Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.21

pṛthaktvena tu yajjñānaṃ nānābhāvān pṛthagvidhān |
vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam ||21||

The Subodhinī commentary by Śrīdhara

rājasajñānamāha pṛthaktveneti | pṛthaktvena tu yajjñānamityasyaiva vivaraṇam | sarveṣu bhūteṣu nānābhāvān vastuta evānekān kṣetrajñān pṛthagvidhān sukhitvaduḥkhitvādirūpeṇa vilakṣaṇān yena jñānena vetti tajjñānaṃ rājasaṃ viddhi ||21||

The Sārārthavarṣiṇī commentary by Viśvanātha

rājasaṃ jñānamāha sarvabhūteṣu jīvātmanaḥ pṛthaktvena yajjñānamiti | dehanāśa evātmano nāśa ityasurāṇāṃ matam | ataeva pṛthakpṛthagdeheṣu pṛthakpṛthagevātmeti tathā śāstrakaraṇātpṛthagvidhānnānābhāvānnānābhiprāyān | ātmā sukhaduḥkhāśraya iti | sukhaduḥkhādyanāśraya itii jaḍa iti cetana iti vyāpaka iti | aūusvarūpa iti | aneka iti ityādi kalpān yena eka ityādi veda tadrājasam ||21||

The Gītābhūṣaṇa commentary by Baladeva

rājasajñānamāha pṛthaktveneti | sarveṣu bhūteṣu devamanuṣyādideheṣu jīvātmanaḥ pṛthaktvena yajjñānaṃ dehavināśa evātmavināśa iti yajjñānamityarthaḥ | yena ca nānāvidhān bhāvānabhiprāyān vetti | deha evātmeti dehādanyo dehaparimāṇa ātmeti | kṣaṇikavijñānamātmeti nityāvajñānamātravibhurātmeti | dehādanyo navaviśeṣaguṇāśrayo'jaḍo vibhurātmetyevaṃ lokāyatikajainabauddhamāyitārkikādivādān yena jānāti tadrājasaṃ jñānam ||21||
__________________________________________________________

Like what you read? Consider supporting this website: