Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.15

svayamevātmanātmānaṃ vettha tvaṃ puruṣottama |
bhūtabhāvana bhūteśa devadeva jagatpate ||15||

The Subodhinī commentary by Śrīdhara

kiṃ tarhi ? svayamiti | svayameva tvamātmānaṃ vettha jānāsi nānyaḥ | tadapyātmanā svenaiva vettha | na sādhanāntareṇa | atyādareṇa bahudhā sambodhayati he puruṣottama ! puruṣottamatve hetugarbhāṇi viśeṣaṇāni sambodhanāni | he bhūtabhāvana bhūtotpādaka | bhūtānāmīśa niyantaḥ | devānāmādityādīnāṃ deva prakāśaka | jagatpate viśvapālaka ||15||

The Gūḍhārthadīpikā commentary by Madhusūdana

yatastvaṃ teṣāṃ sarveṣāmādiraśakyajñānaścātaḥ svayamiti | svayamevānyonyapadeśādikamantareṇaiva tvamevātmānā svarūpeṇātmānaṃ nirupādhikaṃ sopādhikaṃ ca | nirupādhikaṃ pratyaktvenāviṣayatayā sopādhikaṃ ca niratiśayajñānaiśvaryādiśaktimattvena vettha jānāsi nānyaḥ kaścit | anyairjñātumaśakyamahaṃ kathaṃ jānīyāmityāśaṅkāmapanudan premautkaṇṭhyena bahudhā sambodhayati he puruṣottama tvadapekṣayā sarve'pi puruṣā apakṛṣṭā eva | atasteṣāmaśakyaṃ sarvottamasya tava śakyamevetyabhiprāyaḥ | puruṣottamatvameva vivṛṇoti punaś
caturbhiḥ sambodhanaiḥ | bhūtāni sarvāṇi bhāvayatyutpādayatīti he bhūtabhāvana sarvabhūtapitaḥ | pitāpi kaścinneṣṭastatrāha he bhūteśa sarvabhūtaniyantaḥ | niyantāpi kaścinnārādhyastatrāha he devadeva devānāṃ sarvārādhyānāmapyārādhyaḥ | ārādhyo'pi kaścinna pālayitṛtvena patistatrāha he jagatpate hitāhitopadeśakavedapraṇatṛtvena sarvasya jagataḥ pālayitaḥ | etādṛśasarvaviśeṣaṇaviśiṣṭastvaṃ sarveṣāṃ pitā sarveṣāṃ guruḥ sarveṣāṃ rājātaḥ sarvaiḥ prakāraiḥ sarveṣāmārādhya iti kiṃ vācyaṃ puruṣottamastvaṃ
taveti bhāvaḥ ||15||

The Sārārthavarṣiṇī commentary by Viśvanātha

tasmāttvaṃ svayamevātmānaṃ vettha iti evakāreṇa tavārjatvajanmavattvādīnāṃ durghaṭānāmapi vāstavatvameva tvadbhakto vetti tacca kena prakāreṇeti tu so'pi na vettītyarthaḥ | tadapyātmanā svenaiva vettha na sādhanāntareṇa | ataeva tvaṃ puruṣeṣu mahatsraṣṭādiṣvapi madhya uttamaḥ | na kevalamuttama eva, yato bhūtabhāvanaḥ | bhūtā bhūtabhāvanarūpā ye tadādayaḥ parameṣṭhyantāsteṣāmīśaḥ | na kevalamīśa eva, yato devaistaireva devaḥ krīḍā yasyeti tvatkrīḍopakārabhūtā eva te ityarthaḥ | tadapyapārakāruṇyavaśādjagadvartinā manmādṛśānāmapi tvameva patirbhavasi iti catūrṇāṃ sambodhanapadānām
arthaḥ | yadvā puruṣottamatvameva vivṛṇoti he bhūtabhāvana sarvabhūtapitaḥ ! pitāpi kaścinneṣṭe ? tatrāha he bhūteśa ! bhūteśo'pi kaścinnārādhyastatrāha he devadeva ! devārādhyo'pi kaścinna pālayatīti tatrāha he jagatpate ||15||

The Gītābhūṣaṇa commentary by Baladeva

svayameva tvamātmānā svenaiva jñānenātmānaṃ saṃvettha idamitthamiti jānāsi | ye deveṣu dānaveṣu ca tvadbhaktāste tādṛśīṃ tvanmūrtiṃ vastubhūtāṃ jānantyeva tasyāstathātve kathaṃ tāṃ na jānantītyevakārāt | he puruṣottama sarvapuruṣeśvara ! puruṣottamastvaṃ vivṛṇvan sambodhayati he bhūtabhāvana ! sarvaprāṇijanaka ! bhūtabhāvano'pi kaścinneṣṭo, tatrāha he bhūteśa ! sarvaprāṇiniyantaḥ ! bhūteśo'pi kaścinna pūjyastatrāha he devadeva ! sarvārādhyānāmapi devānāmārādhya ! devadevo'pi kaścinna rakṣakastatrāha he jagatpate ! hitāhitopadeśena jīvikārpaṇena ca viśvapālaka ! īdṛśasya te tattvaṃ susiddhamiti ||15||

__________________________________________________________

Like what you read? Consider supporting this website: