Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 100 - nakṣatrajātakādhyāyaḥ [nakṣatrajātaka-adhyāya]

[English text for this chapter is available]

priyabhūṣaṇaḥ svarūpaḥ subhago dakṣo'śvinīṣu matimāṃśca |
kṛtaniścayasatyārugdakṣaḥ sukhitaśca bharaṇīṣu || 1 ||
[surūpaḥ]
[Analyze grammar]

bahubhukparadāraratastejasvī kṛttikāsu vikhyātaḥ |
rohiṇyāṃ satyaśuciḥ priyaṃvadaḥ sthiraḥ svarūpaśca || 2 ||
[sthirasurūpaśca]
[Analyze grammar]

capalaścaturo bhīruḥ paṭurutsāhī dhanī mṛge bhogī |
śaṭhagarvitacaṇḍakṛtaghnahiṃsrapāpaśca raudrarkṣe || 3 ||
[Analyze grammar]

dāntaḥ sukhī suśīlo durmedhā rogabhākpipāsuśca |
alpena ca santuṣṭaḥ punarvasau jāyate manujaḥ || 4 ||
[Analyze grammar]

śāntātmā subhagaḥ paṇḍito dhanī dharmasaṃśritaḥ puṣye |
śaṭhasarvabhakṣakṣya kṛtaghnadhūrtaśca bhaujaṅge || 5 ||
[bhakṣapāpaḥ | bhakṣya]
[Analyze grammar]

bahubhṛtyadhanī bhogī surapitṛbhakto mahodyamaḥ pitrye |
priyavāgdātā dyutimānaṭano nṛpasevako bhāgye || 6 ||
[Analyze grammar]

subhago vidyāptadhano bhogī sukhabhāgdvitīyaphalgunyām |
utsāhī dhṛṣṭaḥ pānapo'ghṛṇī taskaro haste || 7 ||
[Analyze grammar]

citrāmbaramālyadharaḥ sulocanāṅgaśca citrāyām |
dānto vaṇiktṛṣāluḥ priyavāgdharmāśritaḥ svātau || 8 ||
[bhavati citrāyām | kṛpāluḥ]
[Analyze grammar]

īrṣurlubdho dyutimānvacanapaṭuḥ kalahakṛdviśākhāsu |
āḍhyo videśavāsī kṣudhāluraṭano'nurādhāsu || 9 ||
[irṣyur]
[Analyze grammar]

jyeṣṭhāsu na bahumitraḥ santuṣṭo dharmakṛtpracurakopaḥ |
mūle mānī dhanavān sukhī na hiṃsraḥ sthiro bhogī || 10 ||
[Analyze grammar]

iṣṭānandakalatro vīro dṛḍhasauhṛdaśca jaladeve |
vaiśve vinītadhārmikabahumitrakṛtajñasubhagaśca || 11 ||
[Analyze grammar]

śrīmācchravaṇe śrutavānudāradāro dhanānvitaḥ khyātaḥ |
dātāḍhyaśūragītapriyo dhaniṣṭhāsu dhanalubdhaḥ || 12 ||
[Analyze grammar]

sphuṭavāgvyasanī ripuhā sāhasikaḥ śatabhiṣaksu durgrāhyaḥ |
bhadrapadāsūdvignaḥ strījitadhanapaṭuradātā ca || 13 ||
[Analyze grammar]

vaktā sukhī prajāvān jitaśatrurdhārmiko dvitīyāsu |
sampūrṇāṅgaḥ subhagaḥ śūraḥ śucirarthavānpauṣṇe || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the nakṣatrajātakādhyāyaḥ [nakṣatrajātaka-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: