Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

pūrvābhyāsena tenaiva hriyate hyavaśo'pi saḥ |
jijñāsurapi yogasya śabdabrahmātivartate ||44||

The Subodhinī commentary by Śrīdhara

tatra hetuḥ pūrveti | tenaiva pūrvadehakṛtābhyāsenāvaśo'pi kutaścidambharāyādanicchannapi saṃhriyate viṣayebhyaḥ purāvṛtya brahmaniṣṭhaḥ kriyate | tadevaṃ pūrvābhyāsabalena prayatnaṃ kurvan śanairmucyata itīmamarthaṃ kaimutyanyāyena sphuṭayati jijñāsuriti sārdhena | yogasya svarūpaṃ jijñāsureva kevalaṃ na tu prāptayogaḥ | evambhūto yoge praviṣṭamātro'pi pāpavaśādyogabhraṣṭo'pi śabdabrahma vedamativartate | vedoktakarmaphalānyatikrāmati | tebhyo'dhikaṃ phalaṃ prāpya mucyata ityarthaḥ ||44||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu yo brahmavidāṃ brāhmaṇānāṃ sarvapramādakāraṇaśūnye kule samutpannastasya madhye viṣayabhogavyavadhānābhāvādavyavahitaprāgbhavīyasaṃskārodbodhātpunarapi sarvakarmasaṃnyāsapūrvako jñānasādhanalābho bhavatu nāma | yastu śrīmatāṃ mahārājacakravartināṃ kule bahuvidhaviṣayabhogavyavadhānenotpannastasya viṣayabhogavāsanāprābalyātpramādakāraṇasambhavācca kathamativyavahitajñānasaṃskārodbodhaḥ kṣatriyatvena sarvakarmasaṃnyāsānarhasya kathaṃ jñānasādhanalābha iti | tathocyate pūrvābhyāseneti | aticiravyavahitajanmopacitenāpi tenaiva pūrvābhyāsena prāgarjitajñānasaṃskāreṇāvaśo'pi
mokṣasādhanāyāprayatamāno'pi hriyate svavaśīkriyate | akasmādeva bhogavāsanābhyo vyutthāpya mokṣasādhanonmukhaḥ kriyate, jñānavāsanāyā evālpakālābhyastāyā api vastuviṣayatvenāvastuviṣayābhyo bhogavāsanābhyaḥ prābalyāt | paśya yathā tvameva yuddhe pravṛtto jñānāyāpratayamāno'pi pūrvasaṃskāraprābalyādakasmādeva raṇabhūmau jñānonmukho'bhūriti | ataeva prāguktaṃ nehābhikramanāśo'sti [Gītā 2.40] iti | anekajanmasahasravyavahito'pi jñānasaṃskāraḥ svakāryaṃ karotyeva sarvavirodhyupamardenetyabhiprāyaḥ |

sarvakarmasaṃnyāsābhāve'pi hi kṣatriyasya jñānādhikāraḥ sthita eva | yathā pāṭaccareṇa bahūnāṃ rakṣiṇāṃ madhye vidyamānamapi aśvādidravyaṃ svayamanicchadapi tān sarvānabhibhūya svasāmarthyaviśeṣādevāpahriyate | paścāttu kadāpahṛtamiti vimarśo bhavati | evaṃ bahūnāṃ jñānapratibandhakānāṃ madhye vidyamāno'pi yogabhraṣṭaḥ svayamanicchannapi jñānasaṃskāreṇa balavatā svasāmarthayaviśeṣādeva sarvān pratibandhakānabhibhūyātmavaśī kriyata iti hṛñaḥ prayogena sūcitam | ataeva saṃskāraprābalyājjijñāsurjñātumicchurapi yogasya mokṣasādhanajñānasya viṣayaṃ brahma, prathamabhūmikāyāṃ
sthitaḥ saṃnyāsīti yāvat | so'pi tasyāmeva bhūmikāyāṃ mṛto'ntarāle bahūn viṣayān bhuktvā mahārājacakravartināṃ kule samutpanno'pi yogabhraṣṭaḥ prāgupacitajñānasaṃskāraprābalyāttasmin janmani śabdabrahma vedaṃ karmapratipādakamativartate'tikramya tiṣṭhati karmādhikārātikrameṇa jñānādhikārī bhavatītyarthaḥ | etenāpi jñānakarmasamuccayo nirākṛta iti draṣṭavyam | samuccaye hi jñānino'pi karmakāṇḍātikramābhāvāt ||44||

The Sārārthavarṣiṇī commentary by Viśvanātha

hriyata ākṛṣyate | yogasya yogaṃ jijñāsurapi bhavati | ataḥ śabdabrahma vedaśāstramativartate vedoktakarmamārgamatikramya vartate | kintu yogamārga eva tiṣṭhatītyarthaḥ ||44||

The Gītābhūṣaṇa commentary by Baladeva

tatra hetuḥ | tenaiva yogaviṣayakeṇa pūrvābhyāsena sa yogī hriyate ākṛṣyate avaśo'pi kenacidvighnenānicchannapītyarthaḥ | hīti prasiddho'yaṃ yogamahimā | yogasya jijñāsurapi tu yogamabhyasituṃ pravṛttaḥ śabdabrahma sakāmakarmanirūpakaṃ vedamativartate | taṃ na śabdaghātītyarthaḥ ||44||

__________________________________________________________

Like what you read? Consider supporting this website: