Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cittadaurātmyavarṇanaṃ nāma sargaḥ |
ṣoḍaśaḥ sargaḥ |
rāmaḥ |
hārdāndhakāraśarvaryā tṛṣṇayeha durantayā |
caranti cetanākāśe doṣakauśikapaṅktayaḥ || 1 ||
[Analyze grammar]

antardāhapradāyinyā samūḍharasamārdavaḥ |
paṅka ādityadīptyeva śoṣaṃ nīto'smi cintayā || 2 ||
[Analyze grammar]

mama cittamahāraṇye vyāmohatimirākule |
śūnye tāṇḍavinī mattā bhṛśamāśāpiśācikā || 3 ||
[Analyze grammar]

rajoracitanīhārā kāñcanāvacayojjvalā |
nūnaṃ vikāsamāyāti cintā me'śokamañjarī || 4 ||
[Analyze grammar]

alamantarbhramāyaiṣā tṛṣṇā kavalitāśayā |
āyātā viṣamollāsamūrmirambunidhāviva || 5 ||
[Analyze grammar]

uddāmakallolaravā dehādrau vahatīva me |
taraṅgitatarākārā tarattṛṣṇātaraṅgiṇī || 6 ||
[Analyze grammar]

vegaṃ saṃroddhumudito vātyayeva jarattṛṇam |
nītaḥ kaluṣayā kvāpi dhiyāyaṃ cittacātakaḥ || 7 ||
[Analyze grammar]

yāṃ yāmahamadhītāsthāmāśrayāmi guṇaśriyam |
tāṃ tāṃ kṛntati me tṛṣṇā tantrīmiva kumūṣikā || 8 ||
[Analyze grammar]

payasīva jaratparṇaṃ vāyāviva jarattṛṇam |
nabhasīva śaranmeghaścintācakre bhramāmyaham || 9 ||
[Analyze grammar]

gantumāspadamātmīyamasamarthadhiyo vayam |
cintājāle vimuhyāmo jāle śakunayo yathā || 10 ||
[Analyze grammar]

tṛṣṇābhidhānayā tāta dagdho'smi jvālayā tathā |
yathā dāhopaśamanamāśaṅke nāmṛtairapi || 11 ||
[Analyze grammar]

dūraṃ dūramito gatvā sametya ca punaḥ punaḥ |
bhramatyāśu diganteṣu tṛṣṇonmattaturaṅgamī || 12 ||
[Analyze grammar]

jaḍasaṃsaṅginī tṛṣṇā kṛtordhvādhogamāgamā |
kṣubdhā granthimatī nityamaraghaṭṭograrajjuvat || 13 ||
[Analyze grammar]

antargrathitayā dehe sambhramocchidyamānayā |
rajjvevāśu balīvardastṛṣṇayā vāhyate janaḥ || 14 ||
[Analyze grammar]

putradārakalatrāditṛṣṇayā nityakṛṣṇayā |
khageṣviva kirātyeha jālaṃ lokeṣu racyate || 15 ||
[Analyze grammar]

bhāyayatyapi dhīrehamandhayatyapi sekṣaṇam |
khedayatyapi sānandaṃ tṛṣṇā kṛṣṇeva śarvarī || 16 ||
[Analyze grammar]

kuṭilā komalasparśā viṣavaiṣamyaśaṃsinī |
dahatyapi manākspṛṣṭā tṛṣṇā kṛṣṇeva bhoginī || 17 ||
[Analyze grammar]

bhinatti hṛdayaṃ puṃsāṃ māyāmayavidhāyinī |
daurbhāgyadāyinī dīnā tṛṣṇā kṛṣṇeva rākṣasī || 18 ||
[Analyze grammar]

tandrātantrīgaṇaṃ kośe dadhānā pariveṣṭitam |
nānande rājate brahmaṃstṛṣṇājarjaravallakī || 19 ||
[Analyze grammar]

nityamevātimalinā kaṭukonmādaśālinī |
dīrghā tanvī ghanasnehā tṛṣṇāgahvaravallarī || 20 ||
[Analyze grammar]

anānandakarī śūnyā niṣphalātyarthamunnatā |
amaṅgalakarī krūrā tṛṣṇā kṣīṇeva mañjarī || 21 ||
[Analyze grammar]

anāvarjitacittāpi sarvamevānudhāvati |
na cāpnoti phalaṃ kiñcittṛṣṇā jīrṇeva kāminī || 22 ||
[Analyze grammar]

saṃsāranṛtte mahati nānārasasamākule |
bhuvanābhogaraṅgeṣu tṛṣṇā jaraḍhanartakī || 23 ||
[Analyze grammar]

jarākusumitārūḍhā pātotpātaphalāvaliḥ |
saṃsārajaṅgale dīrghe tṛṣṇāviṣalatā tatā || 24 ||
[Analyze grammar]

yanna śaknoti tatrāpi dhatte tāṇḍavitāṃ gatim |
nṛtyatyānandarahitaṃ tṛṣṇā jīrṇeva nartakī || 25 ||
[Analyze grammar]

bhṛśaṃ sphurati nīhāre śāmyatyāloka āgate |
duḥkhaugheṣu padaṃ dhatte tṛṣṇācapalabarhiṇī || 26 ||
[Analyze grammar]

jaḍakallolabahalā ciraṃ śūnyatarāntarā |
kṣaṇamullāsamāyāti tṛṣṇāprāvṛṭtaraṅgiṇī || 27 ||
[Analyze grammar]

naṣṭamutsṛjya tiṣṭhantaṃ vṛkṣādvṛkṣamivāparam |
puruṣātpuruṣaṃ yāti tṛṣṇā loleva pakṣiṇī || 28 ||
[Analyze grammar]

padaṃ karotyalaṅghye'pi tṛptāpi phalamīhate |
ciraṃ tiṣṭhati naikatra tṛṣṇācapalamarkaṭī || 29 ||
[Analyze grammar]

idaṃ kṛtvedamāyāti sarvamevāsamañjasam |
anārataṃ ca yatate tṛṣṇā ceṣṭeva daivikī || 30 ||
[Analyze grammar]

kṣaṇamāyāti pātālaṃ kṣaṇaṃ yāti nabhastalam |
kṣaṇaṃ bhramati dikkuñje tṛṣṇāhṛtpadmaṣaṭpadī || 31 ||
[Analyze grammar]

sarvasaṃsāradoṣāṇāṃ tṛṣṇaikā dīrghaduḥkhadā |
antaḥpurasthamapi yā yojayatyatisaṅkaṭe || 32 ||
[Analyze grammar]

prayacchati paraṃ jāḍyaṃ paramālokarodhinī |
mohanīhāragahanā tṛṣṇājaladamālikā || 33 ||
[Analyze grammar]

sarveṣāṃ jantujālānāṃ saṃsāravyavahāriṇām |
pariprotamanomālāstṛṣṇā bandhanarajjavaḥ || 34 ||
[Analyze grammar]

vicitravarṇā viguṇā dīrghā malinasaṃsthitiḥ |
śūnyā śūnyāspadā tṛṣṇā śakrakārmukadharmiṇī || 35 ||
[Analyze grammar]

aśanirguṇasasyānāṃ phalitā śaradāpade |
himaṃ sampatsarojinyāstamasāṃ dīrghayāminī || 36 ||
[Analyze grammar]

saṃsāranāṭakanaṭī kāyālayavihaṅgamī |
mānasāraṇyahariṇī smarasaṅgītavallakī || 37 ||
[Analyze grammar]

vyavahārābdhilaharī mohamātaṅgaśṛṅkhalā |
mārganyagrodhasubhagā duḥkhakairavacandrikā || 38 ||
[Analyze grammar]

jarāmaraṇaduḥkhānāmekā ratnasamudgikā |
ādhivyādhivilāsānāṃ nityamattā vilāsinī || 39 ||
[Analyze grammar]

kṣaṇamālokavimalā sāndhakāralavā kṣaṇam |
vyomavīthīsamā tṛṣṇā nīhāragahanā kṣaṇam || 40 ||
[Analyze grammar]

gacchatūpaśamaṃ tṛṣṇā kāryavyāyāmaśāntaye |
tamī ghanatamaḥkṛṣṇā yathā rakṣonivṛttaye || 41 ||
[Analyze grammar]

tāvanmuhyatyayaṃ loko mūko vilulitāśayaḥ |
yāvadevānusandhatte tṛṣṇāviṣaviṣūcikām || 42 ||
[Analyze grammar]

loko'yamakhilaṃ duḥkhaṃ cintayojjhita ujjhati |
cintāviṣūcikāmantraścintātyāgo hi kathyate || 43 ||
[Analyze grammar]

tṛṇapāṣāṇakāṣṭhādi sarvamāmiṣaśaṅkayā |
ādadhānā sphuratyantastṛṣṇā matsyī hrade yathā || 44 ||
[Analyze grammar]

rogārtiraṅgagā tṛṣṇā gambhīramapi mānavam |
uttānatāṃ nayatyāśu sūryāṃśava ivāmbujam || 45 ||
[Analyze grammar]

antaśśūnyā granthimatyo dīrghasvāṅkurakaṇṭakāḥ |
muktāmaṇiśriyo nityaṃ tṛṣṇā veṇulatā iva || 46 ||
[Analyze grammar]

aho bata mahaccitraṃ tṛṣṇāmapi mahādhiyaḥ |
duśchedyāmapi kṛntanti vivekenāmalāsinā || 47 ||
[Analyze grammar]

nāsidhārā na vajrāgnirna taptāyaḥkaṇārciṣaḥ |
tathā tīkṣṇā yathā brahmaṃstṛṣṇeyaṃ hṛdi saṃsthitā || 48 ||
[Analyze grammar]

kajjalāsitatīkṣṇāgrāḥ snehadīrghadaśāparāḥ |
prakāśā dāhadasparśāstṛṣṇā dīpaśikhā iva || 49 ||
[Analyze grammar]

api merūpamaṃ prājñamapi śūramapi sthiram |
tṛṇīkaroti tṛṣṇaikā nimeṣeṇa narottamam || 50 ||
[Analyze grammar]

vistīrṇagahanā bhīmā ghanajālarajomayī |
sāndhakārogranīhārā tṛṣṇā vindhyamahāṭavī || 51 ||
[Analyze grammar]

ekaiva sarvabhuvanāntaralabdhalakṣyā durlakṣatāmupagateva purassthitaiva |
tṛṣṇā sthitā jagati cañcalavīcimāle kṣīrārṇavāmbupaṭale madhureva śaktiḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 16

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: