Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

mattaḥ parataraṃ nānyatkiñcidasti dhanañjaya |
mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva ||7||

The Subodhinī commentary by Śrīdhara

yasmādevaṃ tasmātmatta iti | mattaḥ sakāśātparataraṃ śreṣṭhaṃ jagataḥ sṛṣṭisaṃhārayoḥ svatantraṃ kāraṇaṃ kiñcidapi nāsti | sthitiheturapyahamevetyāha mayīti | mayi sarvamidaṃ jagatprotaṃ grathitamāśritamityarthaḥ | dṛṣṭāntaḥ spaṣṭaḥ ||7||

The Gūḍhārthadīpikā commentary by Madhusūdana

yasmādahameva māyayā sarvasya jagato janmasthitibhaṅgahetustasmātparamārthataḥ matta iti | nikhiladṛśyākārapariṇatamāyādhiṣṭhānātsarvabhāsakānmattaḥ sadrūpeṇa sphuraṇarūpeṇa ca sarvānusyūtān svaprakāśaparamānandacaitanyaghanātparamārthasatyātsvapnadṛśa iva svāpnikaṃ māyāvina iva māyikaṃ śuktiśakalāvacchinnacaitanyādivattadajñānakalpitaṃ rajataṃ parataraṃ paramārthasatyamanyatkiṃcidapi nāsti he dhanañjaya | mayi kalpitaṃ paramārthato na matto bhidyata ityarthaḥ tadananyatvamārambhaṇaśabdādibhyaḥ [Vs 2.1.14] iti nyāyāt | vyavahāradṛṣṭyā tu mayi sadrūpe sphuraṇarūpe ca sarvamidaṃ jaḍajātaṃ protaṃ
grathitaṃ matsattayā sadiva matsphuraṇena ca sphuradiva vyavahārāya māyāmayāya kalpate | sarvasya caitanyagrathitatvamātre dṛṣṭāntaḥ sūtre maṇigaṇā iveti | athavā sūtre taijasātmani hiraṇyagarbhe svapnadṛśi svapnaprotā maṇigaṇā iveti sarvāṃśe dṛṣṭānto vyākhyeyaḥ |

anye tu paramataḥ setūnmānasambandhabhedavyapadeśebhyaḥ [Vs 3.2.31] iti sūtroktasya pūrvapakṣasyottaratvena ślokamimaṃ vyācakṣate | mattaḥ sarvajñātsarvaśakteḥ sarvakāraṇātparataraṃ praśasyataraṃ sarvasya jagataḥ sṛṣṭisaṃhārayoḥ svatantraṃ kāraṇamanyannāsti he dhanañjaya ! yasmādevaṃ tasmānmayi sarvakāraṇe sarvamidaṃ kāryajātaṃ protaṃ grathitaṃ nānyanna | sūtre maṇigaṇā iveti dṛṣṭāntastu grathitatvamātre na tu kāraṇatve | kanake kuṇḍalādivaditi tu yogyo dṛṣṭāntaḥ ||7||

The Sārārthavarṣiṇī commentary by Viśvanātha

yasmādevaṃ tasmādahameva sarvamityāha mattaḥ parataramanyatkiñcidapii nāsti | kāryakāraṇayoraikyātśaktiśaktimatoraikyācca | tathā ca śrutiḥ ekamevādvitīyaṃ brahma, neha nānāsti kiñcana iti | evaṃ svasya sarvātmakatvamuktvā sarvāntaryāmitvaṃ cāha mayīti | sarvamidaṃ cijjaḍātmakaṃ jagatmatkāryatvānmadātmakamapi punarmayyantaryāmiṇi protaṃ grathitaṃ yathā sūtre maṇigaṇāḥ protāḥ | madhusūdanasarasvatīpādāstu sūtre maṇigaṇā iveti dṛṣṭāntastu grathitatvamātre, na tu kāraṇatve kanake kuṇḍalādivaditi tu yogyo dṛṣṭānta ityāhuḥ ||7||

The Gītābhūṣaṇa commentary by Baladeva

nanu sthiracarayoraparaparayoḥ prakṛtyorapi tvameva tacchaktimān yonirityukternikhilajagadbījatvaṃ tava pratītaṃ, na tu sarvaparatvam | tacca tadbījāttvatto'nyasyaiva

tato yaduttarataraṃ tadarūpamanāmayam |
ya etadviduramṛtāste bhavanti athetare
duḥkhamevāpi yanti || [ŚvetU 3.10] iti śravaṇāditi cettatrāha matta iti |

mattastvatsakhātkṛṣṇātparataraḥ śreṣṭhamanyatkiñcidapi nāstyahameva sarvaśreṣṭhaṃ vastvityarthaḥ | nanu tato yaduttarataramityādāvanyathā śrutimiti cenmandametatkṣodākṣamatvāt | tathā hi

vedāhametaṃ puruṣaṃ mahāntam
ādityvarṇaṃ tamasaḥ parastāt |
tameva vidvānamṛta iha bhavati
nānyaḥ panthā vidyate'nayanāya || iti [ŚvetU 3.8]

śvetāśvataraiḥ sarvajagadbījasya mahāpuruṣasya viṣṇorjñānamamṛtasya panthāstato nāstītyupadiśya tadupapādanāya

yasmātparaṃ nāparamasti kiñcid
yasmānnāṇīyona jyāyo'sti kiñcit

iti tasyaiva paramatvaṃ taditarasya tadasambhavaṃ ca pratipādya | tato yaduttarotaraṃ ityādinā pūrvoktameva nigamitam | na tu tato'nyacchreṣṭhamastīti uktam | tathā sati teṣāṃ mṛṣāvāditvāpatteḥ | evamāha sūtrakāraḥtathānyapratiṣedhāt[Vs 3.2.36] iti | madanyasya kasyacidapi śraiṣṭhyābhāvādahameva madanyasarvāśraya ityāha mayīti | protaṃ grathitaṃ sphuṭamanyat | etena viśvapālakatvaṃ svasyoktam ||7||

_________________________________________________________

Like what you read? Consider supporting this website: