Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 16.18

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ |
māmātmaparadeheṣu pradviṣanto'bhyasūyakāḥ ||18||

The Subodhinī commentary by Śrīdhara

avidhipūrvakatvameva prapañcayati ahaṅkāramiti | ahaṅkārādīn saṃśritāḥ santaḥ ātmaparadeheṣvātmadeheṣu paradeheṣu ca cidaṃśena sthitaṃ māṃ pradviṣanto yajante | dambhayajñeṣu śraddhāyā abhāvādātmano vṛthaiva pīḍā bhavati | tathā paśvādīnāmapyavidhinā hiṃsāyāṃ caitanyadroha evāvaśiṣyata iti pradviṣanta ityuktam | abhyasūyakāḥ sanmārgavartināṃ guṇeṣu doṣāropakāḥ ||18||

The Gūḍhārthadīpikā commentary by Madhusūdana

yakṣye dāsyāmītyādisaṅkalpena dambhāhaṅkārādipradhānena pravṛttānāmāsurāṇāṃ bahiraṅgasādhanamapi yāgadānādikaṃ karma na sidhyati, antaraṅgasādhanaṃ tu jñānavairāgyabhagavadbhajanādi teṣāṃ durāpāstamevetyāha ahaṅkāramiti | ahamabhimānarūpo yo'haṅkāraḥ sa sarvasādhāraṇaḥ | etaistvāropitairguṇairātmano mahattvābhimānamahaṅkāraṃ tathā balaṃ paraparibhavanimittaṃ śarīragatasāmarthyaviśeṣaṃ darpaṃ parāvadhīraṇārūpaṃ gurunṛpādyatikramakāraṇaṃ cittadoṣaviśeṣaṃ kāmamiṣṭaviṣayābhilāṣaṃ
krodhamaniṣṭaviṣayadveṣam | cakārātparaguṇāsahiṣṇutvarūpaṃ mātsaryam | evamanyāṃśca mahato doṣān saṃśritāḥ |

etādṛśā api patitāstava bhaktyā pūtāḥ santo narake na patiṣyantīti cennetyāha māmīśvaraṃ bhagavantamaparadeheṣu ātmanāṃ teṣāmāsurāṇāṃ pareṣāṃ ca tatputrabhāryādīnāṃ deheṣu premāspadeṣu tattadbuddhikarmasākṣitayā santamatipremāspadamapi durdaivaparipākātpradviṣanta īśvarasya mama śāsanaṃ śrutismṛtirūpaṃ taduktārthānuṣṭhānaparāṅmukhatayā tadativartanaṃ me pradveṣastaṃ kurvantaḥ | nṛpādyājñālaṅghanameva hi tatpradveṣa iti prasiddhaṃ loke |

nanu gurvādayaḥ kathaṃ tānnānuśāsati tatrāha abhyasūyakā gurvādīnāṃ vaidikamārgasthānāṃ kāruṇyādiguṇeṣu pratāraṇādidoṣāropakāḥ | ataste sarvasādhanaśūnyā naraka eva patantītyarthaḥ |

māmātmaparadeheṣvityasyāparā vyākhyā svadeheṣu paradeheṣu ca cidaṃśena sthitaṃ māṃ pradviṣantāṃ yajante dambhayajñeṣu śraddhāyā abhāvāddīkṣādinātmano vṛtahiva pīḍā bhavati | tathā paśvādīnāmapyavidhinā hiṃsayā caitanyadrohamātramavaśiṣyata iti |

aparā vyākhyā ātmadehe jīvānāviṣṭe bhagavallīlāvigrahe vāsudevādisamākhye manuṣyatvādibhramānmāṃ pradviṣantaḥ | tathā paradeheṣu bhaktadeheṣu prahlādādisamākhyeṣu sarvadāvirbhūtaṃ māṃ pradviṣanta iti yojanā | uktaṃ hi navame

avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam |
paraṃ bhāvamajānanto mama bhūtamaheśvaram ||
moghāśā moghakarmāṇo moghajñānā vicetasaḥ |
rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ || [Gītā 9.11-12]

avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ [Gītā 8.23] iti cānyatra | tathā ca bhajanīye dveṣānna bhaktyā pūtanā teṣāṃ sambhavatītyarthaḥ ||18||

The Sārārthavarṣiṇī commentary by Viśvanātha

māṃ paramātmānamamānayanta eva pradviṣantaḥ | yadvā ātmaparāḥ paramātmaparāyaṇāḥ sādhavasteṣāṃ deheṣu sthitaṃ māṃ pradviṣantaḥ sādhudehadveṣādeva maddveṣa iti bhāvaḥ | abhyasūyakāḥ sādhūnāṃ guṇeṣu doṣāropakāḥ ||18||

The Gītābhūṣaṇa commentary by Baladeva

sarvathā vedatatpratipādyeśvarāvamantarācta ityāha ahaṅkāramiti | ahaṅkārādīn saṃśritāste ātmanaḥ pareṣāṃ ca deheṣu niyāmakatayā bhartṛtayā cāvasthitaṃ māṃ sarveśvaraṃ madviṣayakaṃ vedaṃ ca pradviṣanto'vajñayākurvanto bhavanti | abhyasūyakāḥ kuṭilayuktibhirmama vedasya ca guṇeṣu doṣānāropayantaḥ | ahameva svatantraḥ karomītyahaṅkāraḥ | ahameva parākramīti balam | mattulyo na ko'pyastīti darpaḥ | madicchaiva sarvasādhiketi kāmaḥ | matpratīpamahameva haniṣyāmīti krodhaśca ||18||

__________________________________________________________

Like what you read? Consider supporting this website: