Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sūta uvāca |
tataḥ parīkṣiddvijavaryaśikṣayā mahīṃ mahābhāgavataḥ śaśāsa ha |
yathā hi sūtyāmabhijātakovidāḥ samādiśan vipra mahadguṇastathā || 001 ||
[Analyze grammar]

sa uttarasya tanayāmupayema irāvatīm |
janamejayādīṃścaturastasyāmutpādayatsutān || 002 ||
[Analyze grammar]

ājahārāśvamedhāṃstrīn gaṅgāyāṃ bhūridakṣiṇān |
śāradvataṃ guruṃ kṛtvā devā yatrākṣigocarāḥ || 003 ||
[Analyze grammar]

nijagrāhaujasā vīraḥ kaliṃ digvijaye kvacit |
nṛpaliṅgadharaṃ śūdraṃ ghnantaṃ gomithunaṃ padā || 004 ||
[Analyze grammar]

śaunaka uvāca |
kasya hetornijagrāha kaliṃ digvijaye nṛpaḥ |
nṛdevacihnadhṛkśūdra ko'sau gāṃ yaḥ padāhanat |
tatkathyatāṃ mahābhāga yadi kṛṣṇakathāśrayam || 005 ||
[Analyze grammar]

athavāsya padāmbhoja makarandalihāṃ satām |
kimanyairasadālāpairāyuṣo yadasadvyayaḥ || 006 ||
[Analyze grammar]

kṣudrāyuṣāṃ nṛṇāmaṅga martyānāmṛtamicchatām |
ihopahūto bhagavānmṛtyuḥ śāmitrakarmaṇi || 007 ||
[Analyze grammar]

na kaścinmriyate tāvadyāvadāsta ihāntakaḥ |
etadarthaṃ hi bhagavānāhūtaḥ paramarṣibhiḥ |
aho nṛloke pīyeta harilīlāmṛtaṃ vacaḥ || 008 ||
[Analyze grammar]

mandasya mandaprajñasya vayo mandāyuṣaśca vai |
nidrayā hriyate naktaṃ divā ca vyarthakarmabhiḥ || 009 ||
[Analyze grammar]

sūta uvāca |
yadā parīkṣitkurujāṅgale'vasatkaliṃ praviṣṭaṃ nijacakravartite |
niśamya vārtāmanatipriyāṃ tataḥ śarāsanaṃ saṃyugaśauṇḍirādade || 010 ||
[Analyze grammar]

svalaṅkṛtaṃ śyāmaturaṅgayojitaṃ rathaṃ mṛgendradhvajamāśritaḥ purāt |
vṛto rathāśvadvipapattiyuktayā svasenayā digvijayāya nirgataḥ || 011 ||
[Analyze grammar]

bhadrāśvaṃ ketumālaṃ ca bhārataṃ cottarān kurūn |
kimpuruṣādīni varṣāṇi vijitya jagṛhe balim || 012 ||
[Analyze grammar]

nagarāṃśca vanāṃścaiva nadīśca vimalodakāḥ |
puruṣān devakalpāṃśca nārīśca priyadarśanāḥ || 013 ||
[Analyze grammar]

adṛṣṭapūrvān subhagān sa dadarśa dhanañjayaḥ |
sadanāni ca śubhrāṇi nārīścāpsarasāṃ nibhāḥ || 014 ||
[Analyze grammar]

tatra tatropaśṛṇvānaḥ svapūrveṣāṃ mahātmanām |
pragīyamāṇaṃ ca yaśaḥ kṛṣṇamāhātmyasūcakam || 015 ||
[Analyze grammar]

ātmānaṃ ca paritrātamaśvatthāmno'stratejasaḥ |
snehaṃ ca vṛṣṇipārthānāṃ teṣāṃ bhaktiṃ ca keśave || 016 ||
[Analyze grammar]

tebhyaḥ paramasantuṣṭaḥ prītyujjṛmbhitalocanaḥ |
mahādhanāni vāsāṃsi dadau hārānmahāmanāḥ || 017 ||
[Analyze grammar]

sārathyapāraṣadasevanasakhyadautya vīrāsanānugamanastavanapraṇāmān |
snigdheṣu pāṇḍuṣu jagatpraṇatiṃ ca viṣṇor bhaktiṃ karoti nṛpatiścaraṇāravinde || 018 ||
[Analyze grammar]

tasyaivaṃ vartamānasya pūrveṣāṃ vṛttimanvaham |
nātidūre kilāścaryaṃ yadāsīttannibodha me || 019 ||
[Analyze grammar]

dharmaḥ padaikena caran vicchāyāmupalabhya gām |
pṛcchati smāśruvadanāṃ vivatsāmiva mātaram || 020 ||
[Analyze grammar]

dharma uvāca |
kaccidbhadre'nāmayamātmanaste vicchāyāsi mlāyateṣanmukhena |
ālakṣaye bhavatīmantarādhiṃ dūre bandhuṃ śocasi kañcanāmba || 021 ||
[Analyze grammar]

pādairnyūnaṃ śocasi maikapādamātmānaṃ vā vṛṣalairbhokṣyamāṇam |
āho surādīn hṛtayajñabhāgān prajā uta svinmaghavatyavarṣati || 022 ||
[Analyze grammar]

arakṣyamāṇāḥ striya urvi bālān śocasyatho puruṣādairivārtān |
vācaṃ devīṃ brahmakule kukarmaṇyabrahmaṇye rājakule kulāgryān || 023 ||
[Analyze grammar]

kiṃ kṣatrabandhūn kalinopasṛṣṭān rāṣṭrāṇi vā tairavaropitāni |
itastato vāśanapānavāsaḥ snānavyavāyonmukhajīvalokam || 024 ||
[Analyze grammar]

yadvāmba te bhūribharāvatāra kṛtāvatārasya harerdharitri |
antarhitasya smaratī visṛṣṭā karmāṇi nirvāṇavilambitāni || 025 ||
[Analyze grammar]

idaṃ mamācakṣva tavādhimūlaṃ vasundhare yena vikarśitāsi |
kālena vā te balināṃ balīyasā surārcitaṃ kiṃ hṛtamamba saubhagam || 026 ||
[Analyze grammar]

dharaṇyuvāca |
bhavān hi veda tatsarvaṃ yanmāṃ dharmānupṛcchasi |
caturbhirvartase yena pādairlokasukhāvahaiḥ || 027 ||
[Analyze grammar]

satyaṃ śaucaṃ dayā kṣāntistyāgaḥ santoṣa ārjavam |
śamo damastapaḥ sāmyaṃ titikṣoparatiḥ śrutam || 028 ||
[Analyze grammar]

jñānaṃ viraktiraiśvaryaṃ śauryaṃ tejo balaṃ smṛtiḥ |
svātantryaṃ kauśalaṃ kāntirdhairyaṃ mārdavameva ca || 029 ||
[Analyze grammar]

prāgalbhyaṃ praśrayaḥ śīlaṃ saha ojo balaṃ bhagaḥ |
gāmbhīryaṃ sthairyamāstikyaṃ kīrtirmāno'nahaṅkṛtiḥ || 030 ||
[Analyze grammar]

ete cānye ca bhagavannityā yatra mahāguṇāḥ |
prārthyā mahattvamicchadbhirna viyanti sma karhicit || 031 ||
[Analyze grammar]

tenāhaṃ guṇapātreṇa śrīnivāsena sāmpratam |
śocāmi rahitaṃ lokaṃ pāpmanā kalinekṣitam || 032 ||
[Analyze grammar]

ātmānaṃ cānuśocāmi bhavantaṃ cāmarottamam |
devān pitṝnṛṣīn sādhūn sarvān varṇāṃstathāśramān || 033 ||
[Analyze grammar]

brahmādayo bahutithaṃ yadapāṅgamokṣa kāmāstapaḥ samacaran bhagavatprapannāḥ |
sā śrīḥ svavāsamaravindavanaṃ vihāya yatpādasaubhagamalaṃ bhajate'nuraktā || 034 ||
[Analyze grammar]

tasyāhamabjakuliśāṅkuśaketuketaiḥ śrīmatpadairbhagavataḥ samalaṅkṛtāṅgī |
trīnatyaroca upalabhya tato vibhūtiṃ lokān sa māṃ vyasṛjadutsmayatīṃ tadante || 035 ||
[Analyze grammar]

yo vai mamātibharamāsuravaṃśarājñām akṣauhiṇīśatamapānudadātmatantraḥ |
tvāṃ duḥsthamūnapadamātmani pauruṣeṇa sampādayan yaduṣu ramyamabibhradaṅgam || 036 ||
[Analyze grammar]

kā vā saheta virahaṃ puruṣottamasya premāvalokarucirasmitavalgujalpaiḥ |
sthairyaṃ samānamaharanmadhumāninīnāṃ romotsavo mama yadaṅghriviṭaṅkitāyāḥ || 037 ||
[Analyze grammar]

tayorevaṃ kathayatoḥ pṛthivīdharmayostadā |
parīkṣinnāma rājarṣiḥ prāptaḥ prācīṃ sarasvatīm || 038 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 16

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: