Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam
yatate ca tato bhūyaḥ saṃsiddhau kurunandana ||43||

The Subodhinī commentary by Śrīdhara

tataḥ kiṃ ? ata āha tatreti sārdhena | sa tatra dviprakāre'pi janmani pūrvadehe bhavaṃ paurvadehikam | tameva brahmaviṣayayā buddhyā saṃyogaṃ labhate | tataśca bhūyo'dhikaṃ saṃsiddhau mokṣe prayatnaṃ karoti ||43||

The Gūḍhārthadīpikā commentary by Madhusūdana

etādṛśajanmadvayasya durlabhatvaṃ kasmāt? yasmāttatra tamiti | tatra dviprakāre'pi janmani pūrvadehe bhavaṃ paurvadehikaṃ sarvakarmasaṃnyāsagurūpasadanaśravaṇamanananididhyāsanānāṃ madhye yāvatparyantamanuṣṭhitaṃ tāvatparyantameva taṃ brahmātmaikyaviṣayayā buddhyā saṃyogaṃ tatsādhanakalāpamiti yāvat | labhate prāpnoti | na kevalaṃ labhata eva kintu tatastallābhānantaraṃ bhūyo'dhikaṃ labdhāyā bhūmeragrimāṃ bhūmiṃ sampādayituṃ saṃsiddhau saṃsiddhirmokṣastannimittaṃ yatate ca prayatnaṃ karoti ca | yāvanmokṣaṃ
bhūmikāḥ sampādayatītyarthaḥ | he kurunandana tavāpi śucīnāṃ śrīmatāṃ kule yogabhraṣṭajanama jātamiti pūrvavāsanāvaśādanāyāsenaiva jñānalābho bhaviṣyatīti sūcayituṃ mahāprabhāvasya kuroḥ kīrtanam |

ayamartho bhagavadvaśiṣṭhavacane vyaktaḥ | yathā śrīrāmaḥ

ekāmatha dvitīyāṃ tṛtīyāṃ bhūmikāmuta |
ārūḍhasya mṛtakasyātha kīdṛśī bhagavan gatiḥ ||

pūrvaṃ hi sapta bhūmayo vyākhyātāḥ | tatra nityānityavastuvivekapūrvakādihāmutrārthabhogavairāgyācchamadamaśraddhātitikṣāsarvakarmasaṃnyāsādipuraḥsarā mumukṣā śubhecchākhyā prathamā bhūmikā | sādhanacatuṣṭayasampaditi tāvat | tataḥ śravaṇamananapariniṣpannasya tattvajñānasya nirvicikitsanārūpā tanumānasā nāma tṛtīyā bhūmikā | nididhyāsanasampaditi yāvat | caturthī bhūmikā tu tattvasākṣātkāra eva | pañcamaṣaṣṭhasaptamabhūmayastu jīvanmukteravāntarabhedā iti tṛtīye prāgvyākhyātam | tatra caturthīṃ bhūmiṃ prāptasya mṛtasya jīvanmuktyabhāve'pi videhakaivalyaṃ prati nāstyeva saṃśayaḥ | taduttarabhūmitrayaṃ
prāptastu jīvannapi muktaḥ kimu videha iti nāstyeva bhūmikācatuṣṭaye śaṅkā | sādhanabhūtabhūmikātraye tu karmatyāgājjñānālābhācca bhavati śaṅketi tatraiva praśnaḥ |

śrīvaśiṣṭhaḥ

yogabhūmikayotkrāntajīvitasya śarīriṇaḥ |
bhūmikāṃśānusāreṇa kṣīyate pūrvaduṣkṛtam ||
tataḥ suravimāneṣu lokapālapureṣu ca |
merūpavanakuñjeṣu ramate ramaṇīsakhaḥ ||
tataḥ sukṛtasaṃbhāre duṣkṛte ca purākṛte |
bhogakṣayātparikṣīṇe jāyante yogino bhuvi ||
śucīnāṃ śrīmatāṃ gehe gupte guṇavatāṃ satām |
janitvā yogamevaite sevante yogavāsitāḥ ||
tatra pāgbhavanābhyastaṃ yogabhūmikramaṃ budhāḥ |
dṛṣṭvā paripatantyuccairuttaraṃ bhūmikākramam || iti |

atra prāgupacitabhogavāsanāprābalyādalpakālābhyastavairāgyavāsanādaurbalyena prāṇotkrāntisamaye prādurbhūtabhogaspṛhaḥ sarvakarmasaṃnyāsī yaḥ sa evoktaḥ | yastu vairāgyavāsanāprābalyātprakṛṣṭapuṇyaprakaṭitaparameśvaraprasādavaśena prāṇotkrāntisamaye'nudbhūtabhogaspṛhaḥ saṃnyāsī bhogavyavadhānaṃ vinaiva brāhmaṇānāmeva brahmavidāṃ sarvapramādakāraṇaśūnye kule samutpannastasya prāktanasaṃskārābhivyaktenāyāsenaiva sambhavānnāsti pūrvasyaiva mokṣaṃ pratyāśaṅketi sa vasiṣṭhena nokto bhagavatā tu paramakāruṇikenāthaveti pakṣāntaraṃ kṛtvokta eva | spaṣṭamanyat ||43||

The Sārārthavarṣiṇī commentary by Viśvanātha

tatra dvividhe'pi janmani buddhyā paramātmaniṣṭhayā saha saṃyogaṃ paurvadaihikaṃ pūrvajanmabhavam ||43||

The Gītābhūṣaṇa commentary by Baladeva

āmutrikīṃ sukhasampattiṃ vaktuṃ pūrvasaṃskārahetukaṃ sādhanamāha tatreti | tatra dvividhe janmani paurvadaihikaṃ pūrvadehe bhavam | buddhyā svadharmasvātmaparamātmaviṣayā saṃyogaṃ sambandhaṃ labhate | tataśca hṛdviśuddhisvaparamātmāvalokarūpāyāṃ saṃsiddhau nimitte svāpotthitavadbhūyo bahutaraṃ yatate | yathā punarvighnahato na syāt ||43||

__________________________________________________________

Like what you read? Consider supporting this website: