Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.16

vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi ||16||

The Subodhinī commentary by Śrīdhara

yasmāttavābhivyaktiṃ tvameva vetsi na devādayaḥ | tasmātvaktumiti | ātmanastava divyā atyadbhutā vibhūtayastā sarvā vaktuṃ tvamevārhasi yogyo'si | yābhiriti vibhūtīnāṃ viśeṣaṇaṃ spaṣṭārtham ||16||

The Gūḍhārthadīpikā commentary by Madhusūdana

yasmādanyeṣāṃ sarveṣāṃ jñātumaśakyā avaśyaṃ jñātavyāśca tava vibhūtayastasmātvaktumiti | yābhirvibhūtibhirimān sarvān lokān vyāpya tvaṃ tiṣṭhasi tāstavāsādhāraṇā vibhūtayo divyā asarvajñairjñātumaśakyā hi yasmāttasmātsarvajñastvameva aśeṣeṇa vaktumarhasi ||16||

The Sārārthavarṣiṇī commentary by Viśvanātha

tava tattvaṃ durgamaṃ tava vibhūtiṣveva mama jijñāsā jāyata iti dyotayannāha vaktumiti | divyā utkṛṣṭā ātmavibhūtayastāvadvaktumarhasītyanvayaḥ | nanvaśeṣeṇa madvibhūtayaḥ sarvā vaktumaśakyā eva tatrāha yābhiriti ||16||

The Gītābhūṣaṇa commentary by Baladeva

tvatsvarūpayāthātmyaṃ khalu kathaṃ tathā durgamevātastvadvibhūtiṣveva majjijñāsopajāyata iti sūcayannāha vaktumiti | divyā utkṛṣṭāstadasādhāraṇīyātmano vibhūtīraśeṣeṇa vaktumarhasi dvitīyārthe prathamā | yābhirviśiṣṭastvamimān lokān vyāpya niyamya tiṣṭhasi ||16||

__________________________________________________________

Like what you read? Consider supporting this website: