Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.22

yattu kṛtsnavadekasmin kārye saktamahetukam |
atattvārthavadalpaṃ ca tattāmasamudāhṛtam ||22||

The Subodhinī commentary by Śrīdhara

tāmasaṃ jñānamāha yaditi | ekasmin kārye dehe pratimādau kṛtsnavatparipūrṇavatsattama etāvāneva ātmeśvaro ityabhiniveśayuktamahaitukaṃ nirupapattikam | atattvārthavatparamārthāvalambanaśūnyam | ataevālpaṃ tuccham | alpaviṣayatvāt | alpaphalatvācca | yadevambhūtaṃ jñānaṃ tattāmasamudāhṛtam ||22||

The Sārārthavarṣiṇī commentary by Viśvanātha

tāmasaṃ jñānamāha yattu jñānamahaitukamautpattikameva ataeva ekasmin kārye laukika eva snānabhojanapānastrīsambhoge tatsādhane ca karmaṇi saktam | na tu vaidike karmaṇi yajñadānādau | ataevātattvārthavattatra tattvarūpo'rthaḥ ko'pi nāstītyarthaḥ | alpaṃ paśūnāmiva yatkṣudraṃ tattāmasaṃ jñānam | dehādyatiriktatvena tatpadārthajñānaṃ sāttvikam | nānāvādapratipādakaṃ nyāyādiśāstrajñānaṃ rājasam | snānabhojanādivyavahārikajñānaṃ tāmasam iti saṅkṣepaḥ ||22||

The Gītābhūṣaṇa commentary by Baladeva

tāmasaṃ jñānamāha yattviti | yattu jñānamahaitukaṃ svābhāvikaṃ na tu śāstrāddhetorjñānam | ataevaikasmin laukike snānaabhojanayoṣitaprasaṅgādau kārye | na tu vaidike yāgadānādau saktaṃ kṛtsnavatpūrṇaṃ nāto'dhikamastītyarthaḥ | ataevātattvārthavadyatra tattvarūpo'rtho nāsti | alpaṃ paśvādisādhāraṇyāttucchaṃ tallaukikasnānabhojanādijñānaṃ tāmasam ||22||
__________________________________________________________

Like what you read? Consider supporting this website: