Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.47

śrībhagavānuvāca
mayā prasannena tavārjunedaṃ
rūpaṃ paraṃ darśitamātmayogāt |
tejomayaṃ viśvamanantam
ādyaṃ yanme tvadanyena na dṛṣṭapūrvam ||47||

The Subodhinī commentary by Śrīdhara

evaṃ prārthitastamāśvāsayan bhagavānuvāca mayeti tribhiḥ | he arjuna kimiti tvaṃ bibheṣi ? yato mayā prasannena kṛpayā tavedaṃ paramuttamaṃ rūpaṃ darśitam | ātmano mama yogādyogamāyāsāmārthyāt | paratvamevāha tejomayam | viśvaṃ viśvātmakam | anantamādyaṃ ca | yanmama rūpaṃ tvadanyena tvādṛśādbhaktādanyena pūrvaṃ na dṛṣṭaṃ tat ||47||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamarjunena prasādito bhayavādhitamarjunamupalabhyopasaṃhṛtya viśvarūpamucitena vacanena tamāśvāsayan śrībhagavānuvāca mayeti tribhiḥ | he'rjuna bhaiṣīḥ | yato mayā prasannena tvadviṣayakṛpātiśayavatedaṃ viśvarūpātmakaṃ paraṃ śreṣṭhaṃ rūpaṃ tava darśitamātmayogādasādhāraṇānnijasāmarthyāt | paratvaṃ vivṛṇoti tejomayaṃ tejaḥpracuraṃ viśvaṃ samastamanantamādyaṃ ca yanmama rūpaṃ tvadanyena kenāpi na dṛṣṭapūrvaṃ pūrvaṃ na dṛṣṭam ||47||

The Sārārthavarṣiṇī commentary by Viśvanātha

bho arjuna ! draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama iti tvatprārthanayaivedaṃ mayā madaṃśasya viśvarūpapuruṣasya rūpaṃ darśitam | kathamatra te manaḥ pravyathitamabhūt? yataḥ prasīda prasīdetyuktyā tanmānuṣameva rūpaṃ me didṛkṣase, tasmātkimidamāścaryaṃ brūṣe ityāha mayeti | prasannenaiva mayā tava tubhyamevedaṃ rūpaṃ darśitam | nānyasmai, yatastvatto'nyena kenāpi etanna pūrvaṃ dṛṣṭam | tadapi tvametanna spṛhayasi kimiti bhāvaḥ ||47||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ prārthito bhagavānuvāca mayeti | he arjuna ! draṣṭumicchāmi te rūpamityādi tvatprārthitaṃ prasannena mayedaṃ tejomayaṃ paramaiśvaraṃ rūpaṃ vaidūryavadabhinetṛnaṭavacca tvadabhīṣṭe kṛṣṇe mayi sthitameva tava darśitam | ātmayogānnijācintyaśaktyā me mama yadrūpaṃ tvadanyena janena pūrvaṃ na dṛṣṭam | tatprasaṅgādidānīṃ tvanyairapi devādibhirdṛṣṭaṃ bhaktidṛśyaṃ mama tatsvarūpaṃ bhaktaṃ tvāṃ prati pradarśayatā mayā tvaddṛṣṭasya bahusākṣikatvāya devādibhyo'pi bhaktimadbhyaḥ pradarśitam | yattu gajasāhvaye duryodhanādibhir
api viśvarūpaṃ dṛṣṭaṃ tannedṛgvidhamiti tvadanyena na dṛṣṭapūrvamityuktam ||47||

__________________________________________________________

Like what you read? Consider supporting this website: