |
paśunāpyapuraskṛtena tattulanāmicchatu cāmareṇa kaḥ || 20 ||
[Analyze grammar]

svadṛśorjanayanti sāntvanāṃ khurakaṇḍūyanakaitavānmṛgāḥ |
jitayorudayatpramīlayostadakharvekṣaṇaśobhayā bhayā || 21 ||
[Analyze grammar]

api lokayugaṃ dṛśāvapi śrutadṛṣṭā ramaṇīguṇā api |
śṛutigāmitayā damasvasurvyatibhāte sutarāṃ dharāpate || 22 ||
[Analyze grammar]

nalinaṃ malinaṃ vivṛṇvatī pṛṣatīmaspṛśatī tadīkṣaṇe |
api khañjanamajñanāñcite vidadhāte rucigarvadurvidham || 23 ||
[Analyze grammar]

adharaṃ kila bimbanāmakaṃ phalamasmāditi bhavyamanvayam |
labhate'dharabimbamityadaḥ padamasyā radanacchadaṃ vadat || 24 ||
[Analyze grammar]

hatasāramivendumaṇḍalaṃ damayantīvadanāya vedhasā |
kṛtamadhyabilaṃ vilokyate dhṛtagambhīrakhanīkhanīlima || 25 ||
[Analyze grammar]

dhṛtalāñchanagomayāñcanaṃ vidhumālepanapāṇḍuraṃ vidhiḥ |
bhramayatyucitaṃ vidarbhajānananīrājanavardhamānakam || 26 ||
[Analyze grammar]

suṣamāviṣaye parīkṣaṇe nikhilaṃ padmamabhāji tanmukhāt |
adhunāpi na bhaṅgalakṣaṇaṃ salilonmajjanamujjhati sphuṭam || 27 ||
[Analyze grammar]

dhanuṣī ratipañcabāṇayorudite viśvajayāya tadbhruvau |
nailikena taduccanāsike tvayi nālīkavimuktikāmayoḥ || 28 ||
[Analyze grammar]

sadṛśī tava śūra sā paraṃ jaladurgasthamṛṇālajidbhujā |
api mittrajuṣāṃ saroruhāṃ gṛhayāluḥ karalīlayā śriyaḥ || 29 ||
[Analyze grammar]

vayasī śiśutātaduttare sudṛśi svābhividhiṃ vidhitsunī |
vidhināpi na romarekhayā kṛtasīmnī pravibhajya rajyataḥ || 30 ||
[Analyze grammar]

ayi tadvapuṣi prasarpatorgamite kāntijharairagādhatām |
smarayauvanayoḥ khalu dvayoḥ plavakumbhau bhavataḥ kucāvubhau || 31 ||
[Analyze grammar]

kalase nijahetudaṇḍajaḥ kimu cakrabhramakāritāguṇaḥ |
sa taduñcakucau bhavanprabhājharacakrabhramamātanoti yat || 32 ||
[Analyze grammar]

bhajate khalu ṣaṇmukhaṃ śikhī cikurairnirmitabarhagarhaṇaḥ |
api jambharipuṃ damasvasurjitakumbhaḥ kucaśobhayebharāṭ || 33 ||
[Analyze grammar]

udaraṃ natamadhyapṛṣṭatāsphuṭadaṅguṣṭhapadena muṣṭinā |
caturaṅgulamadhyanirgatatrivalibhrāji kṛtaṃ damasvasuḥ || 34 ||
[Analyze grammar]

udaraṃ parimāti muṣṭṣinā kutukī ko'pi damasvasuḥ kimu |
dhṛtataccaturaṅgulīva yadvalibhirbhāti sahemakāñcibhiḥ || 35 ||
[Analyze grammar]

pṛthuvartulatannitambakṛnmihirasyandanaśilpaśikṣayā |
vidhirekakacakracāriṇaṃ kimu nirmitsati mānmathaṃ ratham || 36 ||
[Analyze grammar]

tarumūruyugena sundarī kimu rambhāṃ pariṇāhinā param |
taruṇīmapi juṣṇureva tāṃ dhanadāpatyatapaḥ phalastanīm || 37 ||
[Analyze grammar]

jalaje ravisevayeva ye padametatpadatāmavāpatuḥ |
dhruvametya rutaḥ sahaṃsakīkurutaste vidhipattradaṃpatī || 38 ||
[Analyze grammar]

śritapuṇyasaraḥ saritkathaṃ na samādhikṣapitākhilakṣapam |
jalajaṃ gatimetu mañjulāṃ damayantīpadanāmni janmani || 39 ||
[Analyze grammar]

sarasīḥ pariśīlituṃ mayā gamikarmīkṛtanaikanīvṛtā |
atithitvamanāyi sā dṛśoḥ sadasatsaṃśayagocarodarī || 40 ||
[Analyze grammar]

avadhṛtya divo'pi yauvatairna sahādhītavatīmimāmaham |
katamastu vidhāturāśaye patirasyā vasatītyacintayam || 41 ||
[Analyze grammar]

anurūpamimaṃ nirūpayannatha sarveṣvapi pūrvapakṣatām |
yuvasu vyapanetumakṣamastvayi siddhāntadhiyaṃ nyaveśayam || 42 ||
[Analyze grammar]

anayā tava rūpasīmayā kṛtasaṃskāravibodhanasya me |
ciramapyavalokitādya sā smṛtimārūḍhavatī śucismitā || 43 ||
[Analyze grammar]

tvayi vīra virājate paraṃ damayantīkilakiñcitaṃ kila |
taruṇīstana eva dīpyate maṇihārāvalirāmaṇīyakam || 44 ||
[Analyze grammar]

tava rūpamidaṃ tayā vinā viphalaṃ puṣpamivāvakeśinaḥ |
iyamṛddhadhanā vṛthāvanī svavanī saṃpravadatpikāpi || 45 ||
[Analyze grammar]

anayā surakāmyamānayā saha yogaḥ sulabhastu na tvayā |
ghanasaṃvṛtayāmbudāgame kumudeneva niśākaratviṣā || 46 ||
[Analyze grammar]

tadahaṃ vidadhe tathātathā damayantyāḥ savidhe tava stavam |
hṛdaye nihitastayā bhavānapi nendreṇa yathāpanīyate || 47 ||
[Analyze grammar]

tava saṃmitimeva kevalāmidhagantuṃ dhigidaṃ niveditam |
bruvate hi phalena sādhavo na tu kaṇṭhena nijopayogitām || 48 ||
[Analyze grammar]

tadidaṃ viśadaṃ vacomṛtaṃ paripīyābhyuditaṃ dvijādhipāt |
atitṛptatayā vinirmame sa tadudgāramiva smitaṃ sitam || 49 ||
[Analyze grammar]

parimṛjya bhujāgrajanmanā patagaṃ kokanadena naiṣadhaḥ |
mṛdu tasya mude'kiradgiraḥ priyavādāmṛtakūpakaṇṭhajāḥ || 50 ||
[Analyze grammar]

na tulāviṣaye tavākṛtirna vacovartmani te suśīlatā |
tvadudāharaṇākṛtau guṇā iti sāmudrakasāramudraṇā || 51 ||
[Analyze grammar]

na suvarṇamayī tanuḥ paraṃ nanu kiṃ vāgapi tāvakī tathā |
na paraṃ pathi pakṣapātitānavalambe kimu mādṛśe'pi sā || 52 ||
[Analyze grammar]

bhṛśatāpabhṛtā mayā bhavānmarudāsādi tuṣārasāravān |
dhanināmitaraḥ satāṃ punarguṇavatsaṃnidhireva sannidhiḥ || 53 ||
[Analyze grammar]

śataśaḥ śṛutimāgataiva sā trijaganmohamahauṣadhirmama |
amunā tava śaṃsitena tu svadṛśaivādhigatāmavaimi tām || 54 ||
[Analyze grammar]

akhilaṃ viduṣāmanāvilaṃ suhṛdā ca svahṛdā ca paśyatām |
savidhe'pi nasūkṣmasākṣiṇīvadanālaṃkṛtimātramakṣiṇī || 55 ||
[Analyze grammar]

amitaṃ madhu tatkathā mama śravaṇaprāghuṇakīkṛtā janaiḥ |
madanānalabodhane bhavetkhaga dhāyyā dhigadhairyadhāriṇaḥ || 56 ||
[Analyze grammar]

viṣamo malayāhimaṇḍalīviṣaphūtkāramayo mayohitaḥ |
khaga kālakalatradigbhavaḥ pavanastadvirahānalaidhasā || 57 ||
[Analyze grammar]

pratimāsamasau niśāpatiḥ khaga saṃgacchati yaddinādhipam |
kimu tīvrataraistataḥ karairmama dāhāya sa dhairyataskaraiḥ || 58 ||
[Analyze grammar]

kusumāni yadi smareṣavo na tu vajraṃ viṣavallijāni tat |
hṛdayaṃ yadamūmuhannamūrmama yaccātitarāmatītapan || 59 ||
[Analyze grammar]

tadihānavadhau nimajjato mama kaṃdarpaśarādhinīradhau |
bhava pota ivāvalambanaṃ vidhinākasmikasṛṣṭasaṃnidhiḥ || 60 ||
[Analyze grammar]

athavā bhavataḥ pravartanā na kathaṃ piṣṭamiyaṃ pinaṣṭi naḥ |
svata eva satāṃ parārthatā grahaṇānāṃ hi yathā yathāṛthatā || 61 ||
[Analyze grammar]

tava vartmani vartatāṃ śivaṃ punarastu tvaritaṃ samāgamaḥ |
ayi sādhaya sādhayepsitaṃ smaraṇīyāḥ samaye vayaṃ vayaḥ || 62 ||
[Analyze grammar]

iti taṃ sa visṛjya dhairyavānnṛpatiḥ sūnṛtavāgbṛhaspatiḥ |
aviśadvanaveśma vismitaḥ smṛtilagnaiḥ kalahaṃsaśaṃsitaiḥ || 63 ||
[Analyze grammar]

atha bhīmasutāvalokanaiḥ saphalaṃ kartumahastadeva saḥ |
kṣitimaṇḍalamaṇḍanāyitaṃ nagaraṃ kuṇḍinamaṇḍajo yayau || 64 ||
[Analyze grammar]

prathamaṃ pathi locanātirthi pathikāprārthitasiddhiśaṃsinam |
kalasaṃ jalasaṃbhṛtaṃ puraḥ kalahaṃsaḥ kalayāṃbabhūva saḥ || 65 ||
[Analyze grammar]

avalambya didṛkṣayāmbare kṣaṇamāścaryarasālasaṃ gatam |
sa vilāsavane'vanībhṛtaḥ phalamaikṣiṣṭa rasālasaṃgatam || 66 ||
[Analyze grammar]

nabhasaḥ kalabhairupāsitaṃ jaladairbhūritarakṣupaṃ nagam |
sa dadarśa pataṅgapuṃgavo viṭapacchannatarakṣupannagam || 67 ||
[Analyze grammar]

sa yayau dhutapakṣatiḥ kṣaṇaṃ kṣaṇamūrdhvāyanadurvibhāvanaḥ |
vitatīkṛtaniścalacchadaḥ kṣaṇamālokakadattakautukaḥ || 68 ||
[Analyze grammar]

tadūdīdhitidhārayā rayādgatayā lokavilokanāmasau |
chadahema kaṣannivālasatkaṣapāṣāṇanibhe nabhastale || 69 ||
[Analyze grammar]

vinamadbhiradhaḥ sthitaiḥ khagairjhaṭiti śyenanipātaśaṅkibhiḥ |
sa niraikṣi dṛśaikayopari syadajhāṃkāritapatrapaddhatiḥ || 70 ||
[Analyze grammar]

dadṛśe na janena yannasau bhuvi tacchāyamavekṣya tatkṣaṇāt |
divi dikṣu vitīrṇacakṣuṣā pṛthuvegadrutamuktadṛkpathaḥ || 71 ||
[Analyze grammar]

na vanaṃ pathi śiśriye'munā kvacidapyuccataradrucā rutam |
na sagotrajamanvavādi vā gativegaprasaradrucā rutam || 72 ||
[Analyze grammar]

atha bhīmabhujena pālitā nagarī mañcurasau dharājitā |
patagasya jagāma dṛkpathaṃ haraśailopamasaudharājitā || 73 ||
[Analyze grammar]

dayitaṃ prati yatra saṃtatā ratihāsā iva rejire bhuvaḥ |
sphaṭikopalavigrahā gṛhāḥ śaśabhṛdbhittaniraṅkabhittayaḥ || 74 ||
[Analyze grammar]

nṛpanīlamaṇīgṛhatviṣāmupadheryatra bhayena bhāsvataḥ |
śaraṇārthamuvāsa vāsare'pyasadāvṛttyudayattamaṃ tamaḥ || 75 ||
[Analyze grammar]

sitadīpramaṇiprakalpite yadgāre hasadaṅkarodasi |
nikhilānniśi pūrṇimā tithīnupatasthe'tithirekikā tithiḥ || 76 ||
[Analyze grammar]

sudatījanamajjanārpitairghusṛṇairyatra kaṣāyitāśayā |
na niśākhilayāpi vāpikā prasasāda grahileva māninī || 77 ||
[Analyze grammar]

kṣaṇanīravayā yayā niśi śritavaprāvaliyogapaṭṭayā |
maṇiveśmamayaṃ sma nirmalaṃ kimapi jyotirabāhyamijyate || 78 ||
[Analyze grammar]

vilalāsa jalāśayodare kvacana dyauranuvimbiteva yā |
parikhākapaṭasphuṭasphuratpratibimbānavalambitāmbuni || 79 ||
[Analyze grammar]

vrajate divi yadgṛhāvalīcalacelāñcaladaṇḍatāḍanāḥ |
vyatarannaruṇāya viśramaṃ sṛjate helihayālikālanām || 80 ||
[Analyze grammar]

kṣitigarbhadharāmbarālayaistalamadhyoparipūriṇāṃ pṛthak |
jagatāṃ kila yākhilādbhutājani sārairnijacihnadhāribhiḥ || 81 ||
[Analyze grammar]

dadhadambudanīlakaṇṭhatāṃ vahadatyacchasudhojjvalaṃ vapuḥ |
kathamṛcchatu yatra nāma na kṣitibhṛnmandiramindumaulitām || 82 ||
[Analyze grammar]

bahurūpakaśālabhañjikāmukhacandreṣu kalaṅkaraṅkavaḥ |
yadanekakasaudhakaṃdharāharibhiḥ kukṣigatīkṛtā iva || 83 ||
[Analyze grammar]

balisadmadivaṃ sa tathyavāgupari smāha divo'pi nāradaḥ |
adharātha kṛtā yayeva sā viparītājani bhūvibhūṣayā || 84 ||
[Analyze grammar]

pratihaṭṭapathe gharaṭṭajātpathikāhvānadasaktusaurabhaiḥ |
kalahānna ghanānyadutthitādadhunāpyujjhati ghargharasvaraḥ || 85 ||
[Analyze grammar]

varaṇaḥ kanakasya māninīṃ divamaṅkādamarādrirāgatām |
ghanaratnakapāṭapakṣatiḥ parirabhyānunayannuvāsa yām || 86 ||
[Analyze grammar]

analaiḥ pariveṣametya yā jvaladarkopalavaprajanmabhiḥ |
udayaṃ layamantarā raveravahadbāṇapurīparārdhyatām || 87 ||
[Analyze grammar]

bahukambumaṇirvarāṭikāgaṇanāṭatkarakarkaṭotkaraḥ |
himavālukayācchavālukaḥ paṭu dadhvāna yadāpaṇārṇavaḥ || 88 ||
[Analyze grammar]

yadagāraghaṭāṭṭakuṭṭimasravadindūpalatundilāpayā |
mumuce na pativrataucitī praticandrodayamabhragaṅgayā || 89 ||
[Analyze grammar]

rucayostamitasya bhāsvataḥ skhalitā yatra nirālayāḥ kila |
anusāyamabhurvilepanā paṇakaśmīrajapaṇyavīthayaḥ || 90 ||
[Analyze grammar]

vitataṃ vaṇijāpaṇe'khilaṃ paṇituṃ yatra janena vīkṣyate |
munineva mṛkaṇḍusūnunā jagatīvastu purodare hareḥ || 91 ||
[Analyze grammar]

samameṇamadairyadāpaṇe tulayansaurabhalobhaniścalam |
paṇitā na janāravairavaidapi guñjantamaliṃ malīmasam || 92 ||
[Analyze grammar]

ravikāntamayena setunā sakalāhaṃ jvalanāhitoṣmaṇā |
śiśire niśigacchatāṃ purā caraṇau yatra dunoti no himaṃ || 93 ||
[Analyze grammar]

vidhudīdhitijena yatpathaṃ payasā naiṣadhaśīlaśītalam |
śaśikāntamayaṃ tapāgame kalitīvrastapati sma nātapaḥ || 94 ||
[Analyze grammar]

parikhāvalayacchalena yā na pareṣāṃ grahaṇasya gocaraḥ |
phaṇibhāṣitabhāṣyaphakkikāviṣamā kuṇḍalanāmavāpitā || 95 ||
[Analyze grammar]

mukhapāṇipadākṣṇī paṅkajai racitāṅgeṣvapareṣu campakaiḥ |
svayamādita yatra bhīmajā smarapūjākusumasrajaḥ śriyam || 96 ||
[Analyze grammar]

jaghanastanabhāragauravādviyadālambya vihartumakṣamāḥ |
dhruvamapsaraso'vatīrya yāṃ śatamadhyāsata tatsakhījanaḥ || 97 ||
[Analyze grammar]

sthitiśālisamastavarṇatāṃ na kathaṃ citramayī bibhartu yā |
svarabhedamupaitu yā kathaṃ kalitānalpamukhāravā na vā || 98 ||
[Analyze grammar]

svarucāruṇayā patākayā dinamarkeṇa samīyuṣottṛṣaḥ |
lilihurbahudhā sudhākaraṃ niśi māṇikyamayā yadālayāḥ || 99 ||
[Analyze grammar]

lilihe svarucā patākayā niśi jihvānibhayā sudhākaram |
śritamarkakaraiḥ pitāsu yannṛpasadmāmalapadmarāgajam || 10 ||
[Analyze grammar]

amṛtadyutilakṣma pītayā militaṃ yadvalabhīpatākayā |
valayāyitaśeṣaśāyinaḥ sakhitāmādita pītavāsasaḥ || 101 ||
[Analyze grammar]

aśrāntaśrutipāṭhapūtarasanāvirbhūtabhūristavājihmabrahmamukhaughavighnitanavasvargakriyākelinā |
pūrvaṃ gādhisutena sāmighaṭitā muktā nu mandākinī yatprāsādadukūlavalliranilāndolairakheladdivi || 102 ||
[Analyze grammar]

yadativimalanīlaveśmaraśmibhramaritabhāḥ śucisaudhavastravalliḥ |
alabhata śamansvasuḥ śiśutvaṃ divasakarāṅkatale calā luṭhanti || 103 ||
[Analyze grammar]

svaprāṇeśvaranarmaharmyakaṭakātithyagrahāyotsukaṃ pāthodaṃ nijakelisaudhaśikharādāruhya yatkāminī |
sākṣādapsaraso vimānakalitavyomāna evābhavadyanna prāpa nimeṣamabhratarasā yāntī rasādadhvani || 104 ||
[Analyze grammar]

vaidarbhīkeliśaile marakataśikharādutthitairaṃśudarbhairbrahmāṇḍāghātabhagnasyadajamadatayā hrīdhṛtāvāṅmukhatvaiḥ |
kasyā nottānagāyā divi surasurabherāsyadeśaṃ gatāgrairyadgogrāsapradānavratasukṛtamaviśrāntamujjṛmbhate sma || 105 ||
[Analyze grammar]

vidhukaraparirambhādātmaniṣyandapūrṇaiḥ śaśidṛṣadupakḷptairālavālaistarūṇām |
viphalitajalasekaprakriyāgauraveṇa vyaraci sa hṛtacittastatra bhaimīvanena || 106 ||
[Analyze grammar]

atha kanakapatattrastatra tāṃ rājaputrīṃ sadasi sadṛśabhāsāṃ visphurantīṃ sakhīnām |
uḍupariṣādi madhyasthāyiśītāṃśulekhānukaraṇapaṭulakṣmīmakṣilakṣīcakāra || 107 ||
[Analyze grammar]

bhramaṇarayavikīrṇasvarṇabhāsā khagena kvacana patanayogyaṃ deśamanviṣyatādhaḥ |
mukhavidhumadasīyaṃ sevituṃ lambamānaḥ śaśiparidhirivordhvaṃ maṇḍalastena tene || 108 ||
[Analyze grammar]

anubhavati śacītthaṃ sā ghṛtācīmukhābhirna saha sahacarībhirnandanānandamuccaiḥ |
iti matirudayāsītpakṣiṇaḥ prekṣya bhaimīṃ vipinabhuvi sakhībhiḥ sārdhamābaddhakelim || 109 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
dvaitīyīkatayā mito'yamagamattasya prabandhe mahākāvye cāruṇi naiṣadhīyacarite sargo nisargojjvalaḥ || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 2

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: