Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
pratijñāya tu duḥṣante pratiyāte śakuntalā |
garbhaṃ suṣāva vāmoruḥ kumāramamitaujasam || 1 ||
[Analyze grammar]

triṣu varṣeṣu pūrṇeṣu diptānalasamadyutim |
rūpaudāryaguṇopetaṃ dauḥṣantiṃ janamejaya || 2 ||
[Analyze grammar]

jātakarmādisaṃskāraṃ kaṇvaḥ puṇyakṛtāṃ varaḥ |
tasyātha kārayāmāsa vardhamānasya dhīmataḥ || 3 ||
[Analyze grammar]

dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā |
cakrāṅkitakaraḥ śrīmānmahāmūrdhā mahābalaḥ |
kumāro devagarbhābhaḥ sa tatrāśu vyavardhata || 4 ||
[Analyze grammar]

ṣaḍvarṣa eva bālaḥ sa kaṇvāśramapadaṃ prati |
vyāghrānsiṃhānvarāhāṃśca gajāṃśca mahiṣāṃstathā || 5 ||
[Analyze grammar]

baddhvā vṛkṣeṣu balavānāśramasya samantataḥ |
ārohandamayaṃścaiva krīḍaṃśca paridhāvati || 6 ||
[Analyze grammar]

tato'sya nāma cakruste kaṇvāśramanivāsinaḥ |
astvayaṃ sarvadamanaḥ sarvaṃ hi damayatyayam || 7 ||
[Analyze grammar]

sa sarvadamano nāma kumāraḥ samapadyata |
vikrameṇaujasā caiva balena ca samanvitaḥ || 8 ||
[Analyze grammar]

taṃ kumāramṛṣirdṛṣṭvā karma cāsyātimānuṣam |
samayo yauvarājyāyetyabravīcca śakuntalām || 9 ||
[Analyze grammar]

tasya tadbalamājñāya kaṇvaḥ śiṣyānuvāca ha |
śakuntalāmimāṃ śīghraṃ sahaputrāmito''śramāt |
bhartre prāpayatādyaiva sarvalakṣaṇapūjitām || 10 ||
[Analyze grammar]

nārīṇāṃ ciravāso hi bāndhaveṣu na rocate |
kīrticāritradharmaghnastasmānnayata māciram || 11 ||
[Analyze grammar]

tathetyuktvā tu te sarve prātiṣṭhantāmitaujasaḥ |
śakuntalāṃ puraskṛtya saputrāṃ gajasāhvayam || 12 ||
[Analyze grammar]

gṛhītvāmaragarbhābhaṃ putraṃ kamalalocanam |
ājagāma tataḥ śubhrā duḥṣantaviditādvanāt || 13 ||
[Analyze grammar]

abhisṛtya ca rājānaṃ viditā sā praveśitā |
saha tenaiva putreṇa taruṇādityavarcasā || 14 ||
[Analyze grammar]

pūjayitvā yathānyāyamabravīttaṃ śakuntalā |
ayaṃ putrastvayā rājanyauvarājye'bhiṣicyatām || 15 ||
[Analyze grammar]

tvayā hyayaṃ suto rājanmayyutpannaḥ suropamaḥ |
yathāsamayametasminvartasva puruṣottama || 16 ||
[Analyze grammar]

yathā samāgame pūrvaṃ kṛtaḥ sa samayastvayā |
taṃ smarasva mahābhāga kaṇvāśramapadaṃ prati || 17 ||
[Analyze grammar]

so'tha śrutvaiva tadvākyaṃ tasyā rājā smarannapi |
abravīnna smarāmīti kasya tvaṃ duṣṭatāpasi || 18 ||
[Analyze grammar]

dharmakāmārthasaṃbandhaṃ na smarāmi tvayā saha |
gaccha vā tiṣṭha vā kāmaṃ yadvāpīcchasi tatkuru || 19 ||
[Analyze grammar]

saivamuktā varārohā vrīḍiteva manasvinī |
visaṃjñeva ca duḥkhena tasthau sthāṇurivācalā || 20 ||
[Analyze grammar]

saṃrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasaṃpuṭā |
kaṭākṣairnirdahantīva tiryagrājānamaikṣata || 21 ||
[Analyze grammar]

ākāraṃ gūhamānā ca manyunābhisamīritā |
tapasā saṃbhṛtaṃ tejo dhārayāmāsa vai tadā || 22 ||
[Analyze grammar]

sā muhūrtamiva dhyātvā duḥkhāmarṣasamanvitā |
bhartāramabhisaṃprekṣya kruddhā vacanamabravīt || 23 ||
[Analyze grammar]

jānannapi mahārāja kasmādevaṃ prabhāṣase |
na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtastathā || 24 ||
[Analyze grammar]

atra te hṛdayaṃ veda satyasyaivānṛtasya ca |
kalyāṇa bata sākṣī tvaṃ mātmānamavamanyathāḥ || 25 ||
[Analyze grammar]

yo'nyathā santamātmānamanyathā pratipadyate |
kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā || 26 ||
[Analyze grammar]

eko'hamasmīti ca manyase tvaṃ na hṛcchayaṃ vetsi muniṃ purāṇam |
yo veditā karmaṇaḥ pāpakasya tasyāntike tvaṃ vṛjinaṃ karoṣi || 27 ||
[Analyze grammar]

manyate pāpakaṃ kṛtvā na kaścidvetti māmiti |
vidanti cainaṃ devāśca svaścaivāntarapūruṣaḥ || 28 ||
[Analyze grammar]

ādityacandrāvanilānalau ca dyaurbhūmirāpo hṛdayaṃ yamaśca |
ahaśca rātriśca ubhe ca saṃdhye dharmaśca jānāti narasya vṛttam || 29 ||
[Analyze grammar]

yamo vaivasvatastasya niryātayati duṣkṛtam |
hṛdi sthitaḥ karmasākṣī kṣetrajño yasya tuṣyati || 30 ||
[Analyze grammar]

na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ |
taṃ yamaḥ pāpakarmāṇaṃ niryātayati duṣkṛtam || 31 ||
[Analyze grammar]

avamanyātmanātmānamanyathā pratipadyate |
devā na tasya śreyāṃso yasyātmāpi na kāraṇam || 32 ||
[Analyze grammar]

svayaṃ prāpteti māmevaṃ māvamaṃsthāḥ pativratām |
arghyārhāṃ nārcayasi māṃ svayaṃ bhāryāmupasthitām || 33 ||
[Analyze grammar]

kimarthaṃ māṃ prākṛtavadupaprekṣasi saṃsadi |
na khalvahamidaṃ śūnye raumi kiṃ na śṛṇoṣi me || 34 ||
[Analyze grammar]

yadi me yācamānāyā vacanaṃ na kariṣyasi |
duḥṣanta śatadhā mūrdhā tataste'dya phaliṣyati || 35 ||
[Analyze grammar]

bhāryāṃ patiḥ saṃpraviśya sa yasmājjāyate punaḥ |
jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ || 36 ||
[Analyze grammar]

yadāgamavataḥ puṃsastadapatyaṃ prajāyate |
tattārayati saṃtatyā pūrvapretānpitāmahān || 37 ||
[Analyze grammar]

punnāmno narakādyasmātpitaraṃ trāyate sutaḥ |
tasmātputra iti proktaḥ svayameva svayambhuvā || 38 ||
[Analyze grammar]

sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī |
sā bhāryā yā patiprāṇā sā bhāryā yā pativratā || 39 ||
[Analyze grammar]

ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā |
bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ || 40 ||
[Analyze grammar]

bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ |
bhāryāvantaḥ pramodante bhāryāvantaḥ śriyānvitāḥ || 41 ||
[Analyze grammar]

sakhāyaḥ pravivikteṣu bhavantyetāḥ priyaṃvadāḥ |
pitaro dharmakāryeṣu bhavantyārtasya mātaraḥ || 42 ||
[Analyze grammar]

kāntāreṣvapi viśrāmo narasyādhvanikasya vai |
yaḥ sadāraḥ sa viśvāsyastasmāddārāḥ parā gatiḥ || 43 ||
[Analyze grammar]

saṃsarantamapi pretaṃ viṣameṣvekapātinam |
bhāryaivānveti bhartāraṃ satataṃ yā pativratā || 44 ||
[Analyze grammar]

prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate |
pūrvaṃ mṛtaṃ ca bhartāraṃ paścātsādhvyanugacchati || 45 ||
[Analyze grammar]

etasmātkāraṇādrājanpāṇigrahaṇamiṣyate |
yadāpnoti patirbhāryāmiha loke paratra ca || 46 ||
[Analyze grammar]

ātmātmanaiva janitaḥ putra ityucyate budhaiḥ |
tasmādbhāryāṃ naraḥ paśyenmātṛvatputramātaram || 47 ||
[Analyze grammar]

bhāryāyāṃ janitaṃ putramādarśe svamivānanam |
hlādate janitā preṣkya svargaṃ prāpyeva puṇyakṛt || 48 ||
[Analyze grammar]

dahyamānā manoduḥkhairvyādhibhiścāturā narāḥ |
hlādante sveṣu dāreṣu gharmārtāḥ salileṣviva || 49 ||
[Analyze grammar]

susaṃrabdho'pi rāmāṇāṃ na brūyādapriyaṃ budhaḥ |
ratiṃ prītiṃ ca dharmaṃ ca tāsvāyattamavekṣya ca || 50 ||
[Analyze grammar]

ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam |
ṛṣīṇāmapi kā śaktiḥ sraṣṭuṃ rāmāmṛte prajāḥ || 51 ||
[Analyze grammar]

paripatya yadā sūnurdharaṇīreṇuguṇṭhitaḥ |
piturāśliṣyate'ṅgāni kimivāstyadhikaṃ tataḥ || 52 ||
[Analyze grammar]

sa tvaṃ svayamanuprāptaṃ sābhilāṣamimaṃ sutam |
prekṣamāṇaṃ ca kākṣeṇa kimarthamavamanyase || 53 ||
[Analyze grammar]

aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ |
na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ sansvamātmajam || 54 ||
[Analyze grammar]

na vāsasāṃ na rāmāṇāṃ nāpāṃ sparśastathā sukhaḥ |
śiśorāliṅgyamānasya sparśaḥ sūnoryathā sukhaḥ || 55 ||
[Analyze grammar]

brāhmaṇo dvipadāṃ śreṣṭho gaurvariṣṭhā catuṣpadām |
gururgarīyasāṃ śreṣṭhaḥ putraḥ sparśavatāṃ varaḥ || 56 ||
[Analyze grammar]

spṛśatu tvāṃ samāśliṣya putro'yaṃ priyadarśanaḥ |
putrasparśātsukhataraḥ sparśo loke na vidyate || 57 ||
[Analyze grammar]

triṣu varṣeṣu pūrṇeṣu prajātāhamariṃdama |
imaṃ kumāraṃ rājendra tava śokapraṇāśanam || 58 ||
[Analyze grammar]

āhartā vājimedhasya śatasaṃkhyasya paurava |
iti vāgantarikṣe māṃ sūtake'bhyavadatpurā || 59 ||
[Analyze grammar]

nanu nāmāṅkamāropya snehādgrāmāntaraṃ gatāḥ |
mūrdhni putrānupāghrāya pratinandanti mānavāḥ || 60 ||
[Analyze grammar]

vedeṣvapi vadantīmaṃ mantravādaṃ dvijātayaḥ |
jātakarmaṇi putrāṇāṃ tavāpi viditaṃ tathā || 61 ||
[Analyze grammar]

aṅgādaṅgātsaṃbhavasi hṛdayādabhijāyase |
ātmā vai putranāmāsi sa jīva śaradaḥ śatam || 62 ||
[Analyze grammar]

poṣo hi tvadadhīno me saṃtānamapi cākṣayam |
tasmāttvaṃ jīva me vatsa susukhī śaradāṃ śatam || 63 ||
[Analyze grammar]

tvadaṅgebhyaḥ prasūto'yaṃ puruṣātpuruṣo'paraḥ |
sarasīvāmale''tmānaṃ dvitīyaṃ paśya me sutam || 64 ||
[Analyze grammar]

yathā hyāhavanīyo'gnirgārhapatyātpraṇīyate |
tathā tvattaḥ prasūto'yaṃ tvamekaḥ sandvidhā kṛtaḥ || 65 ||
[Analyze grammar]

mṛgāpakṛṣṭena hi te mṛgayāṃ paridhāvatā |
ahamāsāditā rājankumārī piturāśrame || 66 ||
[Analyze grammar]

urvaśī pūrvacittiśca sahajanyā ca menakā |
viśvācī ca ghṛtācī ca ṣaḍevāpsarasāṃ varāḥ || 67 ||
[Analyze grammar]

tāsāṃ māṃ menakā nāma brahmayonirvarāpsarāḥ |
divaḥ saṃprāpya jagatīṃ viśvāmitrādajījanat || 68 ||
[Analyze grammar]

sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ |
avakīrya ca māṃ yātā parātmajamivāsatī || 69 ||
[Analyze grammar]

kiṃ nu karmāśubhaṃ pūrvaṃ kṛtavatyasmi janmani |
yadahaṃ bāndhavaistyaktā bālye saṃprati ca tvayā || 70 ||
[Analyze grammar]

kāmaṃ tvayā parityaktā gamiṣyāmyahamāśramam |
imaṃ tu bālaṃ saṃtyaktuṃ nārhasyātmajamātmanā || 71 ||
[Analyze grammar]

duḥṣanta uvāca |
na putramabhijānāmi tvayi jātaṃ śakuntale |
asatyavacanā nāryaḥ kaste śraddhāsyate vacaḥ || 72 ||
[Analyze grammar]

menakā niranukrośā bandhakī jananī tava |
yayā himavataḥ pṛṣṭhe nirmālyeva praveritā || 73 ||
[Analyze grammar]

sa cāpi niranukrośaḥ kṣatrayoniḥ pitā tava |
viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ || 74 ||
[Analyze grammar]

menakāpsarasāṃ śreṣṭhā maharṣīṇāṃ ca te pitā |
tayorapatyaṃ kasmāttvaṃ puṃścalīvābhidhāsyasi || 75 ||
[Analyze grammar]

aśraddheyamidaṃ vākyaṃ kathayantī na lajjase |
viśeṣato matsakāśe duṣṭatāpasi gamyatām || 76 ||
[Analyze grammar]

kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā |
kva ca tvamevaṃ kṛpaṇā tāpasīveṣadhāriṇī || 77 ||
[Analyze grammar]

atikāyaśca putraste bālo'pi balavānayam |
kathamalpena kālena śālaskandha ivodgataḥ || 78 ||
[Analyze grammar]

sunikṛṣṭā ca yoniste puṃścalī pratibhāsi me |
yadṛcchayā kāmarāgājjātā menakayā hyasi || 79 ||
[Analyze grammar]

sarvametatparokṣaṃ me yattvaṃ vadasi tāpasi |
nāhaṃ tvāmabhijānāmi yatheṣṭaṃ gamyatāṃ tvayā || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 68

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: