Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.44

tasmātpraṇamya praṇidhāya kāyaṃ
prasādaye tvāmahamīśamīḍyam |
piteva putrasya sakheva sakhyuḥ
priyaḥ priyāyārhasi deva soḍhum ||44||

The Subodhinī commentary by Śrīdhara

yasmādevaṃ tasmāditi | tasmāttvāmīśaṃ jagataḥ svāminam | īḍyaṃ tubhyam | prasādaye prasādayāmi | kathaṃ kāyaṃ praṇidhāya dantavannipātya | praṇamya prakarṣeṇa natvā | atastvaṃ mahāparādhaṃ soḍhuṃ kṣantumarhati | kasya kva iva ? putrasyāparādhaṃ kṛpayā pitā yathā sahate | sakhurmitrasyāparādhaṃ sakhā nirupādhibandhuḥ sahate | priyaśca priyāyā aparādhaṃ tatpriyārthaṃ yathā sahate tadvat ||44||

The Gūḍhārthadīpikā commentary by Madhusūdana

yasmādevaṃ tasmāditi | tasmātpraṇamya namaskṛtya tvāṃ praṇidhāya prakarṣeṇa nīcairdhṛtvā kāyaṃ daṇḍavadbhūmau patitveti yāvat | prasādaye tvāmīśamīḍyaṃ sarvastutyamahamaparādhī | ato he deva ! piteva putrasyāparādhaṃ sakheva sakhyuraparādhaṃ priyaḥ priyāyāḥ pativratāyā aparādhaṃ mamāparādhaṃ tvaṃ soḍhuṃ kṣantumarhasi ananyaśaraṇatvānmama | priyāyārhasītyatrevaśabdalopaḥ sandhiśca chāndasaḥ ||44||

The Sārārthavarṣiṇī commentary by Viśvanātha

kāyaṃ praṇidhāya bhūmau daṇḍavannipātya priyāyārhasīti sandhirārṣaḥ ||44||

The Gītābhūṣaṇa commentary by Baladeva

yasmādevaṃ tasmāditi | kāyaṃ bhūmau praṇidhāya praṇamyeti sāṣṭāṅgaṃ praṇatiṃ kṛtvā | he deva ! mamāparādhaṃ soḍhumarhasi | kaḥ kasyevetyāha piteveti | sakheva sakhyuriti tu tadā mahaiśvaryaṃ vīkṣya svasmin dāsatvamananāt | priyāyārhasīti visargalopaḥ sandhiścārṣaḥ ||44||

__________________________________________________________

Like what you read? Consider supporting this website: