Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.43

pitāsi lokasya carācarasya
tvamasya pūjyaśca gururgarīyān |
na tvatsamo'styabhyadhikaḥ kuto'nyo
lokatraye'pyapratimaprabhāva ||43||

The Subodhinī commentary by Śrīdhara

acintyaprabhāvatvamevāha piteti | na vidyate pratimā upamā yasya so'pratimaḥ | tathāvidhaḥ prabhāvo yasya tava he apratimaprabhāva | tvamasya carācarasya lokasya pitā janako'si | ataeva pūjyaśca guruśca gurorapi garīyān gurutaraḥ | ato lokatraye'pi na tvatsama eva tāvadanyo nāsti | parameśvarasyānyasyābhāvāt | tvatto'bhyadhikaḥ punaḥ kutaḥ syāt? ||43||

The Gūḍhārthadīpikā commentary by Madhusūdana

acintyaprabhāvatāmeva prapañcayati pitāsīti | asya carācarasya lokasya pitā janakastvamasi | pūjyaścāsi sarveśvaratvāt | guruścāsi śāstropadeṣṭā | ataḥ sarvaiḥ prakārairgarīyān gurutaro'si | ataeva na tvatsamo'styabhyadhikaḥ kuto'nyo lokatraye'pi | he apratimaprabhāva ! yasya samo'pi nāsti dvitīyasya parameśvarasyābhāvāttasyādhiko'nyaḥ kutaḥ syātsarvathā na sambhāvyata evetyarthaḥ ||43||

The Gītābhūṣaṇa commentary by Baladeva

aprameyatāmāha pitāsīti | asya lokasya pitā pūjyo guruḥ śāstropadeṣṭā ca tvamasi | ataḥ sarvaiḥ prakārairgarīyān gurutarastvam | he'pratimaprabhāva ! ato'smin lokatraye nikhile'pi jagati tvatsama eva nāsti | dvitīyasya pareśasyābhāvādeva tvadadhiko'nyaḥ kutaḥ syāt? śrutiścaivamāha na tatsamaścābhyadhikaśca dṛśyate iti ||43||

__________________________________________________________

Like what you read? Consider supporting this website: