Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 99 - karaṇaguṇādhyāyaḥ [karaṇaguṇa-adhyāya]

[English text for this chapter is available]

vavavālavakaulavataitilākhyagaravaṇijaviṣṭisaṃjñānām |
patayaḥ syurindrakamalajamitrāryamabhūśriyaḥ sayamāḥ || 1 ||
[bavabālavakaulaba]
[Analyze grammar]

kṛṣṇacaturdaśyardhāddhuvāṇi śakuniścatuṣpadaṃ nāgam |
kiṃstughnamiti ca teṣāṃ kalivṛṣaphaṇimārutāḥ patayaḥ || 2 ||
[dhruvāṇi]
[Analyze grammar]

kuryādvave śubhacarasthirapauṣṭikāni dharmakriyādvijahitāni ca vālavākhye |
samprītimitravaraṇāni ca kaulave syuḥ saubhāgyasaṃśrayagṛhāṇi ca taitilākhye || 3 ||
[bave | bālava | kaulabe]
[Analyze grammar]

kṛṣibījagṛhāśrayajāni gare vaṇiji dhuvakāryavaṇigyutayaḥ |
na hi viṣṭikṛtaṃ vidadhāti śubhaṃ paraghātaviṣādiṣu siddhikaram || 4 ||
[dhruva]
[Analyze grammar]

kāryaṃ pauṣṭikamauṣadhādi śakunau mūlāni mantrāstathā gokāryāṇi catuṣpade dvijapitṛnuddiśya rājyāni ca |
nāge sthāvaradāruṇāni haraṇaṃ daurbhāgyakarmāṇyataḥ kiṃstughne śubhamiṣṭi puṣṭikaraṇaṃ maṅgalyasiddhikriyāḥ || 5 ||
[iṣṭa]
[Analyze grammar]

lābhe tṛtīye ca śubhaiḥ samete pāpairvihīne śubharāśilagne |
vedhyau ca karṇāvamarejyalagne puṣyenducitrāharipauṣṇabheṣu || 6 ||
[Analyze grammar]

rohiṇyuttararevatīmṛgaśiromūlānurādhāmaghāhastasvātiṣu ṣaṣṭhataulimithuneṣūdyatsu pāṇigrahaḥ |
saptāṣṭāntyabahiḥśubhairuḍupatāvekādaśadvitrige krūraistryāyaṣaḍaṣṭagairna tu bhṛgau ṣaṣṭhe kuje cāṣṭame || 7 ||
[Analyze grammar]

dampatyordvinavāṣṭarāśirahite cārānukule ravau candre cārkakujārkiśukraviyute madhye'tha vā pāpayoḥ |
tyaktvā ca vyatipātavaidhṛtidinaṃ viṣṭiṃ ca riktāṃ tithiṃ krūrāhāyanapauṣacaitravirahe lagnāṃśake mānuṣe || 8 ||
[vaidhṛta | caitrapauṣa]
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the karaṇaguṇādhyāyaḥ [karaṇaguṇa-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: