Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sūta uvāca |
tatra gomithunaṃ rājā hanyamānamanāthavat |
daṇḍahastaṃ ca vṛṣalaṃ dadṛśe nṛpalāñchanam || 1 ||
[Analyze grammar]

vṛṣaṃ mṛṇāladhavalaṃ mehantamiva bibhyatam |
vepamānaṃ padaikena sīdantaṃ śūdratāḍitam || 2 ||
[Analyze grammar]

gāṃ ca gharmadughāṃ dīnāṃ bhṛśaṃ śūdrapadāhatām |
vivatsāmāśruvadanāṃ kṣāmāṃ yavasamicchatīm || 3 ||
[Analyze grammar]

papraccha rathamārūḍhaḥ kārtasvaraparicchadam |
meghagambhīrayā vācā samāropitakārmukaḥ || 4 ||
[Analyze grammar]

kastvaṃ maccharaṇe loke balāddhaṃsyabalān balī |
naradevo'si veṣeṇa naṭavatkarmaṇādvijaḥ || 5 ||
[Analyze grammar]

yastvaṃ kṛṣṇe gate dūraṃ sahagāṇḍīvadhanvanā |
śocyo'syaśocyān rahasi praharan vadhamarhasi || 6 ||
[Analyze grammar]

tvaṃ vā mṛṇāladhavalaḥ pādairnyūnaḥ padā caran |
vṛṣarūpeṇa kiṃ kaściddevo naḥ parikhedayan || 7 ||
[Analyze grammar]

na jātu kauravendrāṇāṃ dordaṇḍaparirambhite |
bhūtale'nupatantyasmin vinā te prāṇināṃ śucaḥ || 8 ||
[Analyze grammar]

mā saurabheyātra śuco vyetu te vṛṣalādbhayam |
mā rodīramba bhadraṃ te khalānāṃ mayi śāstari || 9 ||
[Analyze grammar]

yasya rāṣṭre prajāḥ sarvāstrasyante sādhvyasādhubhiḥ |
tasya mattasya naśyanti kīrtirāyurbhago gatiḥ || 10 ||
[Analyze grammar]

eṣa rājñāṃ paro dharmo hyārtānāmārtinigrahaḥ |
ata enaṃ vadhiṣyāmi bhūtadruhamasattamam || 11 ||
[Analyze grammar]

ko'vṛścattava pādāṃstrīn saurabheya catuṣpada |
mā bhūvaṃstvādṛśā rāṣṭre rājñāṃ kṛṣṇānuvartinām || 12 ||
[Analyze grammar]

ākhyāhi vṛṣa bhadraṃ vaḥ sādhūnāmakṛtāgasām |
ātmavairūpyakartāraṃ pārthānāṃ kīrtidūṣaṇam || 13 ||
[Analyze grammar]

jane'nāgasyaghaṃ yuñjan sarvato'sya ca madbhayam |
sādhūnāṃ bhadrameva syādasādhudamane kṛte || 14 ||
[Analyze grammar]

anāgaḥsviha bhūteṣu ya āgaskṛnniraṅkuśaḥ |
āhartāsmi bhujaṃ sākṣādamartyasyāpi sāṅgadam || 15 ||
[Analyze grammar]

rājño hi paramo dharmaḥ svadharmasthānupālanam |
śāsato'nyān yathāśāstramanāpadyutpathāniha || 16 ||
[Analyze grammar]

dharma uvāca |
etadvaḥ pāṇḍaveyānāṃ yuktamārtābhayaṃ vacaḥ |
yeṣāṃ guṇagaṇaiḥ kṛṣṇo dautyādau bhagavān kṛtaḥ || 17 ||
[Analyze grammar]

na vayaṃ kleśabījāni yataḥ syuḥ puruṣarṣabha |
puruṣaṃ taṃ vijānīmo vākyabhedavimohitāḥ || 18 ||
[Analyze grammar]

kecidvikalpavasanā āhurātmānamātmanaḥ |
daivamanye'pare karma svabhāvamapare prabhum || 19 ||
[Analyze grammar]

apratarkyādanirdeśyāditi keṣvapi niścayaḥ |
atrānurūpaṃ rājarṣe vimṛśa svamanīṣayā || 20 ||
[Analyze grammar]

sūta uvāca |
evaṃ dharme pravadati sa samrāḍdvijasattamāḥ |
samāhitena manasā vikhedaḥ paryacaṣṭa tam || 21 ||
[Analyze grammar]

rājovāca |
dharmaṃ bravīṣi dharmajña dharmo'si vṛṣarūpadhṛk |
yadadharmakṛtaḥ sthānaṃ sūcakasyāpi tadbhavet || 22 ||
[Analyze grammar]

athavā devamāyāyā nūnaṃ gatiragocarā |
cetaso vacasaścāpi bhūtānāmiti niścayaḥ || 23 ||
[Analyze grammar]

tapaḥ śaucaṃ dayā satyamiti pādāḥ kṛte kṛtāḥ |
adharmāṃśaistrayo bhagnāḥ smayasaṅgamadaistava || 24 ||
[Analyze grammar]

idānīṃ dharma pādaste satyaṃ nirvartayedyataḥ |
taṃ jighṛkṣatyadharmo'yamanṛtenaidhitaḥ kaliḥ || 25 ||
[Analyze grammar]

iyaṃ ca bhūmirbhagavatā nyāsitorubharā satī |
śrīmadbhistatpadanyāsaiḥ sarvataḥ kṛtakautukā || 26 ||
[Analyze grammar]

śocatyaśrukalā sādhvī durbhagevojjhitā satī |
abrahmaṇyā nṛpavyājāḥ śūdrā bhokṣyanti māmiti || 27 ||
[Analyze grammar]

iti dharmaṃ mahīṃ caiva sāntvayitvā mahārathaḥ |
niśātamādade khaḍgaṃ kalaye'dharmahetave || 28 ||
[Analyze grammar]

taṃ jighāṃsumabhipretya vihāya nṛpalāñchanam |
tatpādamūlaṃ śirasā samagādbhayavihvalaḥ || 29 ||
[Analyze grammar]

patitaṃ pādayorvīraḥ kṛpayā dīnavatsalaḥ |
śaraṇyo nāvadhīcchlokya āha cedaṃ hasanniva || 30 ||
[Analyze grammar]

rājovāca |
na te guḍākeśayaśodharāṇāṃ baddhāñjalervai bhayamasti kiñcit |
na vartitavyaṃ bhavatā kathañcana kṣetre madīye tvamadharmabandhuḥ || 31 ||
[Analyze grammar]

tvāṃ vartamānaṃ naradevadeheṣvanupravṛtto'yamadharmapūgaḥ |
lobho'nṛtaṃ cauryamanāryamaṃho jyeṣṭhā ca māyā kalahaśca dambhaḥ || 32 ||
[Analyze grammar]

na vartitavyaṃ tadadharmabandho dharmeṇa satyena ca vartitavye |
brahmāvarte yatra yajanti yajñairyajñeśvaraṃ yajñavitānavijñāḥ || 33 ||
[Analyze grammar]

yasmin harirbhagavānijyamāna ijyātmamūrtiryajatāṃ śaṃ tanoti |
kāmānamoghān sthirajaṅgamānāmantarbahirvāyurivaiṣa ātmā || 34 ||
[Analyze grammar]

sūta uvāca |
parīkṣitaivamādiṣṭaḥ sa kalirjātavepathuḥ |
tamudyatāsimāhedaṃ daṇḍapāṇimivodyatam || 35 ||
[Analyze grammar]

kaliruvāca |
yatra kva vātha vatsyāmi sārvabhauma tavājñayā |
lakṣaye tatra tatrāpi tvāmātteṣuśarāsanam || 36 ||
[Analyze grammar]

tanme dharmabhṛtāṃ śreṣṭha sthānaṃ nirdeṣṭumarhasi |
yatraiva niyato vatsya ātiṣṭhaṃste'nuśāsanam || 37 ||
[Analyze grammar]

sūta uvāca |
abhyarthitastadā tasmai sthānāni kalaye dadau |
dyūtaṃ pānaṃ striyaḥ sūnā yatrādharmaścaturvidhaḥ || 38 ||
[Analyze grammar]

punaśca yācamānāya jātarūpamadātprabhuḥ |
tato'nṛtaṃ madaṃ kāmaṃ rajo vairaṃ ca pañcamam || 39 ||
[Analyze grammar]

amūni pañca sthānāni hyadharmaprabhavaḥ kaliḥ |
auttareyeṇa dattāni nyavasattannideśakṛt || 40 ||
[Analyze grammar]

athaitāni na seveta bubhūṣuḥ puruṣaḥ kvacit |
viśeṣato dharmaśīlo rājā lokapatirguruḥ || 41 ||
[Analyze grammar]

vṛṣasya naṣṭāṃstrīn pādān tapaḥ śaucaṃ dayāmiti |
pratisandadha āśvāsya mahīṃ ca samavardhayat || 42 ||
[Analyze grammar]

sa eṣa etarhyadhyāsta āsanaṃ pārthivocitam |
pitāmahenopanyastaṃ rājñāraṇyaṃ vivikṣatā || 43 ||
[Analyze grammar]

āste'dhunā sa rājarṣiḥ kauravendraśriyollasan |
gajāhvaye mahābhāgaścakravartī bṛhacchravāḥ || 44 ||
[Analyze grammar]

itthambhūtānubhāvo'yamabhimanyusuto nṛpaḥ |
yasya pālayataḥ kṣauṇīṃ yūyaṃ satrāya dīkṣitāḥ || 45 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramaṃhaṃsyā saṃhitāyāṃ prathamaskandhe kalinigraho nāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 17

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: