Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

aṣṭāviṃśo'dhyāyaḥ - 28
śakraḥ---
namaste kamalāvāse namasrayyantavāsini|
tvatprasādena vidhivacchrato mantraḥ samādhinā || 1 ||
1. - - - - - - - - - - - - -
pratipattiśca sakalā svarūpaṃ ca yathāsthitam|
āhorātrikamācāramidānīṃ vaktumarhasi || 2 ||
2. - - - - - - - - - - -
śrīḥ---
eko nārāyaṇaḥ śrīmānanādiḥ puṣkarekṣaṇaḥ|
jñānaiśvaryamahāśaktivīryatejomahodadhiḥ || 3 ||
3. - - - - - - - - - -
ātmā sa sarvabhūtānāṃ haṃso nārāyaṇo {1}vaśī|
tasya sāmarthyarūpāhamekā taddharmadharmiṇī || 4 ||
4. - - - - - - - - - - - -
{1. hariḥ C. }
sāhaṃ sṛṣṭyādikān bhāvān vidadhānā punaḥ punaḥ|
ārādhitā satī sarvāṃstārayāmi bhavārṇavāt || 5 ||
5. - - - - - - - - - - - - -
dadāmi vividhān bhogān dharmeṇa paritoṣitā|
saddharmaparasaṃsthānā{2} mama sattvādikā tanuḥ || 6 ||
6. vividhāniti| apavargapradāpyānuṣaṅgikānaihikānāmutrikāṃśca bhogān dadāmītyarthaḥ| saddharmapareṣu saṃsthānaṃ yasyā iti bahuvrīhiḥ|
{2. paramastasyāḥ D.; paramasthānā I. }
ācārarūpo dharmo'sāvācārastasya {3}lakṣaṇam|
tamācāraṃ pravakṣyāmi yaḥ sadbhiranupālyate || 7 ||
7. - - - - - - - - - - - - -
{3. rakṣaṇam C. }
hitvā yogamayīṃ nidrāmutthāyāpararātrataḥ|
prapadyeta hṛṣīkeśaṃ śaraṇyaṃ śrīpatiṃ harim || 8 ||
8. yogamayīmiti| abhigamanādiṣu dharmeṣu yogākhyaḥ pañcamo dharmaḥ pūrvadinarātrimārabhya paradinabrāhnamuhūrtāvadhikakālānuṣṭheyaḥ|
prapatteśca svarūpaṃ te pūrvamuktaṃ sureśvara|
bhūyaśca śṛṇu vakṣyāmi yathā syāt sthirā {4}tvayi || 9 ||
9. - - - - - - - - - - - - - - - - -
{4. bhuvi B. }
ācamya prayato bhūtvā smṛtvāsraṃ jvalanākṛti|
tat praviśya viniṣkrāntaḥ pūto bhūtvāsratejasā || 10 ||
10. - - - - - - - - - - - - -
prapattiṃ tāṃ prayuñjīta svāṅgaiḥ pañcabhiranvitām|
prātikūlyaṃ parityaktamānukūlyaṃ ca saṃśritam || 11 ||
11. - - - - - - - - - - - - -
mayā sarveṣu bhūteṣu yathāśakti yathāmati|
alasasyālpaśakteśca yathāvaccāvijānataḥ || 12 ||
12. - - - - - - - - - - - -
upāyāḥ kriyamāṇāste naiva syustārakā mama|
ato'haṃ kṛpaṇo dīno nirlepaścāpyakiṃcanaḥ || 13 ||
13. - - - - - - - - - - - - -
lakṣmyā saha hṛṣīkeśo devyā kāruṇyarūpayā|
rakṣakaḥ {5}sarvasiddhānte vedānte'pi ca gīyate || 14 ||
14. mahāviśvāso'tra vivakṣitaḥ| sarvasiddhānte; sarveṣu divyaśāsreṣu| vedānte; upaniṣatsu|
{5. sarvabhūtānāṃ B. G. }
yanme'sti dustyajaṃ kiṃcit putradārakriyādikam|
{6}samastamātmanā nyastaṃ śrīpate tava pādayoḥ || 15 ||
15. ātmātmīyanikṣepamāha--yanme'stītyādinā| ātmanā; ātmanā sahetyarthaḥ|
{6. samantāt A. B. C. G. }
śaraṇaṃ bhava deveśa nātha lakṣmīpate mama|
sakṛdevaṃ prapannasya kṛtyaṃ naivānyadiṣyate || 16 ||
16. goptṛtvavaraṇamāha---śaraṇamityādinā|
upāyāpāyamuktasya vartamānasya madhyataḥ|
narasya buddhidaurbalyādupāyāntaramiṣyate || 17 ||
17. madhyato vartamānasya naivānyat kṛtyamiti pūrveṇānvayaḥ| buddhidaurbalyāditi| svādhikāramanālocya duṣkare karmaṇi pravṛttirhi buddhidaurbalyaprayukteti bhāvaḥ| upāyāntaramatra bhaktiyogaḥ| anena bhaktiyogasya nindā kriyata iti mumukṣorbhaktiyogaḥ svarūpaviruddha iti na mantavyam| "narasya buddhidaurbalyādindubimbagrahe spṛhā" ityukte vacanamidamindubimbaṃ nindatīti na kaścidapi prekṣāvān brūyāt| kiṃca "bhaktyā paramayā vāpi prapattyā mahāmate" iti bhaktervaikalpikasādhanatvoktirvirudhyeta| aśaktasya mumukṣoḥ svarūpaviruddha iti cet, nātra kasyāpi vipratipattiḥ|
ataḥ paraṃ sadācāraṃ procyamānaṃ nibodha me|
āśaṃsānaḥ samuttiṣṭhet sarvabhūtasukhodayam || 18 ||
18. - - - - - - - - - - - - -
bhavantu sarvabhūtāni sāttvike vimale pathi|
bhajantāṃ śrīpatiṃ śaśvadviśantu paramaṃ padam || 19 ||
19. - - - - - - - - - - - -
ityāśāsya priyaṃ samyagbhūtebhyo manasā girā|
śarīraśodhanaṃ kṛtvā dharmaśāsravidhānataḥ{7} || 20 ||
20. - - - - - - - - - - - - -
{7. viśāradaḥ F. }
śaucaṃ ca vidhivat kṛtvā bhakṣayeddantadhāvanam|
athācamya vidānena pavitraiḥ śāsracoditaiḥ{8} || 21 ||
21. - - - - - - - - - - - - -
{8. bodhitaiḥ B. D. }
plāvayitvābhyupāsīta saṃdhyāṃ trailokyapāvanīm|
manmayī trividhā śaktiḥ sūryasomāgnirūpiṇī || 22 ||
22. - - - - - - - - - - - - -
śuddhaye sarvabhūtānāṃ saṃdhyā devī pravartate|
upasthāya vivasvantamantaḥsthaṃ puruṣottamam{9} || 23 ||
23. vivasvantaṃ viśiṣṭadīptimantamiti puruṣottamaviśeṣaṇam| antaḥstham; sūryamaṇḍalāntarvartinam| "arkamaṇḍalamadhyasthaṃ sūryakoṭisamaprabham" ityādidhyānamatrābhipretam|
{9. antaḥstha B. I. }
kuryādagnividhiṃ samyagupādānamathācaret{10}|
sati vitte na kurvītopādānaṃ tu vicakṣaṇaḥ || 24 ||
24. upādānaṃ nāma bhagavadārādhanopayuktadravyārjanam| tacca niḥsvasya pañcayajñapañcakālaparāyaṇabhāgavatottamādayācitopanatataṇḍulādisvīkārarūpam| āḍhyasya tu tadupayuktaphalapuṣpatulasyādisaṃgraharūpam|
{10. dānaṃ samācaret B. D. }
sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ|
prayogaḥ karmayogaśca satpratigraha eva ca || 25 ||
25. - - - - - - - - - - - -
snānaṃ kṛtvā vidhānena trividhaṃ śāsracoditam|
bhūtaśuddhiṃ vidhāyātha yāgamāntaramācaret || 26 ||
26. - - - - - - - - - - - -
svayamutpāditaiḥ {11}sphītairlabdhaiḥ {12}śiṣyāditastathā|
bhogairyajeta māṃ viṣṇumubhau śāsrapūrvakam || 27 ||
27. - - - - - - - - - - - - -
{11. krītaiḥ A.; anyaiḥ B. C. }
{12. śiṣyādinā tathā B. F. }
aṣṭāṅgena vidhānena hyanuyāgāvasānakaiḥ|
svādhyāyamācaret samyagaparāhṇe vicakṣaṇaḥ || 28 ||
28. aṣṭāṅgayajanaṃ yathā jayākhye---antaryāgaḥ, bhogayāgaḥ, madhvādiyāgaḥ, annayāgaḥ, saṃpradānam, vahnisaṃtarpaṇam, pitṛyāgaḥ, anuyāgaśceti (22 a. 75-80)|
divyaśāsrāṇyadhīyīta nigamāṃścaiva vaidikān|
sarvānanucaret samyak siddhāntānātmasiddhaye || 29 ||
29. siddhāntāniti| mantrāgamādisiddhāntabhedānityarthaḥ|
alolupena cittena rāgadveṣavivarjitaḥ|
na nindenmanasā vācā śāsrāṇyuccāvacānyapi || 30 ||
30. - - - - - - - - - - - - -
tāvanmātrārthamādadyāda yāvatā hyartha ātmanaḥ|
bhūtānāṃ śreyase sarve sarvaśāsrāṇi tanvate || 31 ||
31. - - - - - - - - - - - -
tāṃ tāmavasthāṃ saṃprāpya tāni śreyo vitanvate|
ādau madhye ca sarveṣāṃ śāsrāṇāmantime tathā || 32 ||
32. - - - - - - - - - - - - -
{13}śrīmānnārāyaṇaḥ prokto vidhayaiva tayā tayā|
ahaṃ nārāyaṇasthāpi sarvajñā sarvadarśinī || 33 ||
33. sarvaśāsrāṇāṃ bhūtahitatvaṃ paratatvaprakāśanena tadārādhanapratipādanena cetyabhisaṃdhāyāha---śrīmāniti|
{13. śrīmannārāyaṇaḥ A. B. C. G. }
nidānajñā bhiṣakkalpā tattadgurvādirūpiṇī|
pravartayāmi śāsrāṇi tāni tāni tathā tathā || 34 ||
34. - - - - - - - - - - - - -
adhikārānurūpeṇa pramāṇāni tathā tathā|
atyantaheyaṃ na vkāpi śāsraṃ kiṃcana vidyate || 35 ||
35. - - - - - - - - - - - - -
sarvatra sulabhaṃ śreyaḥ svalpaṃ yadi bahu|
tataḥ kāryo na vidveṣo yāvadarthamupāśrayet || 36 ||
36. - - - - - - - - - - - -
samayaṃ na viśettatra naiva dīkṣāṃ kadācana|
tataḥ saṃdhyāmupāsīta paścimāṃ sārdhabhāskarām || 37 ||
37. - - - - - - - - - - - - -
vidhāyāgnyarthakāryaṃ tu yogaṃ yuñjīta vai tataḥ|
suvivikte śucau deśe niḥśalāke manorame || 38 ||
38. - - - - - - - - - - - -
mṛdvāstaraṇasaṃkīrṇe celājinakuśottare|
antarbahiśca saṃśuddhe yamādipariśodhitaḥ || 39 ||
39. - - - - - - - - - - - -
āsanaṃ cakramāsthāya padmaṃ svastikameva |
yatra ramate buddhirnāḍīmārgān nipīḍayan{14} || 40 ||
40. - - - - - - - - - - - - - -
{14. apīḍayan I. }
vijitya pavanagrāmaṃ pratyāhārajitendriyaḥ|
dhāraṇāsu śramaṃ kṛtvā māṃ dhyāyet susamāhitaḥ || 41 ||
41. - - - - - - - - - - - - - -
anaupamyāmanirdeśyāmavikalpāṃ nirañjanām|
sarvatra sulabhāṃ lakṣmīṃ sarvapratyayatāṃ{15} gatām || 42 ||
42. - - - - - - - - - - - - - -
{15. pratyakṣatāṃ B. D. }
sākārāmathavā yogī varābhayakarāṃ parām|
padmagarbhopamāṃ padmāṃ padmahastāṃ sulakṣaṇām || 43 ||
43. - - - - - - - - - - - - -
yadvā nārāyaṇāṅkasthāṃ sāmarasyamupāgatām|
cidānandamayīṃ devīṃ tādṛśaṃ ca śriyaḥ patim || 44 ||
44. - - - - - - - - - - - - -
bahudhā yogamārgāste veditavyāḥ sureśvara|
teṣvekaṃ dharmamāsthāya bhaktiḥ śraddhā ca yatra te || 45 ||
45. - - - - - - - - - - - - -
samyaṅnidhyānamutpādya samādhiṃ samupāśrayet|
dhyātā dhyānaṃ tathā dhyeyaṃ trayaṃ yatra vilīyate || 46 ||
46. yogasya parā kāṣṭhocyate---dhyātetyādinā| yatreti| yasyāṃ samādhidaśāyāmityarthaḥ|
ekaivāhaṃ tadā bhāse pūrṇāhaṃtā sanātanī|
{16}aikadhyamanusaṃprāpte mayi saṃvinmahodadhau || 47 ||
47. aikadhyamekabhāvaṃ yogini saṃprāpte sati nānyat kiṃcit prakāśate| kiṃtu ahameva bhāsa ityuttareṇānvayaḥ|
{16. aikārthyaṃ A. B. C. }
nānyat prakāśate kiṃcidahameva tadā parā|
yogācchrānto japaṃ kuryāttacchrānto yogamācaret || 48 ||
48. - - - - - - - - - - - - -
tasya kṣipraṃ prasīdāmi japayogābhiyoginaḥ|
nītvaivaṃ prathamaṃ yāmaṃ japayogādinā sudhīḥ || 49 ||
49. yoganidrāṃ nirvakti---nitvaivamiti|
yogastha eva taddhīrastato yāmadvayaṃ svapet|
utthāyāpararātre tu pūrvoktamanusaṃcaret || 50 ||
50. yogo nāma paramātmanyātmanikṣepapuraḥsaraṃ paramātmaguṇagaṇānusaṃdhānam| tatkurvāṇa eva svāpamanubhavedityarthaḥ|
iti vyāmiśrakṛtyaṃ tat proktaṃ te balasūdana|
acchidrān pañcakālāṃstu bhagavatkarmaṇā nayet || 51 ||
51. vyāmiśreti| bahuvidhakarmakalāpasahitaṃ bhagavadārādhanamityarthaḥ| acchidrāniti| "yanmuhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate| hānistanmahacchidraṃ bhrāntiḥ ca vikriyā||" (ga. pu. . 222-22) ityuktacchidrarahitānityarthaḥ|
dīkṣitaḥ pañcakālajño lakṣmīmantraparāyaṇaḥ|
antaraṃ nānayoḥ kiṃcinniṣṭhāyāṃ balasūdana || 52 ||
52. - - - - - - - - - - - - -
ubhāvetau matau bhaktau viśato māṃ tanukṣaye|
cakrapadmadharo nityaṃ bhavellakṣmīparāyaṇaḥ || 53 ||
53. - - - - - - - - - - - -
svadāranirataśca syād brahmacārī sadā bhavet|
manmantramabhyasennityaṃ maccitto matparāyaṇaḥ || 54 ||
54. - - - - - - - - - - - - -
sarvānuccāvacāñchabdāṃstadbhāvena vibhāvayet|
agnīṣomavibhāgajñaḥ kriyābhūtivibhāgavit || 55 ||
55. - - - - - - - - - - - -
sthūlasūkṣmaparatvānāṃ vedi

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 28

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: