Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
sanatsujāta yadimāṃ parārthāṃ brāhmīṃ vācaṃ pravadasi viśvarūpām |
parāṃ hi kāmeṣu sudurlabhāṃ kathāṃ tadbrūhi me vākyametatkumāra || 1 ||
[Analyze grammar]

sanatsujāta uvāca |
naitadbrahma tvaramāṇena labhyaṃ yanmāṃ pṛcchasyabhihṛṣyasyatīva |
avyaktavidyāmabhidhāsye purāṇīṃ buddhyā ca teṣāṃ brahmacaryeṇa siddhām || 2 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
avyaktavidyāmiti yatsanātanīṃ bravīṣi tvaṃ brahmacaryeṇa siddhām |
anārabhyā vasatīhārya kāle kathaṃ brāhmaṇyamamṛtatvaṃ labheta || 3 ||
[Analyze grammar]

sanatsujāta uvāca |
ye'smiṃlloke vijayantīha kāmānbrāhmīṃ sthitimanutitikṣamāṇāḥ |
ta ātmānaṃ nirharantīha dehānmuñjādiṣīkāmiva sattvasaṃsthāḥ || 4 ||
[Analyze grammar]

śarīrametau kurutaḥ pitā mātā ca bhārata |
ācāryaśāstā yā jātiḥ sā satyā sājarāmarā || 5 ||
[Analyze grammar]

ācāryayonimiha ye praviśya bhūtvā garbhaṃ brahmacaryaṃ caranti |
ihaiva te śāstrakārā bhavanti prahāya dehaṃ paramaṃ yānti yogam || 6 ||
[Analyze grammar]

ya āvṛṇotyavitathena karṇāvṛtaṃ kurvannamṛtaṃ saṃprayacchan |
taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyetkṛtamasya jānan || 7 ||
[Analyze grammar]

guruṃ śiṣyo nityamabhimanyamānaḥ svādhyāyamicchecchucirapramattaḥ |
mānaṃ na kuryānna dadhīta roṣameṣa prathamo brahmacaryasya pādaḥ || 8 ||
[Analyze grammar]

ācāryasya priyaṃ kuryātprāṇairapi dhanairapi |
karmaṇā manasā vācā dvitīyaḥ pāda ucyate || 9 ||
[Analyze grammar]

samā gurau yathā vṛttirgurupatnyāṃ tathā bhavet |
yathoktakārī priyakṛttṛtīyaḥ pāda ucyate || 10 ||
[Analyze grammar]

nācāryāyehopakṛtvā pravādaṃ prājñaḥ kurvīta naitadahaṃ karomi |
itīva manyeta na bhāṣayeta sa vai caturtho brahmacaryasya pādaḥ || 11 ||
[Analyze grammar]

evaṃ vasantaṃ yadupaplaveddhanamācāryāya tadanuprayacchet |
satāṃ vṛttiṃ bahuguṇāmevameti guroḥ putre bhavati ca vṛttireṣā || 12 ||
[Analyze grammar]

evaṃ vasansarvato vardhatīha bahūnputrāṃllabhate ca pratiṣṭhām |
varṣanti cāsmai pradiśo diśaśca vasantyasminbrahmacarye janāśca || 13 ||
[Analyze grammar]

etena brahmacaryeṇa devā devatvamāpnuvan |
ṛṣayaśca mahābhāgā brahmalokaṃ manīṣiṇaḥ || 14 ||
[Analyze grammar]

gandharvāṇāmanenaiva rūpamapsarasāmabhūt |
etena brahmacaryeṇa sūryo ahnāya jāyate || 15 ||
[Analyze grammar]

ya āśayetpāṭayeccāpi rājansarvaṃ śarīraṃ tapasā tapyamānaḥ |
etenāsau bālyamatyeti vidvānmṛtyuṃ tathā rodhayatyantakāle || 16 ||
[Analyze grammar]

antavantaḥ kṣatriya te jayanti lokāñjanāḥ karmaṇā nirmitena |
brahmaiva vidvāṃstena abhyeti sarvaṃ nānyaḥ panthā ayanāya vidyate || 17 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
ābhāti śuklamiva lohitamiva atho kṛṣṇamathāñjanaṃ kādravaṃ vā |
tadbrāhmaṇaḥ paśyati yo'tra vidvānkathaṃrūpaṃ tadamṛtamakṣaraṃ padam || 18 ||
[Analyze grammar]

sanatsujāta uvāca |
nābhāti śuklamiva lohitamiva atho kṛṣṇamāyasamarkavarṇam |
na pṛthivyāṃ tiṣṭhati nāntarikṣe naitatsamudre salilaṃ bibharti || 19 ||
[Analyze grammar]

na tārakāsu na ca vidyudāśritaṃ na cābhreṣu dṛśyate rūpamasya |
na cāpi vāyau na ca devatāsu na taccandre dṛśyate nota sūrye || 20 ||
[Analyze grammar]

naivarkṣu tanna yajuḥṣu nāpyatharvasu na caiva dṛśyatyamaleṣu sāmasu |
rathaṃtare bārhate cāpi rājanmahāvrate naiva dṛśyeddhruvaṃ tat || 21 ||
[Analyze grammar]

apāraṇīyaṃ tamasaḥ parastāttadantako'pyeti vināśakāle |
aṇīyarūpaṃ kṣuradhārayā tanmahacca rūpaṃ tvapi parvatebhyaḥ || 22 ||
[Analyze grammar]

sā pratiṣṭhā tadamṛtaṃ lokāstadbrahma tadyaśaḥ |
bhūtāni jajñire tasmātpralayaṃ yānti tatra ca || 23 ||
[Analyze grammar]

anāmayaṃ tanmahadudyataṃ yaśo vāco vikārānkavayo vadanti |
tasmiñjagatsarvamidaṃ pratiṣṭhitaṃ ye tadviduramṛtāste bhavanti || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 44

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: