Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ |
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ||8||

The Subodhinī commentary by Śrīdhara

jagataḥ sthitihetutvameva prapañcati raso'hamiti pañcabhiḥ | apsu raso'haṃ rasatanmātrarūpayā vibhūtyā tadāśrayatenāpsusthito'hamityarthaḥ | tathā śaśisūryayoḥ prabhāsmi | candre sūrye ca prakāśarūpayā vibhūtyā tadāśrayatvena sthito'hamityarthaḥ | uttarātrāpyevaṃ draṣṭavyam | sarveṣu vedeṣu vaikharīrūpeṣu tanmūlabhūtaḥ praṇava oṅkāro'smi | kha ākāśe śabdatanmātrarūpo'smi | nṛṣu puruṣeṣu pauruṣamudyamamasmi | udyame hi puruṣāstiṣṭhanti ||8||

The Gūḍhārthadīpikā commentary by Madhusūdana

avādīnāṃ rasādiṣu protatvapratīteḥ kathaṃ tvayi sarvamidaṃ protamiti ca na śaṅkyaṃ rasādirūpeṇa mamaiva sthitatvādityāha raso'hamiti pañcabhiḥ | rasaḥ puṇyo madhurastanmātrarūpaḥ sarvāsāmapāṃ sāraḥ kāraṇabhūto yo'psu sarvāsvanugataḥ so'haṃ he kaunteya tadrūpe mayi sarvā āpaḥ protā ityarthaḥ | evaṃ sarveṣu paryāyeṣu vyākhyātavyam | iyaṃ vibhūtirādhyānāyopadiśyata iti nātīvābhiniveṣṭavyam | tathā porabhā prakāśaḥ śaśisūryayorahamasmi | prakāśasāmānyarūpe mayi śaśisūryau protāvityarthaḥ | tathā praṇaya oṅkāraḥ
sarvavedeṣvanusyūto'haṃ tadyathā śaṅkunā sarvāṇi parṇāni saṃtṛṇṇānyevamoṅkāreṇa sarvā vākiti śruteḥ | saṃtṛṇṇāni grathitāni | sarvā vāksarvo veda ityarthaḥ | śabdaḥ puṇyastanmātrarūpaḥ kha ākāśe'nusyūto'ham | pauruṣaṃ puruṣatvasāmānyaṃ nṛṣu puruṣeṣu yadanusyūtaṃ tadaham | sāmānyarūpe mayi sarve viśeṣāḥ protāḥ śrautairdundubhyādidṛṣṭāntairiti sarvatra draṣṭavyam ||8||

The Sārārthavarṣiṇī commentary by Viśvanātha

svakārye jagatyatra yathāhamantaryāmirūpeṇa praviṣṭo varte, tathā kvacitkāraṇarūpeṇa kvacitkāryeṣu manuṣyādiṣu sārarūpeṇāpyahaṃ varta ityāha raso'hamiti caturbhiḥ | apsu rasa tatkāraṇabhūto madvibhūtirityarthaḥ | evaṃ sarvatrāgre'pi | prabhā prabhārūpaḥ | praṇava oṅkāraḥ sarvavedakāraṇam | ākāśe śabdastatkāraṇam | nṛṣu pauruṣaṃ sakala udyamaviśeṣa eva manuṣyasāraḥ ||8||

The Gītābhūṣaṇa commentary by Baladeva

tattvaṃ darśayati raso'hamiti pañcabhiḥ | apsu raso'haṃ rasatanmātrayā vibhūtyā tāḥ pālayan tāsvahaṃ vartate | tāṃ vinā tāsāmasthiteḥ | śaśini sūrye cāhaṃ prabhāsmi prabhayā vibhūtyā tau pālayan tayorahaṃ varte | evaṃ paratra draṣṭavyam | vaikharīrūpeṣu sarvavedeṣu tanmūlabhūtaḥ praṇavo'ham | khe nabhasi śabdastanmātralakṣaṇo'ham | nṛṣu pauruṣaṃ phalavānudyamo'ham | tenaiva teṣāṃ sthiteḥ ||8||

_________________________________________________________

Like what you read? Consider supporting this website: