Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

Chapter 1

nipīya yasya kṣitirakṣiṇaḥ kathāstathādriyante na budhāḥ sudhāmapi |
nalaḥ sitacchattritakīrtimaṇḍalaḥ sa rāśirāsīnmahasāṃ mahojjvalaḥ || 1 ||
[Analyze grammar]

rasaiḥ kathā yasya sudhāvadhīraṇī nalaḥ sa bhūjānirabhūdguṇādbhutaḥ |
suvarṇadaṇḍaikasitātapatritajvalatpratāpāvalikīrtimaṇḍalaḥ || 2 ||
[Analyze grammar]

pavitramatrātanute jagadyuge smṛtā rasakṣālanayeva yatkathā |
kathaṃ na sā madgiramāvilāmapi svasevinīmeva pavitrayiṣyati || 3 ||
[Analyze grammar]

adhītibodhācaraṇapracāraṇairdaśāścatasraḥ praṇayannupādhibhiḥ |
caturdaśatvaṃ kṛtavānkutaḥ svayaṃ na vedmi vidyāsu caturdaśasvayam || 4 ||
[Analyze grammar]

amuṣya vidyā rasanāgranartakī trayīva nītāṅgaguṇena vistaram |
agāhatāṣṭādaśatāṃ jigīṣayā navadvayadvīpapṛthagjayaśriyām || 5 ||
[Analyze grammar]

digīśavṛndāṃśavibhūtirīśitā diśāṃ sa kāmaprasarāvarodhinīm |
babhāra śāstrāṇi dṛśaṃ dvayādhikāṃ nijatrinetrāvataratvabodhikām || 6 ||
[Analyze grammar]

padaiścaturbhiḥ sukṛte sthirīkṛte kṛte'munā ke na tapaḥ prapedire |
bhuvaṃ yadekāṅghrikaniṣṭhayā spṛśandadhāvadharmo'pi kṛśastapasvitām || 7 ||
[Analyze grammar]

yadasya yātrāsu baloddhataṃ rajaḥ sphuratpratāpānaladhūmamañjima |
tadeva gatvā patitaṃ sudhāmbudhau dadhāti paṅkībhavadaṅkatāṃ vidhau || 8 ||
[Analyze grammar]

sphuraddhanurnisvanataddhanāśaugapragalbhavṛṣṭivyayitasya saṃgare |
nijasya tejaḥśikhinaḥ paraśśatā vitenuriṅgālamivāyaśaḥ pare || 9 ||
[Analyze grammar]

analpadagdhāripurānalojjvalairnijapratāpairvalayajjvaladbhuvaḥ |
pradakṣiṇīkṛtya jayāya sṛṣṭayā rarāja nīrājanayā sa rājaghaḥ || 10 ||
[Analyze grammar]

nivāritāṣṭena mahītale'khile nirītibhāvaṃ gamite'tivṛṣṭayaḥ |
na tatyajurnūnamananyaviśramāḥ pratīpabhūpālamṛgīdṛśāṃ dṛśaḥ || 11 ||
[Analyze grammar]

sitāṃśuvarṇairvayati sma tadguṇairmahāsivemnaḥ sahakṛtvarī bahum |
digaṅganāṅgāvaraṇaṃ raṇāṅgaṇe yaśaḥpaṭaṃ tadbhaṭacāturīturī || 12 ||
[Analyze grammar]

pratīpabhūpairiva kiṃ tato miyā viruddhadharmairapi bhettṛtojjhitā |
amitrajinmitrajidojasā sa yadvicāradṛkāradṛgapyavartata || 13 ||
[Analyze grammar]

tadojasastadyaśasaḥ sthitāvimau vṛtheti citte kurute yadā yadā |
tanoti bhānoḥ pariveṣakaitavāttadā vidhiḥ kuṇḍalanāṃ vidhorapi || 14 ||
[Analyze grammar]

aye daridro bhaviteti vaidhasīṃ lipiṃ lalāṭe'rthijanasya jāgratīm |
mṛṣāṃ na cakre'lpitakalpapādapaḥ praṇīya dāridryadaridratāṃ nṛpaḥ || 15 ||
[Analyze grammar]

vibhajya merurna yadarthisātkṛto na sindhurutsargajalavyayairmaruḥ |
amāni tattena nijāyaśoyugaṃ dviphālabaddhāścikurāḥ śiraḥ sthitam || 16 ||
[Analyze grammar]

ajasramabhyāsamupeyuṣā samaṃ mudaiva devaḥ kavinā budhena ca |
dadhau paṭīyānsamayaṃ nayannayaṃ dineśvaraśrīrudayaṃ dine dine || 17 ||
[Analyze grammar]

adhovidhānātkamalapravālayoḥ śiruḥsu dānādakhilakṣamābhujām |
puredamūrdhvaṃ bhavatīti vedhasā padaṃ kimasyāṅkitamūrdhvarekhayā || 18 ||
[Analyze grammar]

jagajjayaṃ tena ca kośamakṣayaṃ praṇītavāñśaiśavaśeṣavānayam |
sakhā ratīśasya kraturyathā vanaṃ vapustathāliṅgadathāsya yauvanam || 19 ||
[Analyze grammar]

adhāri padmeṣu tadaṅghriṇā ghṛṇā kva tacchayacchāyalavo'pi pallave |
tadāsyadāsye'pi gato'ghikāritāṃ na śāradaḥ pārvikaśarvarīśvaraḥ || 20 ||
[Analyze grammar]

kimasya lomnāṃ kapaṭena koṭibhirvidhirna lekhābhirajīgaṇadguṇān |
na romakūpaughamiṣājjagatkṛtā kṛtāśca kiṃ dūṣaṇaśūnyabindavaḥ || 21 ||
[Analyze grammar]

amuṣya dorbhyāmaridurgaluṇṭhane dhruvaṃ gṛhītārgaladīrghapīnatā |
uraḥśriyā tatra ca gopurasphuratkapāṭadurdharṣatiraḥprasāritā || 22 ||
[Analyze grammar]

svakelileśasmitaninditenduno nijāṃśadṛktarjitapadmasaṃpadaḥ |
atadbayījitvarasundarāntare na tanmukhasya pratimā carācare || 23 ||
[Analyze grammar]

saroruhaṃ tasya dṛśaiva nirjitaṃ jitāḥ smitenaiva vidhorapi śriyaḥ |
kutaḥ paraṃ bhavyamaho mahīyasī tadānanasyopamitau daridratā || 24 ||
[Analyze grammar]

svavālabhārasya taduttamāṅgajaiḥ samaṃ camaryeva tulābhilāṣiṇaḥ |
anāgase śaṃsati bālacāpalaṃ punaḥ punaḥ pucchavilolanacchalāt || 25 ||
[Analyze grammar]

mahībhrtastasya ca manmathaśriyā nijasya cittasya ca taṃ pratīcchayā |
dvidhā nṛpe tatra jagattrayībhuvāṃ natabhruvāṃ manmathavibhramo'bhavat || 26 ||
[Analyze grammar]

nimīlanabhraṃśajuṣā dṛśā bhṛśaṃ nipīya taṃ yastridaśībhirarjitaḥ |
amūstamabhyāsabharaṃ vivṛṇvate nimeṣaniḥsvairadhunāpi locanaiḥ || 27 ||
[Analyze grammar]

adastadākarṇi phalāḍhyajīvitaṃ dṛśordvayaṃ nastadavīkṣi cāphalam |
iti sma cakṣuḥśravasāṃ priyā nale stuvanti nindanti hṛdā tadātmanaḥ || 28 ||
[Analyze grammar]

vilokayantībhirajasrabhāvanā balādamuṃ netranimīlaneṣvapi |
alambhi martyābhiramuṣya darśane na vighnaleśo'pi nimeṣanirmitaḥ || 29 ||
[Analyze grammar]

na kā niśi svapnagataṃ dadarśa taṃ jagāda gotraskhalite ca kā na tam |
tadātmatādhyātadhavā rate ca kā cakāra vā na svamanobhavodbhavam || 30 ||
[Analyze grammar]

śriyāsya yogyāhamiti svamīkṣituṃ kare tamālokya surūpayā dhṛtaḥ |
vihāya bhaimīmapdarpayā kayā na darpaṇaḥ śvāsamalīmasaḥ kṛtaḥ || 31 ||
[Analyze grammar]

yathohyamānaḥ khalu bhogabhojinā prasahya vairocanijasya pattanam |
vidarbhajāyā madanastathā mano nalāvaruddhaṃ vayasaiva veśitaḥ || 32 ||
[Analyze grammar]

nṛpe'nurūpe nijarūpasaṃpadāṃ dideśa tasminbahuśaḥ śrutiṃ gate |
viśiṣya sā bhīmanarendranandanā manobhavājñaikavaśaṃvadaṃ manaḥ || 33 ||
[Analyze grammar]

upāsanāmetya pituḥ sma rajyate dine dine sāvasareṣu bandinām |
paṭhatsu teṣu pratibhūpatīnalaṃ vinidraromājani śṛṇvatī nalam || 34 ||
[Analyze grammar]

kathāprasaṅgeṣu mithaḥ sakhīmukhāttṛṇe'pi tanvyā nalanāmani śrute |
drutaṃ vidhūyānyadabhūyatānayā mudā tadākarṇanasajjakarṇayā || 35 ||
[Analyze grammar]

smarātparāsoranimeṣalocanādvimemi tadbhinnamudāhareti sā |
janena yūnaḥ stuvatā tadāspade nidarśanaṃ naiṣādhamabhyaṣecayat || 36 ||
[Analyze grammar]

nalasya pṛṣṭā niṣadhāgatā guṇānmiṣeṇa dūtadvijabandicāraṇāḥ |
nipīya tatkīrtikathāmathānayā cirāya tasthe vimanāyamānayā || 37 ||
[Analyze grammar]

priyaṃ priyā ca trijagajjayiśriyau likhādhilīlāgṛhamittikāvapi |
iti sma sā kāruvareṇa lekhitaṃ nalasya ca svasya ca sakhyamīkṣate || 38 ||
[Analyze grammar]

manorathena svapatīkṛtaṃ nalaṃ niśi kva sā na svapatī sma paśyati |
adṛṣṭamapyarthamadṛṣṭavaibhavātkaroti suptirjanadarśanātithim || 39 ||
[Analyze grammar]

nimīlitādakṣiyugācca nidrayā hṛdo'pi bāhyendriyamaunamudritāt |
adarśi saṅgopya kadāpyavīkṣito rahasyamasyāḥ sa mahanmahīpatiḥ || 40 ||
[Analyze grammar]

aho ahobhirmahimā himāgame'pyabhiprapede prati tāṃ smarārditām |
tapartupūrtāvapi medasāṃ bharā vibhāvarībhirbibharāṃbabhūvire || 41 ||
[Analyze grammar]

svakāntikīrtivrajamauktikasrajaḥ śrayantamantarghaṭanāguṇaśriyam |
kadācidasyā yuvadhairyalopinaṃ nalo'pi lokādaśṛṇodguṇotkaram || 42 ||
[Analyze grammar]

tameva labdhvāvasaraṃ tataḥ smaraḥ śarīraśobhājayajātamatsaraḥ |
amoghaśaktyā nijayeva mūrtayā tayā vinirjetumiyeṣa naiṣadham || 43 ||
[Analyze grammar]

akāri tena śravaṇātithirguṇaḥ kṣamābhujā bhīmanṛpātmajālayaḥ |
taduccadhairyavyayasaṃhiteṣuṇā smareṇa ca svātmaśarāsanāśrayaḥ || 44 ||
[Analyze grammar]

amuṣya dhīrasya jayāya sāhasī tadā khalu jyāṃ viśikhaiḥ sanāthayan |
nimajjayāmāsa yaśāṃsi saṃśaye smarastrilokīvijayārjitānyapi || 45 ||
[Analyze grammar]

anena bhaimīṃ ghaṭayiṣyatastathā vidheravandhyecchatayā vyalāsi tat |
abhedi tattādṛganaṅgamārgaṇairyadasya pauṣpairapi dhairyakañcukam || 46 ||
[Analyze grammar]

kimanyadadyāpi yadastratāpitaḥ pitāmaho vārijamāśrayatyaho |
smaraṃ tanucchāyatayā tamātmanaḥ śaśāka śaṅke sa na laṅghituṃ nalaḥ || 47 ||
[Analyze grammar]

urobhuvā kumbhayugena jṛmbhitaṃ navopahāreṇa vayaskṛtena kim |
trapāsariddurgamapi pratīrya sā nalasya tanvī hṛdayaṃ viveśa yat || 48 ||
[Analyze grammar]

apahnuvānasya janāya yannijāmadhīratāmasya kṛtaṃ manobhuvā |
abodhi tajjāgaraduḥkhasākṣiṇī niśā ca śayyā ca śaśāṅkakomalā || 49 ||
[Analyze grammar]

smaropatapto'pi bhṛśaṃ na sa prabhurvidarbharājaṃ tanayāmayācata |
tyajantyamūñśarma ca mānino varaṃ tyajanti na tvekamayācitavratam || 50 ||
[Analyze grammar]

mṛṣāviṣādābhinayādayaṃ kvacijjugopa niḥśvāsatatiṃ viyogajām |
vilepanasyādhikacandrabhāgatāvibhāvanāccāpalalāpa pāṇḍutām || 51 ||
[Analyze grammar]

śaśāka nihnotumayena tatpriyāmayaṃ babhāṣe yadalīkavīkṣitām |
samāja evālapitāsu vaiṇikairmumūrccha yatpañcamamūrcchanāsu ca || 52 ||
[Analyze grammar]

avāpa sāpatrapatāṃ sa bhūpatirjitendriyāṇāṃ dhuri kīrtitasthitiḥ |
asaṃvare śaṃbaravairivikrame krameṇa tatra sphuṭatāmupeyuṣi || 53 ||
[Analyze grammar]

alaṃ nalaṃ roddhumamī kilābhavanguṇā vivekapramukhā na cāpalam |
smaraḥ sa ratyāmaniruddhameva yatsṛjatyayaṃ sarganisarga īdṛśaḥ || 54 ||
[Analyze grammar]

anaṅgacihnaṃ sa vinā śaśāka no yadāsituṃ saṃsadi yatnavānapi |
kṣaṇaṃ tadārāmanihārakaitavānniṣevituṃ deśamiyeṣa nirjanam || 55 ||
[Analyze grammar]

atha śriyā bhartsitamatsyalāñchanaḥ samaṃ vayasyaiḥ svarahasyavedibhiḥ |
puropakaṇṭhopavanaṃ kilekṣitā dideśa yānāya nideśakāriṇaḥ || 56 ||
[Analyze grammar]

amī tatastasya vibhūṣitaṃ sitaṃ jave'pi māne'pi ca pauruṣādhikam |
upāharannaśvamajasracañcalaiḥ khurāñcalaiḥ kṣoditamandurodaram || 57 ||
[Analyze grammar]

athāntareṇāvaṭugāminādhvanā niśīthinīnāthamahaḥsahodaraiḥ |
nigālagāddevamaṇerivotthitairvirājitaṃ kesarakeśaraśmibhiḥ || 58 ||
[Analyze grammar]

ajasrabhūmītaṭakuṭṭanotthitairupāsyamānaṃ caraṇeṣu reṇubhiḥ |
rayaprakarṣādhyayanārthamāgatairjanasya cetobhirivāṇimāṅkitaiḥ || 59 ||
[Analyze grammar]

calācalaprothatayā mahībhṛte svavegadarpāniva vaktumutsukam |
alaṃ girā veda kilāyamāśayaṃ svayaṃ hayasyeti ca maunamāsthitam || 60 ||
[Analyze grammar]

mahārathasyādhvani cakravartinaḥ parānapekṣodvahanādyaśaḥ sitam |
radāvadātāṃśumiṣādanīdṛśāṃ hasantamantarbalamarvatāṃ raveḥ || 61 ||
[Analyze grammar]

sitatviṣaścañcalatāmupeyuṣo miṣeṇa pucchasya ca kesarasya ca |
sphuṭaṃ calaccāmarayugmacihnanairanihnuvānaṃ nijavājirājatām || 62 ||
[Analyze grammar]

api dvijihvābhyavahārapauruṣe mukhānuṣaktāyatavalguvalgayā |
upeyivāṃsaṃ pratimallatāṃ rayasmaye jitasya prasabhaṃ garutmataḥ || 63 ||
[Analyze grammar]

sa sindhujaṃ śītamahaḥsahodaraṃ harantamuccaiḥśravasaḥ śriyaṃ hayam |
jitākhilakṣmābhṛdanalpalocanastamāruroha kṣitipākaśāsanaḥ || 64 ||
[Analyze grammar]

nijā mayūkhā iva tīkṣṇadīdhitiṃ sphuṭāravindāṅkitapāṇipaṅkajam |
tamaśvavārā javanāśvayāyinaṃ prakāśarūpā manujeśamanvayuḥ || 65 ||
[Analyze grammar]

calannalaṃkṛtya mahārayaṃ hayaṃ svavāhavāhocitaveṣapeśalaḥ |
pramodaniḥspandatarākṣipakṣmabhirvyaloki lokairnagarālayairnalaḥ || 66 ||
[Analyze grammar]

kṣaṇādathaiṣa kṣaṇadāpatiprabhaḥ prabhañjanādhyeyajavena vājinā |
sahaiva tābhirjanadṛṣṭivṛṣṭibhirbahiḥ puro'bhūtpuruhūtapauruṣāḥ || 67 ||
[Analyze grammar]

tataḥ pratīccha prahareti bhāṣiṇī parasparollāsitaśalyapallave |
mṛṣā mṛdhaṃ sādibale kutūhalānnalasya nāsīragate vitenatuḥ || 68 ||
[Analyze grammar]

prayātumasmākamiyaṃ kiyatpadaṃ dharā tadambhodhirapi sthalāyatām |
itīva vāhairnijavegadarpitaiḥ payodhirodhakṣamamuddhataṃ rajaḥ || 69 ||
[Analyze grammar]

hareryadakrāmi padaikakrena khaṃ padaiścaturbhiḥ kramaṇe'pi tasya naḥ |
trapā harīṇāmiti namritānanairnyavarti tairardhanabhaḥkṛtakramaiḥ || 70 ||
[Analyze grammar]

camūcarāstasya nṛpasya sādino jinoktiṣu śrāddhatayaiva saindhavāḥ |
vihāradeśaṃ tamavāpya maṇḍalīmakārayanbhūrituraṃgamānapi || 71 ||
[Analyze grammar]

dviṣadbhirevāsya vilaṅghitā diśo yaśobhirevābdhirakāri goṣpadam |
itīva dhārāmavadhīrya maṇḍalīkriyāśriyāmaṇḍi turaṃgamaiḥ sthalī || 72 ||
[Analyze grammar]

acīkaraccāru hayena yā bhramīrnijātapatrasya talasthale nalaḥ |
marukimadyāpi na tāsu śikṣate vitatya vātyāmayacakracaṅkramān || 73 ||
[Analyze grammar]

viveśa gatvā sa vilāsakānanaṃ tataḥ kṣaṇātkṣoṇipatirdhṛtīcchayā |
pravālarāgacchuritaṃ suṣupsayā harirdhanacchāyamivārṇasāṃ nidhim || 74 ||
[Analyze grammar]

vanāntaparyantamupetya saspṛhaṃ krameṇa tasminnavatīrṇadṛkpathe |
vyavarti dṛṣṭiprakaraiḥ puraukasāmanuvrajadbandhusamājabandhubhiḥ || 75 ||
[Analyze grammar]

tataḥ prasūne ca phale ca mañjule sa saṃmukhasthāṅgulinā janādhipaḥ |
nivedyamānaṃ vanapālapāṇinā vyalokayatkānanakāmanīyakam || 76 ||
[Analyze grammar]

phalāni puṣpāṇi ca pallave kare vayotipātodgatavātavepite |
sthitaiḥ samādāya maharṣivāṛdhakādvane tadātithyamaśikṣi śākhibhiḥ || 77 ||
[Analyze grammar]

vinidrapattrāligatālikaitavānmṛgāṅkacūḍāmaṇivarjanārjitam |
dadhānamāśāsu cariṣṇu duryaśaḥ sa kautukī tatra dadarśa ketakam || 78 ||
[Analyze grammar]

viyogabhājāṃ hṛdi kaṇṭakaiḥ kaṭurnidhīyase karṇiśaraḥ smareṇa yat |
tato durākarṣatayā tadantakṛdvigīyase manmathadehadāhinā || 79 ||
[Analyze grammar]

tvadagrasūcyā sacivena kāminormanobhavaḥ sīvyati duryaśaḥ paṭau |
sphuṭaṃ sa pattraiḥ karapattramūrtibhirviyogihṛddāruṇi dāruṇāyate || 80 ||
[Analyze grammar]

dhanurmadhusvinnakaro'pi bhīmajāparaṃ parāgaistava dhūlihastayan |
prasūnadhanvā śarasātkaroti māmiti krudhākruśyata tena ketakam || 81 ||
[Analyze grammar]

vidarbhasubhrūstanatuṅgatāptaye ghaṭānivāpaśyadalaṃ tapasyataḥ |
phalāni dhūmasya dhayānadhomukhānsa dāḍime dohadadhūpini drume || 82 ||
[Analyze grammar]

viyoginīmaikṣata dāḍimīmasau priyasmṛteḥ spaṣṭamudītakaṇṭakām |
phalastanasthānavidīrṇarāgihṛdviśacchrukāsyasmarakiṃśukāśugām || 83 ||
[Analyze grammar]

smarārdhacandreṣunibhe kraśīyasāṃ sphuṭaṃ palāśe'dhvajuṣāṃ palāśanāt |
sa vṛntamālokata khaṇḍamanvitaṃ viyogihṛtkhaṇḍini kālakhaṇḍajam || 84 ||
[Analyze grammar]

navā latā gandhavahena cumbitā karambitāṅgī makarandaśīkaraiḥ |
dṛśā nṛpeṇa smitaśobhikuṅmalā darādarābhyāṃ darakampinī pape || 85 ||
[Analyze grammar]

vicinvatīḥ pānthapataṅgahiṃsanairapuṇyakarmāṇyalikajjalacchalāt |
vyalokayaccampakakorakāvalīḥ sa śambarārerbalidīpikā iva || 86 ||
[Analyze grammar]

amanyatāsau kusumeṣu garbhagaṃ parāgamandhaṃkaraṇaṃ viyoginām |
smareṇa mukteṣu purā purāraye tadaṅgabhasmeva śareṣu saṃgatam || 87 ||
[Analyze grammar]

pikādvane śṛṇvati bhṛṅgahuṃkṛtairdaśāmudañcatkaruṇe viyoginām |
anāsthayā sūnakaraprasāriṇīṃ dadarśa dūnaḥ sthalapadminīṃ nalaḥ || 88 ||
[Analyze grammar]

rasālasālaḥ samadṛśyatāmunā sphuraddvirephāravaroṣahuṃkṛtiḥ |
samīralolairmukulairviyogine janāya ditsanniva tarjanābhiyam || 89 ||
[Analyze grammar]

dinedine tvaṃ tanuredhi re'dhikaṃ punaḥ punarmūrccha ca tāpamṛccha ca |
itīva pānthāñśapataḥ pikāndvijānsakhedamaikṣiṣṭa sa lohitekṣaṇān alisrajā || 90 ||
[Analyze grammar]

kuḍmalamuccaśekharaṃ nipīya cāmpeyamadhīrayā dhiyā |
sa dhūmaketuṃ vipade viyoginā mudītamātaṅkitavānaśaṅkata || 91 ||
[Analyze grammar]

galatparāgaṃ bhramibhaṅgibhiḥ patatprasaktabhṛṅgāvali nāgakresaram |
sa māranārācanigharṣaṇaskhalajjvalatkaṇaṃ śāṇamiva vyalokayat || 92 ||
[Analyze grammar]

tadaṅgamuddiśya sugindha pātukāḥ śilīmukhālīḥ kusumādguṇaspṛśaḥ |
svacāpadurnirgatamārgaṇabhramātsmaraḥ svanantīravalokya lajjitaḥ || 93 ||
[Analyze grammar]

marullalatpallavakaṇṭakaiḥ kṣataṃ samucchalaccandanasārasaurabham |
sa vāranārīkucasaṃcitopamaṃ dadarśa mālūraphalaṃ pacelimam || 94 ||
[Analyze grammar]

yuvadvayīcittanimajjanocitaprasūnaśūnyetaragarbhagahvaram |
smareṣudhīkṛtya dhiyā bhayāndhayā sa pāṭalāyāḥ stabakaṃ prakampitaḥ || 95 ||
[Analyze grammar]

munidrumaḥ korakitaḥ śitidyutirvane'munāmanyata siṃhikāsutaḥ |
tamisrapakṣatruṭikūṭabhakṣitaṃ kalākalāpaṃ kila vaidhavaṃ vaman || 96 ||
[Analyze grammar]

purā haṭhākṣiptatuṣārapāṇḍuracchadā vṛtervīrudhi baddhavibhramāḥ |
milannimīlaṃ sasṛjurvilokitā nabhasvatastaṃ kusumeṣu kelayaḥ || 97 ||
[Analyze grammar]

gatā yadutsaṅgatale viśālatāṃ drumāḥ śirobhiḥ phalagauraveṇa tām |
kathaṃ na dhātrīmatimātranāmitaiḥ sa vandamānānabhinandati sma tān || 98 ||
[Analyze grammar]

nṛpāya tasmai himitaṃ vanānilaiḥ sughīkṛtaṃ puṣparasairaharmahaḥ |
vinirmitaṃ ketakareṇubhiḥ sitaṃ viyogine'datta na kaumudīmudaḥ || 99 ||
[Analyze grammar]

ayogabhājo'pi nṛpasya paśyatā tadeva sākṣādamṛtāṃśumānanam |
pikena roṣāruṇacakṣuṣā muhuḥ kuhūrutāhūyata candravairiṇī || 10 ||
[Analyze grammar]

aśokamarthānvitanāmatāśayā gatāñśaraṇyaṃ gṛhaśocino'dhvagān |
amanyatāvantamivaiṣa pallavaiḥ pratīṣṭakāmajvaladastrajālakam || 101 ||
[Analyze grammar]

vilāsavāpītaṭavīcivādanātpikāligīteḥ śikhilāsyalāghavāt |
vane'pi tauryatrikamārarādha taṃ kva bhogamāpnoti na bhāgyabhāgjanaḥ || 102 ||
[Analyze grammar]

tadarthamadhyāpya janena tadvane śukā vimuktāḥ paṭavastamastuvan |
svarāmṛtenopajaguśca sārikāstathaiva tatpauruṣagāyanīkṛtāḥ || 103 ||
[Analyze grammar]

itīṣṭagandhāḍhyamaṭannasau vanaṃ pikopagīto'pi śukastuto'pi ca |
avindatāmodabharaṃ bahiścaraṃ vidarbhasubhrūviraheṇa nāntaram || 104 ||
[Analyze grammar]

kareṇa mīnaṃ nijaketanaṃ dadhaddrumālavālāmbuniveśaśaṅkayā |
vyatarki sarvartughane vane madhuṃ sa mittramatrānusaranniva smaraḥ || 105 ||
[Analyze grammar]

latābalālāsyakalāgurustaruprasūnagandhotkarapaśyatoharaḥ |
asevatāmuṃ madhugandhavāriṇi praṇītalīlāplavano vanānilaḥ || 106 ||
[Analyze grammar]

atha svamādāya hbayena manthanācciratnaratnādhikamuccitaṃ cirāt |
nilīya tasminniva sannapāṃnidhirvane taḍāko dadṛśe'vanībhujā || 107 ||
[Analyze grammar]

payonilīnābhramukāmukāvalīradānanantoragapucchasucchavīn |
jalārdharuddhasya taṭāntabhūbhido mṛṇālajālasya miṣādbabhāra yaḥ || 108 ||
[Analyze grammar]

taṭāntaviśrāntaturaṃgamacchaṭāsphuṭānubimbodayacumbanena yaḥ |
babhau caladvīcikaśāntaśātanaiḥ sahasramuccaiḥ śravasāmivāśrayam || 109 ||
[Analyze grammar]

sitāmbujānāṃ nivahasya yaśchalādbabhāvaliśyāmalitodaraśriyām |
tamaḥsamacchāyakalaṅkasaṃkulaṃ kulaṃ sudhāṃśorbahalaṃ vahanbahu || 110 ||
[Analyze grammar]

rathāṅgabhājā kamalānuṣaṅgiṇā śilīmukhastomasakhena śārṅgiṇā |
sarojinīstambakadambakaitavānmṛṇālaśeṣāhibhuvānvayāyi yaḥ || 111 ||
[Analyze grammar]

taraṅgiṇīraṅkajuṣaḥ svavallabhāstaraṅgarekhā bibharāṃbabhūva yaḥ |
darodgataiḥ kokanadaughakorakairdhṛtapravālāṅkurasaṃcayaśca yaḥ || 112 ||
[Analyze grammar]

mahīyasaḥ paṅkajamaṇḍalasya yaśchalena gaurasya ca mecakasya ca |
nalena mene salile nilīnayostviṣaṃ vimuñcanvidhukālakūṭayoḥ || 113 ||
[Analyze grammar]

calīkṛtā yatra taraṅgariṅgaṇairabālaśaivālalatāparamparāḥ |
dhruvaṃ dadhurvāḍavahavyavāḍavasthitiprarohattamabhūmadhūmatām || 114 ||
[Analyze grammar]

prakāmamādityamavāpya kaṇṭakaiḥ karambitāmodabharaṃ vivṛṇvatī |
dhṛtasphuṭaśrīgṛhavigrahā divā sarojinī yatprabhavāpsarāyitā || 115 ||
[Analyze grammar]

yadambupūrapratibimbitāyatirmaruttaraṅgaistaralastaṭadrumaḥ |
nimajjya mainākamahībhṛtaḥ satastatāna pakṣāndhuvataḥ sapakṣatām || 116 ||
[Analyze grammar]

payodhilakṣmīmuṣi kelipalvale riraṃsuhaṃsīkalanādasādaram |
sa tatra citraṃ vicarantamantike hiraṇmayaṃ haṃsamabodhi naiṣadhaḥ || 117 ||
[Analyze grammar]

priyāsu bālāsu ratakṣamāsu ca dvipattritaṃ pallavitaṃ ca bibhratam |
smarārjitaṃ rāgamahīruhāṅkuraṃ miṣeṇa cañcvoścaraṇadvayasya ca || 118 ||
[Analyze grammar]

mahīmahendrastamavekṣya sa kṣaṇaṃ śakuntamekāntamanovinodinam |
priyāviyogādvidhuro'pi nirbharaṃ kutūhalākrāntamanā manāgabhūt || 119 ||
[Analyze grammar]

avaśyabhavyeṣvanavagrahagrahā yayā diśā dhāvati vedhasaḥ spṛhā |
tṛṇena vātyeva tayānugamyate janasya cittena bhṛśāvaśātmanā || 120 ||
[Analyze grammar]

athāvalambya kṣaṇamekapādikāṃ tadā nidadrāvupapalvalaṃ khagaḥ |
sa tiryagāvarjitakaṃdharaḥ śiraḥ pidhāya pakṣeṇa ratiklamālasaḥ || 121 ||
[Analyze grammar]

sanālamātmānananirjitaprabhaṃ hriyā nataṃ kāñcanamambujanma kim |
abuddha taṃ vidrumadaṇḍamaṇḍitaṃ sa pītamambhaḥprabhucāmaraṃ nu kim || 122 ||
[Analyze grammar]

kṛtāvarohasya hayādupānahau tataḥ pade rejaturasya bibhratī |
tayoḥ pravālairvanayostathāmbujairniyoddhukāme kimu baddhavarmaṇī || 123 ||
[Analyze grammar]

vidhāya mūrtiṃ kapaṭena vāmanīṃ svayaṃ balidhvaṃsiviḍāmbinīmayam |
upetapārśvaścaraṇena mauninā nṛpaḥ pataṅgaṃ samadhatta pāṇinā || 124 ||
[Analyze grammar]

tadāttamātmānamavetya saṃbhramātpunaḥpunaḥ prāyasadutplavāya saḥ |
gato virutyoḍḍayane nirāśatāṃ karau niroddhurdaśati sma kevalam || 125 ||
[Analyze grammar]

sasaṃbhramotpātipatatkulākulaṃ saraḥ prapadyotkatayānukampratām |
tamūrmilolaiḥ patagagrahānnṛpaṃ nyavārayadvāriruhaiḥ karairiva || 126 ||
[Analyze grammar]

patatriṇā tadrucireṇa vañcitaṃ śriyaḥ prayāntyāḥ pravihāya palvalam |
calatpadāmbhoruhanūpuropamā cukūja kūle kalahaṃsamaṇḍalī || 127 ||
[Analyze grammar]

na vāsayogyā vasudheyamīdṛśastvamaṅga yasyāḥ patirujjhitasthitiḥ |
iti prahāya kṣitimāśritā nabhaḥ khagāstamācukruśurāravaiḥ khalu || 128 ||
[Analyze grammar]

na jātarūpacchadajātarūpatādvijasya dṛṣṭeyamiti stuvanmuhuḥ |
avādi tenātha sa mānasaukasā janādhināthaḥ karapañjaraspṛśā || 129 ||
[Analyze grammar]

dhigastu tṛṣṇātaralaṃ bhavanmanaḥ samīkṣya pakṣānmama hemajanmanaḥ |
tavārṇavasyeva tuṣārasīkarairbhavedamībhiḥ kamalodayaḥ kiyān || 130 ||
[Analyze grammar]

na kevalaṃ prāṇivadho vadho mama tvadīkṣaṇādviśvasitāntarātmanaḥ |
vigarhitaṃ dharmadhanairnibarhaṇaṃ viśiṣya viśvāsajuṣāṃ dviṣāmapi || 131 ||
[Analyze grammar]

padepade santi bhaṭā raṇodbhaṭā nateṣu hiṃsārasa eṣa pūryate |
dhigīdṛśaṃ te nṛpate kuvikramaṃ kṛpāśraye yaḥ kṛpaṇe patatriṇi || 132 ||
[Analyze grammar]

phalena mūlena ca vāribhūruhāṃ munerivetthaṃ mama yasya vṛttayaḥ |
tvayādya tvasminnapi daṇḍadhāriṇā kathaṃ na patyā dharaṇī hṛṇīyate || 133 ||
[Analyze grammar]

itīdṛśaistaṃ viracayya vāṅmayaiḥ sacitravailakṣyakṛpaṃ nṛpaṃ khagaḥ |
dayāsamudre sa tadāśaye'tithīcakāra kāruṇyarasāpagā giraḥ || 134 ||
[Analyze grammar]

madekaputrājananī jarāturā navaprasūtirvaraṭā tapasvinī |
gatistayoreṣa janastamardayannaho vidhe tvāṃ karuṇā ruṇaddhi na || 135 ||
[Analyze grammar]

muhūrtamātraṃ bhavanindayā dayāsakhāḥ sakhāyaḥ sravadaśravo mama |
nivṛttimeṣyanti paraṃ duruttarastvayaiva mātaḥ sutaśokasāgaraḥ || 136 ||
[Analyze grammar]

madarthasaṃdeśamṛṇālamantharaḥ priyaḥ kiyaddūra iti tvayodite |
vilokayantyā rudato'tha pakṣiṇaḥ priye sa kīdṛgbhavitā tava kṣaṇaḥ || 137 ||
[Analyze grammar]

kathaṃ vidhātarmayi pāṇipaṅkajāttava priyāśaityamṛdutvaśilpinaḥ |
viyokṣyate vallabhayeti nirgatā lipirlalāṭaṃtapaniṣṭhurākṣarā || 138 ||
[Analyze grammar]

ayi svayūthyairaśanikṣatopamaṃ mamādya vṛttāntamimaṃ batoditā |
mukhāni lolākṣi diśāmasaṃśayaṃ daśāpi śūnyāni vilokayiṣyasi || 139 ||
[Analyze grammar]

mamaiva śokena vidīrṇavakṣasā tvayā vicitrāṅgi vipadyate yadi |
tadāsmi daivena hato'pi hā hataḥ sphuṭaṃ yataste śiśavaḥ parāsavaḥ || 140 ||
[Analyze grammar]

tavāpi hāhā virahātkṣudhākulāḥ kulāyakūleṣu viluṭhya teṣu te |
cireṇa labdhā bahubhirmanorathairgatāḥ kṣaṇenāsphuṭītekṣaṇā mama || 141 ||
[Analyze grammar]

sutāḥ kamāhūya cirāya cuṃkṛtairvidhāya kamprāṇi mukhāni kaṃ prati |
kathāsu śiṣyadhvamiti pramīlya sa snutasya sekādbubudhe nṛpāśruṇaḥ || 142 ||
[Analyze grammar]

itthamamuṃ vilapantamamuñcaddīnadayālutayāvanipālaḥ |
rūpamadarśi dhṛto'si yadarthaṃ gaccha yathecchamathetyabhidhāya || 143 ||
[Analyze grammar]

ānandajāśrubhiranusriyamāṇamārgānprākśokanirgamitanetrapayaḥpravāhān |
cakre sa cakranibhacaṅkramaṇacchalena nīrājanāṃ janayatāṃ nijabāndhavānām || 144 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
taccintāmaṇimantracintanaphale śṛṅgārabhaṅgyā mahākāvye cāruṇi naiṣadhīyacarite sargo'yamādirgataḥ || 145 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 1

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: