Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 14.14

yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt |
tadottamavidāṃ lokānamalān pratipadyate ||14||

The Subodhinī commentary by Śrīdhara

maraṇasamaya eva vivṛddhānāṃ sattvādīnāṃ phalaviśeṣamāha yadeti dvābhyām | sattva pravṛddhe sati yadā jīvo mṛtyuṃ prāpnoti tadā uttamān hiraṇyagarbhādīn vidanti upāsata ityuttamavidaḥ teṣāṃ ye amalāḥ prakāśamayā lokāḥ sukhopabhogasthānaviśeṣāstān pratipadyate prāpnoti ||14||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīṃ maraṇasamaye vivṛddhānāṃ sattvādīnāṃ phalaviśeṣamāha yadeti dvābhyām | sattve pravṛddhe sati yadā pralayaṃ mṛtyuṃ yāti prāpnoti dehabhṛddehābhimānī jīvaḥ, tadottamā ye hiraṇyagarbhādayastadvidāṃ tadupāsakānāṃ lokān devasukhopabhogasthānaviśeṣānamalān rajastamomalarahitān pratipadyate prāpnoti ||14||

The Sārārthavarṣiṇī commentary by Viśvanātha

pralayaṃ yāti mṛtyuṃ prāpnoti | tadā uttamaṃ vindanti labhanta ityuttamavido hiraṇyagarbhādyupāsakāsteṣāṃ lokānamalān sukhapradān ||14||

The Gītābhūṣaṇa commentary by Baladeva

mṛtikāle vivṛddhānāṃ guṇānāṃ phalaviśeṣānāha yadeti dvābhyām | sattve pravṛddhe sati yadā dehabhṛjjīvaḥ pralayaṃ yāti mriyate, tadottamavidāṃ hiraṇyagarbhādyupāsakānāṃ lokān divyabhogopetān pratipadyate labhate | amalān rajastamomalahīnān ||14||

__________________________________________________________

Like what you read? Consider supporting this website: