Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.54

bhaktyā tvananyayā śakya ahamevaṃvidho'rjuna |
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa ||54||

The Subodhinī commentary by Śrīdhara

tarhi kenopāyena tvaṃ draṣṭuṃ śakya iti | tatrāha bhaktyā tviti | ananyayā madekaniṣṭhayā bhaktyā tvevambhūto viśvarūpo'haṃ tattvena paramārthato jñātuṃ śakyaḥ śāstrataḥ draṣṭuṃ pratyakṣataḥ praveṣṭuṃ ca tādātmyena śakyaḥ | nānyairupāyaiḥ ||54||

The Gūḍhārthadīpikā commentary by Madhusūdana

yadi vedatapodānejyābhirdraṣṭumaśakyastvaṃ tarhi kenopāyena draṣṭuṃ śakyo'sītyata āha bhaktyeti | sādhanānantaravyāvṛttyaarthastuśabdaḥ | bhaktyaivānanyayā madekaniṣṭhayā niratiśayaprītyaivaṃvidho divyarūpadharo'haṃ jñātuṃ śakyo'nanyayā bhaktyā kintu tattvena draṣṭuṃ ca svarūpeṇa sākṣātkartuṃ ca śakyo vedāntavākyaśravaṇamanananididhyāsanaparipākeṇa | tataśca svarūpasākṣātkārādavidyātatkāryanivṛttau tattvena praveṣṭuṃ ca madrūpatayaivāsuṃ cāhaṃ śakyaḥ | he parantapa ! ajñānaśatrudamaneti praveśayogyatā sūcayati ||54||

The Sārārthavarṣiṇī commentary by Viśvanātha

tarhi kena sādhanenaivaṃ prāpyata ityata āha bhaktyā tviti | śakyo'hamiti ca | yadvayalopāvārya | yadi nirvāṇamokṣecchā bhavet, tadā tattvena brahmasvarūpatvena praveṣṭumapyananyayā bhaktyaiva śakyo nānyathā | jñānināṃ guṇībhūtāpi bhaktirantimasamaye jñānasaṃnyāsānāntaramurvaritāllīyasyananyaiva bhavettayaiva teṣāṃ sāyujyaṃ bhavediti tato māṃ tattvato jñātvā viśate tadanantaramityatra pratipādayiṣyāmaḥ ||54||

The Gītābhūṣaṇa commentary by Baladeva

abhimatāṃ parabhaktaikadṛśyatāṃ sphuṭayannāha bhaktyeti | evaṃvidho devakīsūnuścaturbhujo'hamananyayā madekāntayā bhaktyā tu vedādibhistattvato jñātuṃ śakyaḥ | draṣṭuṃ pratyakṣaṃ kartuṃ tattvataḥ praveṣṭuṃ saṃyoktuṃ ca śakyaḥ | puraṃ praviśatītyatra purasaṃyoga eva pratīyate | tatra vedo gopālopaniṣat | tapo majjanmāṣṭamyekādaśyādyupoṣaṇam | dānaṃ madbhaktasampradānakaṃ svabhogyānāmarpaṇam | ijyā manmūrtipūjā | śrutiścaivamāha yasya deve parā bhaktiḥ ityādyā |

tuśabdo'tra bhinnopakramārthaḥ | na ca sudurdarśamityāditrayaṃ sahasraśīrṣarūpaparamiti vācyam | ityarjunaṃ ityādidvayasya narākṛticaturbhujasvarūpaparasyāvyavahitapūrvatvāt | taddvayena sahasraśīrṣarūpasya vyavadhānācca | tatra yasya tadekavākyatāyāṃ nāhaṃ vedaiḥ ityādeḥ paunaruktyāpatteśca |

yattu divyadṛṣṭidānena liṅgena narākārāccaturbhujātsahasraśīrṣṇo devākārasyotkarṣamāha tadavicāritābhidhānameva devākārasya tasya caturbhujanarākārādhīnatvāt | tattvaṃ ca tasya yuktameva yaḥ kāraṇārṇavajale bhajati sma yoganidrāmiti smaraṇāt | idaṃ narākṛtikṛṣṇarūpaṃ saccidānandaṃ sarvavedāntavedyaṃ vibhuṃ sarvāvatārīti pratyetavyaṃ

saccidānandarūpāya kṛṣṇāyākliṣṭakāriṇe |
namo vedāntavedyāya gurave buddhisākṣiṇe || [GTU 1.1]

kṛṣṇo vai paramaṃ daivatam [GTU 1.3] | eko vaśī sarvagaḥ kṛṣṇa īḍyaḥ [GTU 1.19] | eko'pi san bahudhā yo'vabhāti [GTU 1.19] ityādi śravaṇāt |

īśvaraḥ paramaḥ kṛṣṇaḥ saccidānandavigrahaḥ |
anādirādirgovindaḥ sarvakāraṇakāraṇam || [Bs 5.1]

yatrāvatīrṇaṃ kṛṣṇākhyaṃ paraṃ brahma narākṛti | ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayaṃ ityādi smaraṇācca |

atrāpi svayamevoktaṃ mattaḥ parataraṃ nānyatiti, ahamādirhi devānāṃ ityādi ca | arjunena ca paraṃ brahma paraṃ dhāma ityādi | tasmādatiprabhāveṇa saṃkrānte sahasraśīrṣṇi rūpe tena saṃkrāntaiva dṛṣṭirgrāhiṇī yuktā, na tvatisaundaryalāvaṇyanidhinarākṛtikṛṣṇarūpānbhāvinī dṛṣṭistatra grāhiṇīti bhāvena kṛṣṇarūpe sahasraśīrṣatvavadarjunacakṣuṣi tādṛgrūpagrāhi tejastvameva saṃkramitamiti mantavyam | na tu yuktyābhāsalābhena haitukatvaṃ svīkāryam, na cārjuno'pyanyamanuṣyavaccarmacakṣuṣkaḥ | tasya bhāratādiṣu narabhagavadavatāratvenāsakṛdukteḥ
| karmodbhūtayā vidyayā saniṣṭhaiḥ sahasraśiraskaṃ rūpaṃ labhyamiti durdarśaṃ tatnarākṛtikṛṣṇarūpaṃ tvananyayā bhaktyaiveti sudurdarśaṃ taduktam ||54||

__________________________________________________________

Like what you read? Consider supporting this website: