Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

Chapter 1

śrīḥ
lakṣmītantram

prathamo'dhyāyaḥ - 1
namo nityānavadyāya jagataḥ sarvahetave|
jñānāya nistaraṅgāya lakṣmīnārāyaṇātmane[1] || 1 ||
1. nama iti viśiṣṭopāyasya, lakṣmīnārāyaṇātmana iti viśiṣṭopeyasya ca nirdeśaḥ| nityānavadyāyeti nārāyaṇasya jagadupādānatvaśaṅkitasavikāratvanirāsaḥ baddhamuktajīvavailakṣaṇyaṃ coktam| jagataḥ sarvahetave ityaupaniṣadamabhinnanimittopādānatvaṃ nityajīvavailakṣaṇyaṃ coktam| jñānāyeti jagatkāraṇatvaupayikaguṇagaṇapūrtiḥ svarūpanirūpakadharmaścoktaḥ| nistaraṅgāyeti ṣaḍūrmirāhityaṃ satatapariṇāmyacidvailakṣaṇyaṃ coktam|
[1. B and C add the following verses in the beginning:]
{tuṣārādrisamacchāyaṃ tulasīdāmabhūṣaṇam|
turaṃgamamukhaṃ vande tuṅgasārasvatapradam||
jñānānandamayaṃ devaṃ nirmalasphaṭikākṛtim|
ādhāraṃ sarvavidyānāṃ hayagrīvamupāsmahe||}
khagāsanaṃ [2]ghṛṇādhāramīdṛśaṃ somabhūṣitam|
akalaṅkendusūryāgniṃ lakṣmīrūpamupāsmahe || 2 ||
2. īdṛśamityādi| īkārarūpamityarthaḥ| akalaṅketyādi| svarasparśavyāpakākṣararūpamiti devyā vāksvarūpatvamuktaṃ bhavati| yathoktaṃ prapañcasāre-- "svarākhyāḥ ṣoḍaśa proktāḥ sparśākhyāḥ pañcaviṃśatiḥ| vyāpakāśca daśaite syuḥ somenāgnyātmakāḥ kramāt||" iti|
[2. All Mss. read wrongly ṛṇādhāraṃ.]
vedavedānta[3]tattvajñaṃ sarvaśāsraviśāradam|
sarvasiddhāntatattvajñaṃ dharmāṇāmāgatāgamam || 3 ||
3. - - - - - - - - - - - -
[3. vedāṅga D. E. I. ]
jitendriyaṃ jitādhāraṃ rāgadveṣāvaśīkṛtam|
caturdaśāṅgayogasthaṃ prasaṃkhyānaparāyaṇam || 4 ||
4. caturdaśeti| bhaktinyāsayogetyarthaḥ|
ṭippaṇī
namasyāmaḥ śriyaṃ devīṃ devo dīvyati yatsakhaḥ|
traiguṇyaphalake citre kṣiptairbrahmādipāśakaiḥ||
lakṣmītantramahāmbhodhau tattvaratnāni cinvatām|
tattvaprakāśanī ṭīkā sāhāyyaṃ kartumīhate||
viddhe svarbhānunā bhānau purā tapanatāṃ gatam|
nidānaṃ tapasāmādyaṃ tejorāśimanāmayam || 5 ||
5. viddha iti| atra mahābhāratānuśāsanike 260 adhyāyoktamanusaṃdheyam|
atrimatriguṇopetamatrivargasthamavyayam|
prātaḥ saṃdhyāmupāsīnamṛṣiṃ hutahutāśanam || 6 ||
6. atriguṇetyādinā maharṣeratrināmno'nvarthatvaṃ vyajyate|
pativratānāṃ paramā dharmapatnī yaśasvinī|
brahmaviṣṇumaheśānāṃ jananī kāraṇāntare || 7 ||
7. brahmetyādi| purā trimūrtayo'nasūyāyāḥ pātivratyaṃ parīkṣitumayatanta| tena kruddhayā tayā te dvihāyanāḥ śiśavo'kriyanta| tatastanmahiṣībhiḥ prasāditā tān yathāpuramakaroditi paurāṇikī kathātrānusaṃdheyā|
devairabhiṣṭutā śaśvacchāntinityā tapasvinī|
viduṣī sarvadharmajñā nityaṃ patimanuvratā || 8 ||
8. - - - - - - - - - - -
patyuḥ śrutavatī tāstā vividhā dharmasaṃhitāḥ|
praṇipātapuraskāramanasūyā vaco'bravīt || 9 ||
9. - - - - - - - - - - - -
anasūyā---
bhagavan sarvadharmajña mama nātha jagatpate|
tvatta eva śrutā dharmāste te bahuvidhātmakāḥ || 10 ||
10. - - - - - - - - - - - - -
jñānāni ca vicitrāṇi phalarūpādibhedataḥ|
etebhyo bhagavaddharmo viśiṣṭo vidhṛto mayā || 11 ||
11. bhagavaddharmaḥ| bhagavatprāptiphalo nivṛttidharmaḥ|
tvayā kathayatā tāstā [4]bhagavaddharmasaṃhitāḥ|
sūcitaṃ tatra tatraiva lakṣmīmāhātmyamuttamam || 12 ||
12. - - - - - - - - - - - - -
[4. bhagavan B. C. ]
rahasyatvādapṛṣṭatvānna tvayā prakaṭīkṛtam|
tadahaṃ śrotumicchāmi lakṣmīmāhātmyamuttamam || 13 ||
13. apṭaṣṭatvāditi| "nāpṭaṣṭaḥ kasyacid brūyāt" iti vidhiratrābhipretaḥ|
yatsvabhāvā hi devī yatsvarūpā yadudbhavā|
yatpramāṇā yadādhārā yadupāyātha[5] yatphalā || 14 ||
14. - - - - - - - - - - - - -
[5. ca C. E. ]
tadahaṃ śrotumicchāmi tvatto brahmavidāṃ vara|
bhaveyaṃ kṛtakṛtyāhaṃ yasya vijñānayogataḥ || 15 ||
15. - - - - - - - - - - - -
[6]taṃ me darśaya panthānamupasannāsmyadhīhi[7] bho|
[8]iti tasyā vacaḥ śrutvā bhagavānatrirabravīt || 16 ||
16. upasanneti| "tasmai sa vidvānupasannāya samyak provāca tāṃ tattvato brahmavidyām" iti śrutyartho'bhipretaḥ| panthānamiti| sadupāyamityarthaḥ| "mahājano yena gataḥ sa panthāḥ" itivat|
[6. tanme B. G. ]
[7. smyahaṃ vibho C. E. ]
[8. B. C. E. omit this line. ]
atriḥ---
[9]sādhu saṃbodhito'smyadya dharmajñe dharmacāriṇi|
mayā pṭaṣṭena vaktavyamiti noddhāṭitaṃ purā || 17 ||
17. - - - - - - - - - - - - -
[9.samyak C. D. E. G. ]
arhā tvamasi kalyāṇi lakṣmīmāhātmyamuttamam|
śrotuṃ śrutiśiraḥśreṇihṛdayasthaṃ sanātanam || 18 ||
18. - - - - - - - - - - -
purā malayaśailasthā munayo dharmatatparāḥ|
śrutasāttvatavijñānā nāradāddevadarśanāt || 19 ||
19. - - - - - - - - - - -
apṭacchannetamevārthaṃ bhagavantaṃ sanātanam|
nāradaṃ brahmasaṃkāśaṃ bhagavaddharmavedinam || 20 ||
20. - - - - - - - - - - -
ṛṣayaḥ---
[10]bhagavaṃstvacchruto'smābhiḥ sāttvataḥ sattvasaṃśrayaḥ|
śuddho [11]bhāgavato dharmo mokṣaikaphalalakṣaṇaḥ || 21 ||
21. sāttvataḥ sattvasaṃśrayaḥ| sattvaguṇaikapradhāno dharma ityarthaḥ| anena sāttvataśabdanirvacanamapi sūcitam| yathā--sattvaṃ sattvaguṇaḥ asyāstīti sattvataḥ| parvatādivat matvarthe tappratyayaḥ| sattvata eva sāttvata iti| tasyaiva vivaraṇaṃ śuddho bhāgavato dharma iti|
[10. bhagavattaḥ A. B. C. ]
[11. bhagavato A. B. C. G. ]
tatra tattvārthakathane lakṣmīmāhātmyamuttamam|
sūcitaṃ tatra tatraiva nāpṭaṣṭatvātprakāśitam || 22 ||
22. - - - - - - - - - - - - -
icchāmastadidaṃ śrotuṃ bhavasāgaratārakam|
padminīvaibhavaṃ sarvaṃ prajñāpayuta no bhavān || 23 ||
23. - - - - - - - - - - - -
natāḥ sma śirasā pādau tava saṃsāratārakau|
adhīhi bho mune divyaṃ prapannāstvāṃ ciraṃ vayam || 24 ||
24. ciramiti| "nāsaṃvatsaravāsine brūyāt" iti vidhirabhipretaḥ|
nāradaḥ---
sādhu saṃbodhito'smyadya munayaḥ saṃśitavratāḥ|
prasannaḥ kathayāmyadya lakṣmītantraṃ sanātanam || 25 ||
25. lakṣmītantramiti granthanāma| idaṃ ca tantraṃ śatakoṭigranthaparimitāt mūlabhūtalakṣmītantrāt sāramuddhṛtya kathitamiti vakṣyate'traiva (44-52)|
yatra dṛśyate devī svarūpaguṇavaibhavaiḥ|
padminī padmanābhasya mahiṣī padmasaṃbhavā || 26 ||
26. - - - - - - - - - - - - -
purā durvāsasaḥ śāpādabhibhūte puraṃdare|
niḥsvādhyāyavaṣaṭkāre bhraṣṭaśrīke jagattraye || 27 ||
27. puretyādi| iyamākhyāyikā viṣṇupurāṇe prathamāṃśe draṣṭavyā| niḥsvādhyāyavaṣaṭkāratva bhraṣṭaśrīkatve hetuḥ|
daridre devavarge ca kṛśe dharme nisaṃtate|
pitāmahe suraiḥ sārdhaṃ kṣīrodārṇavameyuṣi[12] || 28 ||
28. nisaṃtate| vicchinna ityarthaḥ|
[12. mīyuṣi G; kṣīrārṇavamupeyuṣi I. ]
[13]bahūna varṣagaṇān divyāṃstaptvā tīvraṃ mahattapaḥ|
saṃbodhite jagannāthe devadeve janārdhane || 29 ||
29. - - - - - - - - - - -
[13. bahuvarṣa E. I. ]
pitāmahena devāya kārye ca vinivedite|
kṣīrode mathite devaistadādiṣṭena vartmanā || 30 ||
30. - - - - - - - - - - - -
pārijāte hayaśreṣṭhe gajendre'psarasāṃ gaṇe|
kālakūṭe samudbhūte vāruṇyāmamṛte tathā || 31 ||
31. - - - - - - - - - - - -
saha candramasā devyāmutthitāyāṃ [14]mahārṇavāt|
padminyāṃ padmanābhasya vakṣaḥsthāyāmanantaram || 32 ||
32. - - - - - - - - - - - - -
[14. sudhā D. E. F. I. ]
tayāvalokite devavarge śriyamupeyuṣi|
tayānavekṣite daityavarge caiva [15]parājite || 33 ||
33. anenānvayavyatirekābhyāṃ lakṣmīkaṭākṣapātasya sarvasaṃpannidānatvaṃ nirūpyate| yatsattve yatsattvamityanvaye yathā deveṣu iti dṛṣṭāntaḥ| yadabhāve yadabhāva iti vyatireke yathā daityeṣu iti dṛṣṭāntaḥ| imameva viṣayamanantarameva 35 tamaśloke vakṣyati|
[15.purā G. ]
svārājyamakhilaṃ prāpya modamāne puraṃdare|
bṛhaspatirupāgamya rahasīdaṃ vaco'bravīt || 34 ||
34. - - - - - - - - - - - -
bṛhaspatiḥ---
kāle saṃbodhayāmyetacchṛṇu vākyaṃ puraṃdara|
anvayavyatirekābhyāṃ lakṣmyāste [16]kathitā purā || 35 ||
35. - - - - - - - - - - - - - - - -
mahattā mahatāṃ nātha tasyāmāyatate[17] sthitiḥ|
[18]na bhraśyeta yathaivaiṣā tava rājyasthiteḥ parā || 36 ||
36. - - - - - - - - - - - - - - -
[17. māyāti te A. B. C. ]
[18. A. B. C. G. omit this line. ]
[19]tathā yatasva deveśa śaraṇaṃ gaccha padminīm|
eṣā hi śreyaso mūlameṣā hi paramā gatiḥ || 37 ||
37. - - - - - - - - - - - - -
[19. parāṃ yajasva A. B. C. G. ]
śrutīnāmabhisaṃdhiśca saiva devī sanātanī|
eṣaiva jagatāṃ prāṇā eṣaiva jagatāṃ kriyā[20] || 38 ||
38. śrutīnāmiti| "vedaiśca sarvairahameva vedyaḥ" ityuktarītyā sarvavedatātparyaparyavasānabhūmirityarthaḥ| ubhayorapṛthagbhāvānna vacanavirodhaḥ|
[20. priyā C. ]
[21]eṣaiva jagatāmicchā jñānameṣā parāvarā|
eṣaiva sṛjate kāle saiṣā pāti jagattrayam || 39 ||
39. jagatkāraṇatvasya brahmāsādhāraṇatvasiddhānte'pi tacchaktirūpatvena tadapṛthaksiddhatvāt śaktikṛtasyāpi śaktimatkṛtatvavyapadeśo yujyata eva| vakṣyate caitat suspaṣṭaṃ devyaiva (11-6, 7).
[21. eṣā hi A. B. C. G. ]
jagatsaṃharate cānte tattatkāraṇasaṃsthitā|
mātaraṃ jagatāmenāmanārādhya mahat kutaḥ || 40 ||
40. - - - - - - - - - - - -
[22]etattu vaiṣṇavaṃ dhāma yate nāvartate yatiḥ[23]|
eṣā paramā niṣṭhā sāṃkhyānāṃ viditātmanām || 41 ||
41. - - - - - - - - - - - - - - -
[22. etattadvai E. I. ]
[23. punaḥ E. ]
eṣā yogināṃ niṣṭhā yatra gatvā na śocati|
eṣā pāśupatī niṣṭhā saiṣā vedavidāṃ gatiḥ || 42 ||
42. - - - - - - - - - - - -
[24]pañcarātrasya kṛtsnasya saiṣā niṣṭhā sanātanī|
saiṣā nārāyaṇī devī sthitā nārāyaṇātmanā || 43 ||
43. - - - - - - - - - - - - -
[24. pāñca E. G. ]
pṛthagbhūtāpṛthagbhūtā jyotsneva himadīdhiteḥ|
taistairjñānaiḥ pṛthagbhūtairāgamaiśca pṛthagvidhaiḥ || 44 ||
44. nārāyaṇyā nārāyaṇātmanāvasthānaṃ pūrvaślokoktamevopapādayati---pṛthagbhūteti apṛthagbhūteti ca| dharmadharmiṇorapṛthaksiddhayoḥ niṣkarṣavivakṣāyāṃ dharmasya pṛthagvyapadeśaḥ| aniṣkarṣe tu dharmitayā| yathā `śuklaṃ rūpam, śuklaḥ paṭaḥ' iti|
ekaivaiṣā parā devī bahudhā [25]samupāsyate|
tāmupehi mahābhāgāṃ śaraṇaṃ padmasaṃbhavām || 45 ||
45. - - - - - - - - - - - -
[25. tadu D. F. ]
tapoviśeṣai[26] rvividhaistaistaiśca niyamaiḥ śubhaiḥ|
ārādhya mahiṣīṃ viṣṇoḥ sthirīkuru nijaśriyam || 46 ||
46. - - - - - - - - - - - - - - -
[26. niyamaistaistaiśca vividhaiḥ E. F. I. ]
eṣā prasādasumukhī svaṃ padaṃ prāpayiṣyati|
abhīpsitārthadā devī kāmināmapi kāmadā || 47 ||
47. devīprasāde paramapadarūpamokṣaprāptiḥ, ānuṣaṅgikatrivargaphalaprāptiścānenocyate|
nāradaḥ---
iti saṃbodhitaḥ śakro guruṇā guruṇā svayam|
ārādhayitukāmastāṃ kṣīrodasyottaraṃ yayau || 48 ||
48. - - - - - - - - - - - -
tatra divyaṃ tapastepe bilvamūlaniketanaḥ|
[27]ekapādasthito [28]maunī kāṣṭhabhūto'nilāśanaḥ || 49 ||
49. - - - - - - - - - - - - - - - - -
[27. E. omits 8 lines from here. ]
[28. bhūmau F. ]
ūrdhvadṛgbāhuvaktraśca niyato niyatātmavān|
divyaṃ varṣasahasraṃ vai tapastepe suduścaram || 50 ||
50. - - - - - - - - - - - -
tapaso'vabhṛthe tasya devī padmasaṃbhavā|
prasannavadanā viṣṇormahiṣī darśanaṃ yayau || 51 ||
51. - - - - - - - - - - - -
agrataḥ saṃsthitāṃ devīṃ jagatāṃ mātaraṃ parām|
tāṃ śakraścakṣuṣā vīkṣya vismayaṃ paramaṃ yayau || 52 ||
52. - - - - - - - - - - - - -
vihvalaḥ praṇipatyātha pāñjalirbalasūdanaḥ|
[29]śriyaṃ sūktena tuṣṭāva padminīṃ pākaśāsanaḥ || 53 ||
53. - - - - - - - - - - - - - - -
[29. śriyaḥ I. ]
ekāntabhāvamāpannamavyājāṃ bhaktimāsthitam|
taṃ vīkṣya jagatāṃ mātā vākyametaduvāca ha || 54 ||
54. - - - - - - - - - - - - -
śrīḥ---
vatsa śakra parasannāsmi tapasā tava suvrata|
varaṃ vṛṇu mahābhāga kimiṣṭaṃ karavāṇite || 55 ||
55. - - - - - - - - - - - -
śakraḥ---
adya me tapaso devi yamasya niyamasya ca|
sadyaḥ phalamavāptaṃ yad dṛṣṭā bhagavatī mayā || 56 ||
56. - - - - - - - - - - - - -
yadi vāpi varo deyastvayā me parameśvari|
tattvaṃ kathaya deveśi[30] yāsi tvaṃ yatprakārikā || 57 ||
57. - - - - - - - - - - - - - - - -
[30. me devi E. I. ]
yatpramāṇā yadādhārā yadupāyā sanātanī|
yasya tvaṃ tena[31] devi saṃbandhastava yadvidhaḥ || 58 ||
58. - - - - - - - - - - - - - - - -
[31. kena E. I. ]
yaccānyadveditavyaṃ te nānāśāsropabṛṃhitam|
kathayeśvari tatsarvamupasanno'smyadhīhi bho || 59 ||
59. - - - - - - - - - - - - -
iti [32]prasāditā tena vatseneva payasvinī|
snihyatā manasā padmā pākaśāsanamabravīt || 60 ||
60. - - - - - - - - - - - - -
[32. saṃbodhitā E. ]
śrīḥ---
śṛṇu śakra mahābhāga [33]hyahaṃ yatprakārikā|
yasyāhaṃ tena yādṛk saṃbandho mama vṛtrahan || 61 ||
61. - - - - - - - - - - - - - - -
[33. smyahaṃ D. F. G. I. ]
iti [34]śrīpāñcarātrasāre lakṣmītantre [35]śāsrāvatāro nāma prathamo'dhyāyaḥ
[34. śrīpañcarātre tantre E. śrīpañcarātrasāre B. śrīpāñcarātre F. ]
[35. A. B. C. D. F. read sarvādhiṣṭhānaprakāśo; A. I. omit the title. ]
********iti prathamo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 1

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: