Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

athāṣṭāmo'dhyāyaḥ |
śrīnārada uvāca |
atha daityasutāḥ sarve śrutvā tadanuvarṇitam |
jagṛhurniravadyatvānnaiva gurvanuśikṣitam || 1 ||
[Analyze grammar]

athācāryasutasteṣāṃ buddhimekāntasaṃsthitām |
ālakṣya bhītastvarito rājña āvedayadyathā || 2 ||
[Analyze grammar]

śrutvā tadapriyaṃ daityo duḥsahaṃ tanayānayam |
kopāveśacaladgātraḥ putraṃ hantuṃ mano dadhe || 3 ||
[Analyze grammar]

kṣiptvā paruṣayā vācā prahrādamatadarhaṇam |
āhekṣamāṇaḥ pāpena tiraścīnena cakṣuṣā || 4 ||
[Analyze grammar]

praśrayāvanataṃ dāntaṃ baddhāñjalimavasthitam |
sarpaḥ padāhata iva śvasanprakṛtidāruṇaḥ || 5 ||
[Analyze grammar]

śrīhiraṇyakaśipuruvāca |
he durvinīta mandātmankulabhedakarādhama |
stabdhaṃ macchāsanodvṛttaṃ neṣye tvādya yamakṣayam || 6 ||
[Analyze grammar]

kruddhasya yasya kampante trayo lokāḥ saheśvarāḥ |
tasya me'bhītavanmūḍha śāsanaṃ kiṃ balo'tyagāḥ || 7 ||
[Analyze grammar]

śrīprahrāda uvāca |
na kevalaṃ me bhavataśca rājansa vai balaṃ balināṃ cāpareṣām |
pare'vare'mī sthirajaṅgamā ye brahmādayo yena vaśaṃ praṇītāḥ || 8 ||
[Analyze grammar]

sa īśvaraḥ kāla urukramo'sāvojaḥ sahaḥ sattvabalendri yātmā |
sa eva viśvaṃ paramaḥ svaśaktibhiḥ sṛjatyavatyatti guṇatrayeśaḥ || 9 ||
[Analyze grammar]

jahyāsuraṃ bhāvamimaṃ tvamātmanaḥ samaṃ mano dhatsva na santi vidviṣaḥ |
ṛte'jitādātmana utpathe sthitāttaddhi hyanantasya mahatsamarhaṇam || 10 ||
[Analyze grammar]

dasyūnpurā ṣaṇṇa vijitya lumpato manyanta eke svajitā diśo daśa |
jitātmano jñasya samasya dehināṃ sādhoḥ svamohaprabhavāḥ kutaḥ pare || 11 ||
[Analyze grammar]

śrīhiraṇyakaśipuruvāca |
vyaktaṃ tvaṃ martukāmo'si yo'timātraṃ vikatthase |
mumūrṣūṇāṃ hi mandātmannanu syurviklavā giraḥ || 12 ||
[Analyze grammar]

yastvayā mandabhāgyokto madanyo jagadīśvaraḥ |
kvāsau yadi sa sarvatra kasmātstambhe na dṛśyate || 13 ||
[Analyze grammar]

so'haṃ vikatthamānasya śiraḥ kāyāddharāmi te |
gopāyeta haristvādya yaste śaraṇamīpsitam || 14 ||
[Analyze grammar]

evaṃ duruktairmuhurardayanruṣā sutaṃ mahābhāgavataṃ mahāsuraḥ |
khaḍgaṃ pragṛhyotpatito varāsanātstambhaṃ tatāḍātibalaḥ svamuṣṭinā || 15 ||
[Analyze grammar]

tadaiva tasminninado'tibhīṣaṇo babhūva yenāṇḍakaṭāhamasphuṭat |
yaṃ vai svadhiṣṇyopagataṃ tvajādayaḥ śrutvā svadhāmātyayamaṅga menire || 16 ||
[Analyze grammar]

sa vikramanputravadhepsurojasā niśamya nirhrādamapūrvamadbhutam |
antaḥsabhāyāṃ na dadarśa tatpadaṃ vitatrasuryena surāriyūthapāḥ || 17 ||
[Analyze grammar]

satyaṃ vidhātuṃ nijabhṛtyabhāṣitaṃ vyāptiṃ ca bhūteṣvakhileṣu cātmanaḥ |
adṛśyatātyadbhutarūpamudvahanstambhe sabhāyāṃ na mṛgaṃ na mānuṣam || 18 ||
[Analyze grammar]

sa sattvamenaṃ parito vipaśyanstambhasya madhyādanunirjihānam |
nāyaṃ mṛgo nāpi naro vicitramaho kimetannṛmṛgendra rūpam || 19 ||
[Analyze grammar]

mīmāṃsamānasya samutthito'grato nṛsiṃharūpastadalaṃ bhayānakam |
prataptacāmīkaracaṇḍalocanaṃ sphuratsaṭākeśarajṛmbhitānanam || 20 ||
[Analyze grammar]

karāladaṃṣṭraṃ karavālacañcala kṣurāntajihvaṃ bhrukuṭīmukholbaṇam |
stabdhordhvakarṇaṃ girikandarādbhuta vyāttāsyanāsaṃ hanubhedabhīṣaṇam || 21 ||
[Analyze grammar]

divispṛśatkāyamadīrghapīvara grīvoruvakṣaḥsthalamalpamadhyamam |
candrāṃśugauraiśchuritaṃ tanūruhairviṣvagbhujānīkaśataṃ nakhāyudham || 22 ||
[Analyze grammar]

durāsadaṃ sarvanijetarāyudha pravekavidrāvitadaityadānavam |
prāyeṇa me'yaṃ hariṇorumāyinā vadhaḥ smṛto'nena samudyatena kim || 23 ||
[Analyze grammar]

evaṃ bruvaṃstvabhyapatadgadāyudho nadannṛsiṃhaṃ prati daityakuñjaraḥ |
alakṣito'gnau patitaḥ pataṅgamo yathā nṛsiṃhaujasi so'surastadā || 24 ||
[Analyze grammar]

na tadvicitraṃ khalu sattvadhāmani svatejasā yo nu purāpibattamaḥ |
tato'bhipadyābhyahananmahāsuro ruṣā nṛsiṃhaṃ gadayoruvegayā || 25 ||
[Analyze grammar]

taṃ vikramantaṃ sagadaṃ gadādharo mahoragaṃ tārkṣyasuto yathāgrahīt |
sa tasya hastotkalitastadāsuro vikrīḍato yadvadahirgarutmataḥ || 26 ||
[Analyze grammar]

asādhvamanyanta hṛtaukaso'marā ghanacchadā bhārata sarvadhiṣṇyapāḥ |
taṃ manyamāno nijavīryaśaṅkitaṃ yaddhastamukto nṛhariṃ mahāsuraḥ |
punastamāsajjata khaḍgacarmaṇī pragṛhya vegena gataśramo mṛdhe || 27 ||
[Analyze grammar]

taṃ śyenavegaṃ śatacandra vartmabhiścarantamacchidra muparyadho hariḥ |
kṛtvāṭṭahāsaṃ kharamutsvanolbaṇaṃ nimīlitākṣaṃ jagṛhe mahājavaḥ || 28 ||
[Analyze grammar]

viṣvaksphurantaṃ grahaṇāturaṃ harirvyālo yathākhuṃ kuliśākṣatatvacam |
dvāryūrumāpatya dadāra līlayā nakhairyathāhiṃ garuḍo mahāviṣam || 29 ||
[Analyze grammar]

saṃrambhaduṣprekṣyakarālalocano vyāttānanāntaṃ vilihansvajihvayā |
asṛglavāktāruṇakeśarānano yathāntramālī dvipahatyayā hariḥ || 30 ||
[Analyze grammar]

nakhāṅkurotpāṭitahṛtsaroruhaṃ visṛjya tasyānucarānudāyudhān |
ahansamastānnakhaśastrapāṇibhirdordaṇḍayūtho'nupathānsahasraśaḥ || 31 ||
[Analyze grammar]

saṭāvadhūtā jaladāḥ parāpatangrahāśca taddṛṣṭivimuṣṭarociṣaḥ |
ambhodhayaḥ śvāsahatā vicukṣubhurnirhrādabhītā digibhā vicukruśuḥ || 32 ||
[Analyze grammar]

dyaustatsaṭotkṣiptavimānasaṅkulā protsarpata kṣmā ca padābhipīḍitā |
śailāḥ samutpeturamuṣya raṃhasā tattejasā khaṃ kakubho na rejire || 33 ||
[Analyze grammar]

tataḥ sabhāyāmupaviṣṭamuttame nṛpāsane sambhṛtatejasaṃ vibhum |
alakṣitadvairathamatyamarṣaṇaṃ pracaṇḍavaktraṃ na babhāja kaścana || 34 ||
[Analyze grammar]

niśāmya lokatrayamastakajvaraṃ tamādidaityaṃ hariṇā hataṃ mṛdhe |
praharṣavegotkalitānanā muhuḥ prasūnavarṣairvavṛṣuḥ surastriyaḥ || 35 ||
[Analyze grammar]

tadā vimānāvalibhirnabhastalaṃ didṛkṣatāṃ saṅkulamāsa nākinām |
surānakā dundubhayo'tha jaghnire gandharvamukhyā nanṛturjaguḥ striyaḥ || 36 ||
[Analyze grammar]

tatropavrajya vibudhā brahmendra giriśādayaḥ |
ṛṣayaḥ pitaraḥ siddhā vidyādharamahoragāḥ || 37 ||
[Analyze grammar]

manavaḥ prajānāṃ patayo gandharvāpsaracāraṇāḥ |
yakṣāḥ kimpuruṣāstāta vetālāḥ sahakinnarāḥ || 38 ||
[Analyze grammar]

te viṣṇupārṣadāḥ sarve sunandakumudādayaḥ |
mūrdhni baddhāñjalipuṭā āsīnaṃ tīvratejasam |
īḍire naraśārdūlaṃ nātidūracarāḥ pṛthak || 39 ||
[Analyze grammar]

śrībrahmovāca |
nato'smyanantāya durantaśaktaye vicitravīryāya pavitrakarmaṇe |
viśvasya sargasthitisaṃyamānguṇaiḥ svalīlayā sandadhate'vyayātmane || 40 ||
[Analyze grammar]

śrīrudra uvāca |
kopakālo yugāntaste hato'yamasuro'lpakaḥ |
tatsutaṃ pāhyupasṛtaṃ bhaktaṃ te bhaktavatsala || 41 ||
[Analyze grammar]

śrīindra uvāca |
pratyānītāḥ parama bhavatā trāyatā naḥ svabhāgā |
daityākrāntaṃ hṛdayakamalaṃ tadgṛhaṃ pratyabodhi |
kālagrastaṃ kiyadidamaho nātha śuśrūṣatāṃ te |
muktisteṣāṃ na hi bahumatā nārasiṃhāparaiḥ kima || 42 ||
[Analyze grammar]

śrīṛṣaya ūcuḥ |
tvaṃ nastapaḥ paramamāttha yadātmatejo |
yenedamādipuruṣātmagataṃ sasarktha |
tadvipraluptamamunādya śaraṇyapāla |
rakṣāgṛhītavapuṣā punaranvamaṃsthāḥ || 43 ||
[Analyze grammar]

śrīpitara ūcuḥ |
śrāddhāni no'dhibubhuje prasabhaṃ tanūjair |
dattāni tīrthasamaye'pyapibattilāmbu |
tasyodarānnakhavidīrṇavapādya ārcchat |
tasmai namo nṛharaye'khiladharmagoptre || 44 ||
[Analyze grammar]

śrīsiddhā ūcuḥ |
yo no gatiṃ yogasiddhāmasādhurahārṣīdyogatapobalena |
nānā darpaṃ taṃ nakhairvidadāra tasmai tubhyaṃ praṇatāḥ smo nṛsiṃha || 45 ||
[Analyze grammar]

śrīvidyādharā ūcuḥ |
vidyāṃ pṛthagdhāraṇayānurāddhāṃ nyaṣedhadajño balavīryadṛptaḥ |
sa yena saṅkhye paśuvaddhatastaṃ māyānṛsiṃhaṃ praṇatāḥ sma nityam || 46 ||
[Analyze grammar]

śrīnāgā ūcuḥ |
yena pāpena ratnāni strīratnāni hṛtāni naḥ |
tadvakṣaḥpāṭanenāsāṃ dattānanda namo'stu te || 47 ||
[Analyze grammar]

śrīmanava ūcuḥ |
manavo vayaṃ tava nideśakāriṇo ditijena deva paribhūtasetavaḥ |
bhavatā khalaḥ sa upasaṃhṛtaḥ prabho karavāma te kimanuśādhi kiṅkarān || 48 ||
[Analyze grammar]

śrīprajāpataya ūcuḥ |
prajeśā vayaṃ te pareśābhisṛṣṭā na yena prajā vai sṛjāmo niṣiddhāḥ |
sa eṣa tvayā bhinnavakṣā nu śete jaganmaṅgalaṃ sattvamūrte'vatāraḥ || 49 ||
[Analyze grammar]

śrīgandharvā ūcuḥ |
vayaṃ vibho te naṭanāṭyagāyakā yenātmasādvīryabalaujasā kṛtāḥ |
sa eṣa nīto bhavatā daśāmimāṃ kimutpathasthaḥ kuśalāya kalpate || 50 ||
[Analyze grammar]

śrīcāraṇā ūcuḥ |
hare tavāṅghripaṅkajaṃ bhavāpavargamāśritāḥ |
yadeṣa sādhuhṛcchayastvayāsuraḥ samāpitaḥ || 51 ||
[Analyze grammar]

śrīyakṣā ūcuḥ |
vayamanucaramukhyāḥ karmabhiste manojñais |
ta iha ditisutena prāpitā vāhakatvam |
sa tu janaparitāpaṃ tatkṛtaṃ jānatā te |
narahara upanītaḥ pañcatāṃ pañcaviṃśa || 52 ||
[Analyze grammar]

śrīkimpuruṣā ūcuḥ |
vayaṃ kimpuruṣāstvaṃ tu mahāpuruṣa īśvaraḥ |
ayaṃ kupuruṣo naṣṭo dhikkṛtaḥ sādhubhiryadā || 53 ||
[Analyze grammar]

śrīvaitālikā ūcuḥ |
sabhāsu satreṣu tavāmalaṃ yaśo gītvā saparyāṃ mahatīṃ labhāmahe |
yastāmanaiṣīdvaśameṣa durjano dviṣṭyā hataste bhagavanyathā'mayaḥ || 54 ||
[Analyze grammar]

śrīkinnarā ūcuḥ |
vayamīśa kinnaragaṇāstavānugā ditijena viṣṭimamunānukāritāḥ |
bhavatā hare sa vṛjino'vasādito narasiṃha nātha vibhavāya no bhava || 55 ||
[Analyze grammar]

śrīviṣṇupārṣadā ūcuḥ |
adyaitaddharinararūpamadbhutaṃ te dṛṣṭaṃ naḥ śaraṇada sarvalokaśarma |
so'yaṃ te vidhikara īśa vipraśaptastasyedaṃ nidhanamanugrahāya vidmaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 8

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: