Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 26 - āṣāḍhīyogādhyāyaḥ [āṣāḍhīyoga-adhyāya]

[English text for this chapter is available]

āṣāḍhyāṃ samatulitādhivāsitānāmanyedyuryadadhikatāmupaiti bījam |
tadvṛddhirbhavati na jāyate yadūnaṃ mantro'sminbhavati tulābhimantraṇāya || 1 ||
[Analyze grammar]

stotavyā mantrayogena satyā devī sarasvatī |
darśayiṣyasi yatsatyaṃ satye satyavratā hyasi || 2 ||
[Analyze grammar]

yena satyena candrārkau grahā jyotirgaṇāstathā |
uttiṣṭhantīha pūrveṇa paścādastaṃ vrajanti ca || 3 ||
[Analyze grammar]

yatsatyaṃ sarvavedeṣu yatsatyaṃ brahmavādiṣu |
yatsatyaṃ triṣu lokeṣu tatsatyamiha dṛśyatām || 4 ||
[Analyze grammar]

brahmaṇo duhitāsi tvamādityeti prakīrtitā |
kāśyapī gotrataścaiva nāmato viśrutā tulā || 5 ||
[Analyze grammar]

kṣaumaṃ catuḥsūtrakasannibaddhaṃ ṣaḍaṅgulaṃ śikyakavastramasyāḥ |
sūtrapramāṇaṃ ca daśāṅgulāni ṣaḍeva kakṣyobhayaśikyamadhye || 6 ||
[kakṣa]
[Analyze grammar]

yāmye śikye kāñcanaṃ sanniveśyaṃ śeṣadravyāṇyuttare'mbūni caiva |
toyaiḥ kaupyaiḥ saindhavaiḥ sārasaiśca vṛṣṭirhīnā madhyamā cottamā ca || 7 ||
[caivam | syandibhiḥ | vṛddhir]
[Analyze grammar]

dantairnāgā gohayādyāśca lomnā hemnā bhūpāḥ śikthakena dvijādyāḥ |
tadvaddeśā varṣamāsā diśaśca śeṣadravyāṇyātmarūpasthitāni || 8 ||
[Analyze grammar]

haimī pradhānā rajatena madhyā tayoralābhe khadireṇa kāryā |
viddhaḥ pumānyena śareṇa sā vā tulā pramāṇena bhavedvitastiḥ || 9 ||
[Analyze grammar]

hīnasya nāśo'bhyadhikasya vṛddhistulyena tulyaṃ tulitaṃ tulāyām |
etattulākośarahasyamuktaṃ prājeśayoge'pi naro vidadhyāt || 10 ||
[Analyze grammar]

svātāvaṣāḍhāsvatha rohiṇīṣu pāpagrahā yogagatā na śastāḥ |
grāhyaṃ tu yogadvayamapyupoṣya yadādhimāso dviguṇīkaroti || 11 ||
[Analyze grammar]

trayo'pi yogāḥ sadṛśāḥ phalena 26.12b yadā tadā vācyamasaṃśayena |
viparyaye yattviha rohiṇījaṃ |
phalaṃ tadevābhyadhikaṃ nigadyam || 12 ||
[Analyze grammar]

niṣpattiragnikopo vṛṣṭirmandātha madhyamā śreṣṭhā |
bahujalapavanā puṣṭā śubhā ca pūrvādibhiḥ pavanaiḥ || 13 ||
[Analyze grammar]

vṛttāyāmāṣāḍhyāṃ kṛṣṇacaturthyāmajaikapādarkṣe |
yadi varṣati parjanyaḥ prāvṛṭ śastā na cenna tataḥ || K(14) ||
[Analyze grammar]

āṣāḍhyām paurṇamāsyāṃ tu yadyaiśāno'nilo bhavet |
astaṃ gacchati tīkṣṇāṃśau sasyasampattiruttamā || K(15) ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the āṣāḍhīyogādhyāyaḥ [āṣāḍhīyoga-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: