Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

tṛṣṇāgarhā nāma sargaḥ |
saptadaśaḥ sargaḥ |
rāmaḥ |
ārdrāntratantrīgahano vikārī paritāpavān |
dehaḥ sphurati saṃsāre so'pi duḥkhāya kevalam || 1 ||
[Analyze grammar]

ajño'pi tajjñasadṛśo valitātmacamatkṛtiḥ |
yuktyā bhavyo'pyabhavyo me na jaḍo nāpi cetanaḥ || 2 ||
[Analyze grammar]

jaḍājaḍadṛśormadhye dolāyitadurāśayaḥ |
na vivekī na mūḍhātmā mohameva prayacchati || 3 ||
[Analyze grammar]

stokenānandamāyāti stokenāyāti kheditām |
nāsti dehasamaśśocyo nīco guṇabahiṣkṛtaḥ || 4 ||
[Analyze grammar]

āgamāpāyinā nityaṃ dantakesaraśālinā |
vikāsismitapuṣpeṇa pratikṣaṇamalaṅkṛtaḥ || 5 ||
[Analyze grammar]

bhujaśākhaughanamito dvijānustambhasusthitaḥ |
locanālivapākrāntaśśiraḥpīṭhabṛhatphalaḥ || 6 ||
[Analyze grammar]

sravadasrurasasrotā hastapādasupallavaḥ |
gulphavān kāryasaṅghātavihaṅgamatatāspadam || 7 ||
[Analyze grammar]

sacchāyo dehavṛkṣo'yaṃ jīvapānthagaṇāspadam |
kasyātmīyaḥ kasya para āsthānāsthe kilātra ke || 8 ||
[Analyze grammar]

bhārasantāraṇārthena gṛhītāyāṃ punaḥ punaḥ |
nāvi dehalatāyāṃ ca kasya syādātmabhāvanā || 9 ||
[Analyze grammar]

dehanāmni vane śūnye bahugartasamākule |
tanūruhāsaṅkhyatarau viśvāsaṃ ko'dhigacchati || 10 ||
[Analyze grammar]

carmasnāyvasthivalite śarīrapaṭahe dṛḍhe |
mārjāravadahaṃ nāntastiṣṭhāmyaviratadhvanau || 11 ||
[Analyze grammar]

saṃsārāraṇyasaṃrūḍho vilasaccittamarkaṭaḥ |
cintāmañjarikākāro dīrghaduḥkhaghuṇakṣataḥ || 12 ||
[Analyze grammar]

tṛṣṇābhujaṅgamīgehaḥ kopakākakṛtālayaḥ |
smitapuṣpo drumaśśrīmāñchubhāśubhamahāphalaḥ || 13 ||
[Analyze grammar]

suskandho dorlatājālo hastastabakasundaraḥ |
pavanaspanditāśeṣasvāṅgāvayavapallavaḥ || 14 ||
[Analyze grammar]

sarvendriyakhagādhāraḥ sujānuḥ sutvagunnataḥ |
sarasacchāyayā yuktaḥ kāmapānthaniṣevitaḥ || 15 ||
[Analyze grammar]

mūrdhni sañjanitādīrghaśiroruhatṛṇāvaliḥ |
ahaṅkārajaradgṛddhakulāyasuṣirodaraḥ || 16 ||
[Analyze grammar]

udbhinnavāsanājālamūlatvāddurbalākṛtiḥ |
vyāyāmaviramaḥ kāyavṛkṣo'yaṃ na sukhāya me || 17 ||
[Analyze grammar]

kalevaramahaṅkāragṛhasthasya mahāgṛham |
luṭhatvabhyetu vā sthairyaṃ kimanena mune hi me || 18 ||
[Analyze grammar]

paṅktibaddhendriyapaśu valgattṛṣṇāgṛhāṅganam |
rajorañjitasarvāṅgaṃ neṣṭaṃ dehagṛhaṃ mama || 19 ||
[Analyze grammar]

kāṣṭhāsthikāṣṭhasaṅghaṭṭaparisaṅkaṭakoṭaram |
antradāmabhirābaddhaṃ neṣṭaṃ dehagṛhaṃ mama || 20 ||
[Analyze grammar]

prasṛtasnāyutantrīkaṃ raktāmbukṛtakardamam |
jarāmakkoladhavalaṃ neṣṭaṃ dehagṛhaṃ mama || 21 ||
[Analyze grammar]

citrakṛtyabhṛtānantaceṣṭāvaṣṭabdhasaṃsthiti |
mithyāmohamahāsthūṇaṃ neṣṭaṃ dehagṛhaṃ mama || 22 ||
[Analyze grammar]

duḥkhārbhakakṛtākrandaṃ sukhaśayyāmanoharam |
durīhādagdhadāsīkaṃ neṣṭaṃ dehagṛhaṃ mama || 23 ||
[Analyze grammar]

malāḍhyaviṣayavyūhabhāṇḍopaskarasaṅkaṭam |
ajñānakṣāravalitaṃ neṣṭaṃ dehagṛhaṃ mama || 24 ||
[Analyze grammar]

gulphagulguluviśrāntajānūccastambhamastakam |
dīrghadordārusudṛḍhaṃ neṣṭaṃ dehagṛhaṃ mama || 25 ||
[Analyze grammar]

prakaṭākṣagavākṣāntaḥkrīḍatprajñāgṛhāṅganam |
cintāduhitṛkaṃ brahmanneṣṭaṃ dehagṛhaṃ mama || 26 ||
[Analyze grammar]

mūrdhajacchādanacchannakarṇaśrīcandraśālikam |
ādīrghāṅguliniryūhaṃ neṣṭaṃ dehagṛhaṃ mama || 27 ||
[Analyze grammar]

sarvāṅgakuḍyasañjātaghanaromayavāṅkuram |
saṃśūnyapīṭhapiṭhiraṃ neṣṭaṃ dehagṛhaṃ mama || 28 ||
[Analyze grammar]

nakhorṇanābhanilayaiśśāramāraṇitāntaram |
bhāṅkārakāripavanaṃ neṣṭaṃ dehagṛhaṃ mama || 29 ||
[Analyze grammar]

praveśanirgamavyagravātavegamanāratam |
vitatākṣagavākṣaṃ ca neṣṭaṃ dehagṛhaṃ mama || 30 ||
[Analyze grammar]

jihvāmarkaṭikākrāntavadanadvārabhīṣaṇam |
dṛṣṭadantāsthiśakalaṃ neṣṭaṃ dehagṛhaṃ mama || 31 ||
[Analyze grammar]

tvaksudhālepamasṛṇaṃ yantrasañcāracañcalam |
mano'mandākhunotkhātaṃ neṣṭaṃ dehagṛhaṃ mama || 32 ||
[Analyze grammar]

smitadīpaprabhābhāsi kṣaṇamānandasundaram |
kṣaṇaṃ vyāptaṃ prabhāpūrairneṣṭaṃ dehagṛhaṃ mama || 33 ||
[Analyze grammar]

samastarogāyatanaṃ valīpalitapattanam |
sarvādhisāraṅgavanaṃ neṣṭaṃ mama kalevaram || 34 ||
[Analyze grammar]

akṣarkṣakṣobhaviṣamā śūnyā nissārakoṭarā |
tamogahanahṛtkuñjā neṣṭā dehāṭavī mama || 35 ||
[Analyze grammar]

dehālayaṃ dhārayituṃ na śakto'smi munīśvarāḥ |
paṅkamagnaṃ samuddhartuṃ gajamalpabalo yathā || 36 ||
[Analyze grammar]

kiṃ śriyā kiṃ ca kāyena kiṃ kāmena kimīhayā |
dinaiḥ katipayaireva kālaḥ sarvaṃ nikṛntati || 37 ||
[Analyze grammar]

raktamāṃsamayasyāsya sabāhyābhyantaraṃ mune |
nāśaikadharmiṇo brūhi keva kāyasya ramyatā || 38 ||
[Analyze grammar]

maraṇāvasare kāyā jīvaṃ nānusaranti ye |
teṣu tāta kṛtaghneṣu kevāsthā vata dhīmataḥ || 39 ||
[Analyze grammar]

mattebhakarṇāgracalaḥ kāyo lambāmbubhaṅguraḥ |
na santyajati māṃ yāvattāvadenaṃ tyajāmyaham || 40 ||
[Analyze grammar]

pavanaspandataralaḥ pelavaḥ kāyapallavaḥ |
jarjarastanuvṛttaśca neṣṭo'yaṃ kaṭunīrasaḥ || 41 ||
[Analyze grammar]

bhuktvā pītvā ciraṃ kālaṃ bālapallavapelavam |
tanutāmetya yatnena vināśamanudhāvati || 42 ||
[Analyze grammar]

tānyeva sukhaduḥkhāni bhāvābhāvamayānyasau |
bhūyo'pyanubhavan kāyaḥ prākṛto hi na lajjate || 43 ||
[Analyze grammar]

suciraṃ prabhutāṃ kṛtvā saṃsevya vibhavaśriyam |
nocchrāyameti na sthairyaṃ kāyaḥ kimiti pālyate || 44 ||
[Analyze grammar]

jarākāle jarāmeti mṛtyukāle tathā mṛtim |
samamevāviśeṣajñaḥ kāyo bhogidaridrayoḥ || 45 ||
[Analyze grammar]

saṃsārāmbhodhijaṭhare tṛṣṇākuharakāntare |
suptastiṣṭhati mukteho mūko'yaṃ kāyakacchapaḥ || 46 ||
[Analyze grammar]

dahanaikārthayogyāni kāyakāṣṭhāni bhūriśaḥ |
saṃsārābdhāvihohyante kañcitteṣu naraṃ viduḥ || 47 ||
[Analyze grammar]

dīrghadaurātmyacalayā nipātaphalayānayā |
na dehalatayā kāryaṃ kiñcidasti vivekinaḥ || 48 ||
[Analyze grammar]

majjan kardamakośeṣu jhagityeva jarāṃ gataḥ |
na jñāyate yātyacirātkva kathaṃ dehadarduraḥ || 49 ||
[Analyze grammar]

nissārasakalārambhāḥ kāyāścapalavāyavaḥ |
rajomārgeṇa gacchanto dṛśyante neha kenacit || 50 ||
[Analyze grammar]

vāyordīpasya manaso gacchato jñāyate gatiḥ |
āgacchataśca bhagavanna śarīraśarasya naḥ || 51 ||
[Analyze grammar]

baddhāśā ye śarīreṣu baddhāśā ye jagatsthitau |
tānmohamadironmattāndhigdhigastu punaḥ punaḥ || 52 ||
[Analyze grammar]

nāhaṃ dehasya no deho mama nāyamahaṃ tathā |
iti viśrāntacittā ye te mune puruṣottamāḥ || 53 ||
[Analyze grammar]

mānāvamānabahulā bahulābhamanoramāḥ |
śarīramātrabaddhāsthaṃ ghnanti doṣadṛśo naram || 54 ||
[Analyze grammar]

śarīrasaṅgaśāyinyā piśācyā peśalāṅgayā |
ahaṅkāracamatkṛtyā chalena cchalitā vayam || 55 ||
[Analyze grammar]

prajñā varākī sarvaiva kāyabaddhāsthayānayā |
mithyājñānakurākṣasyā chalitā kaṣṭamekikā || 56 ||
[Analyze grammar]

na kiñcidapi yasyāsti satyaṃ tena hatātmanā |
citraṃ dagdhaśarīreṇa janatā vipralabhyate || 57 ||
[Analyze grammar]

dinaiḥ katipayaireva nirjharāmbukaṇo yathā |
patatyayamayatnena jarjaraḥ kāyapallavaḥ || 58 ||
[Analyze grammar]

kāyo'yamacirāpāyo budbudo'mbunidhāviva |
vyarthaṃ kāryaparāvarte parisphurati niṣphalaḥ || 59 ||
[Analyze grammar]

mithyājñānavikāre'smin svapnasambhramapattane |
kāye sphuṭatarāpāye kṣaṇamāsthā na me dvija || 60 ||
[Analyze grammar]

taḍitsu śaradabhreṣu gandharvanagareṣu ca |
sthairyaṃ yena vinirṇītaṃ sa viśvasiti vigrahe || 61 ||
[Analyze grammar]

satatabhaṅgurakāryaparamparāvijayi jātajayaṃ śaṭhavṛttiṣu |
sakaladoṣamidaṃ kukalevaraṃ tṛṇamivāhamupojjhya sukhaṃ sthitaḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 17

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: