Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

ahaṅkārajugupsā nāma sargaḥ |
pañcadaśaḥ sargaḥ |
rāmaḥ |
doṣairjarjaratāṃ yātaṃ satkāryādāryasevitāt |
vātāttapiñchalavavaccetaścalati cañcalam || 1 ||
[Analyze grammar]

itaścetaśca suvyagraṃ vyarthamevābhidhāvati |
dūrāddūrataraṃ dīnaṃ grāme kauleyako yathā || 2 ||
[Analyze grammar]

na prāpnoti kvacitkiñcitprāptairapi mahādhanaiḥ |
nāntaḥ sampūrṇatāmeti karaṇḍaka ivāmbubhiḥ || 3 ||
[Analyze grammar]

nityameva manaśśūnyaṃ kadāśāvāgurāvṛtam |
na manāṅ nirvṛtiṃ yāti mṛgo yūthādiva cyutaḥ || 4 ||
[Analyze grammar]

taraṅgataralāṃ vṛttiṃ dadhadālūnaśīrṇatām |
parityajya kṣaṇamapi na mano yāti nirvṛtim || 5 ||
[Analyze grammar]

mano mananavikṣubdhaṃ diśo daśa vidhāvati |
mandarāhananoddhūtaṃ kṣīrārṇavapayo yathā || 6 ||
[Analyze grammar]

kallolakalanāvartaṃ māyāmakaramālinam |
na niroddhuṃ samartho'smi manomohamahārṇavam || 7 ||
[Analyze grammar]

bhogadūrvāṅkurākāṅkṣī śvabhrapātamacintayan |
manohariṇako brahmandūraṃ viparidhāvati || 8 ||
[Analyze grammar]

na kadācana me cetastāmālūnaviśīrṇatām |
tyajatyākulayā vṛttyā cañcalatvamivārṇavaḥ || 9 ||
[Analyze grammar]

cetaścañcalayā vṛttyā cintānicayacañcuram |
dhṛtiṃ badhnāti naikatra kesarī pañjare yathā || 10 ||
[Analyze grammar]

mano moharathārūḍhaṃ śarīrācchamatāsukham |
haratyupagatodyogaṃ haṃsaḥ kṣīramivāmbhasaḥ || 11 ||
[Analyze grammar]

analpakalpanātalpe nilīnāścittavṛttayaḥ |
munīndra na prabudhyante tena tapto'hamākulaḥ || 12 ||
[Analyze grammar]

kroḍīkṛtadṛḍhagranthitṛṣṇāsūtrombhitātmanā |
vihago jālakeneva brahmanbaddho'smi cetasā || 13 ||
[Analyze grammar]

satatāmarṣadhūmena cintājvālābilena ca |
vahnineva tṛṇaṃ śuṣkaṃ mune dagdho'smi cetasā || 14 ||
[Analyze grammar]

krūreṇa jaḍatāṃ yātastṛṣṇābhāryānugāminā |
śavaḥ kauleyakeneva brahmanbhukto'smi cetasā || 15 ||
[Analyze grammar]

taraṅgataralāsphālavṛttinā jaḍarūpiṇā |
taṭavṛkṣa ivaughena brahmannīto'smi cetasā || 16 ||
[Analyze grammar]

avāntaranipātāya śūnyenākramaṇāya ca |
tṛṇaṃ caṇḍānileneva dūre nunno'smi cetasā || 17 ||
[Analyze grammar]

saṃsārajaladherasmānnityamuttaraṇonmukhaḥ |
setuneva payaḥpūro rodhito'smi kucetasā || 18 ||
[Analyze grammar]

pātālādgacchatā pṛṣṭhaṃ pṛṣṭhātpātālagāminā |
kūpakāṣṭhaṃ kudāmneva veṣṭito hyasmi cetasā || 19 ||
[Analyze grammar]

mithyaiva sphārarūpeṇa vicāraviśarāruṇā |
bālo vetālakeneva gṛhīto'smi svacetasā || 20 ||
[Analyze grammar]

vahneruṣṇataraśśailādapi kaṣṭatarakramaḥ |
vajrādapi dṛḍho brahmandurnigrahamanograhaḥ || 21 ||
[Analyze grammar]

cetaḥ patati kāryeṣu vihagaścāmiṣeṣviva |
kṣaṇena viratiṃ yāti bālaḥ krīḍanakādiva || 22 ||
[Analyze grammar]

jaḍaprakṛtirālolo vitatāvartavṛttimān |
mano'bdhirīhitavyālo dūrānnayati tāta mām || 23 ||
[Analyze grammar]

apyabdhipānānmahataḥ sumerūllaṅghanādapi |
api vahnyaśanātsādho viṣamaścittanigrahaḥ || 24 ||
[Analyze grammar]

cittaṃ kāraṇamarthānāṃ tasmin sati jagattrayam |
tasmin kṣīṇe jagatkṣīṇaṃ taccikitsyaṃ prayatnataḥ || 25 ||
[Analyze grammar]

cittādimāni sukhaduḥkhaśatāni nūnamabhyāgatānyagavarādiva kānanāni |
tasminvivekavaśatastanutāṃ prayāte manye mune nipuṇameva galanti tāni || 26 ||
[Analyze grammar]

sakalaguṇajayāśā yatra baddhā mahadbhistamarimiha vijetuṃ cittamabhyutthito'ham |
vigataratitayāntarnābhinandāmi lakṣmīṃ jaḍamalinaviśālāṃ meghamālāmivenduḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 15

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: