Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.55

matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ |
nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava ||55||

The Subodhinī commentary by Śrīdhara

ataḥ sarvaśāstrasāraṃ paramaṃ rahasyaṃ śṛṇvityāha matkarmakṛditi | madarthaṃ karma karotīti matkarmakṛt | ahameva paramaḥ puruṣārtho yasya saḥ | mamaiva bhakta āśritaḥ | putrādiṣu saṅgavarjitaḥ | nirvairaśca sarvabhūteṣu | evaṃ bhūto yaḥ sa māṃ prāpnoti | nānya iti ||55||

devairapi sudurdarśaṃ tapoyajñādikoṭibhiḥ |
bhaktāya bhagavānevaṃ viśvarūpamadarśayat ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
viśvarūpadarśaṃ nāma ekādaśo'dhyāyaḥ ||
||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

adhunā sarvasya gītāśāstrasya sārabhūto'rtho niḥśreyasārthināmanuṣṭhānāya puñjīkṛtyocyate maditi | madarthaṃ karma vedavihitaṃ karotīti matkarmakṛt | svargādikāmanāyāṃ satyāṃ kathamevamiti netyāha matparamaḥ | ahameva paramaḥ prāptavyatvena niścito na tu svargādiryasya saḥ | ataeva matprāptyāśayā madbhaktaḥ sarvaiḥ prakārairmama bhajanaparaḥ | putrādiṣu snehe sati kathamevaṃ syāditi netyāha saṅgavarjitaḥ | bāhyavastuspṛhāśūnyaḥ | śatruṣu dveṣe sati kathamevaṃ syāditi netyāha nivairaḥ sarvabhūteṣu | apakāriṣvapi dveṣaśūnyo
yaḥ sa māmetyabhedena | he pāṇḍava ! ayamarthastvayā jñātumiṣṭo mayopadiṣṭo nātaḥ paraṃ kiṃcitkartavyamastītyarthaḥ ||55||

śiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāṃ viśvarūpadarśananirūpaṇaṃ nāma ekādaśo'dhyāyaḥ ||
||11||

The Sārārthavarṣiṇī commentary by Viśvanātha

atha bhaktiprakaraṇopasaṃhārārthaṃ saptamādhyāyādiṣu ye ye bhaktā uktāsteṣāṃ sāmānyalakṣaṇamāha matkarmakṛditi | saṅgavarjitaḥ saṅgarahitaḥ ||55||

kṛṣṇasyaiva mahaiśvaryaṃ mamaivāsmin raṇe jayaḥ |
ityarjuno niścikāyetyadhyāyārtho nirūpitaḥ ||

iti sārārthavarṣiṇyāṃ harṣiṇyāṃ bhaktacetasām |
gītāsvekādaśo'dhyāyaḥ saṅgataḥ saṅgataḥ satām ||11||

The Gītābhūṣaṇa commentary by Baladeva

atha svaprāptikarīmananyāṃ bhaktimupadiśannupasaṃharati maditi | matsambandhinī manmandiranirmāṇatadvimārjanamatpuṣpabāṭītulasīkānanasaṃskāratatsevanādīni karmādīni karotīti matkarmakṛt | matparamo māmeva na tu svargādikaṃ svapumarthaṃ jānan | madbhakto macchravaṇādinavavidhabhaktirasanirataḥ | saṅgavarjito madvimukhasaṃsargamasahamānaḥ | sarvabhūteṣu nirvairaḥ | teṣvapi madvimukheṣu pratikūleṣu satsu vairaśūnyaḥ | svakleśasya svapūrvakarmanimittakatvavimarśena teṣu vairanimittābhāvāt | evambhūto yo māṃ narākāraṃ kṛṣṇameti labhate, nānyaḥ
||55||

pūrṇaḥ kṛṣṇo'vatāritvāttadbhaktānāṃ jayo raṇe |
bhārate pāṇḍuputrāṇāmityekādaśanirṇayaḥ ||

iti śrīmadbhagavadgītopaniṣadbhāṣye ekādaśo'dhyāyaḥ
||11||

**********************************************************

Bhagavadgita 12

Like what you read? Consider supporting this website: