Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ |
sarvathā vartamāno'pi sa yogī mayi vartate ||31||

The Subodhinī commentary by Śrīdhara

na caivaṃbhūto vidhikiṅkaraḥ syādityāha sarvabhūtasthitamiti | sarvabhūteṣu sthitaṃ māmabhedamāsthita āśrito yo bhajati sa yogī jñānī sarvathā karmaparityāgenāpi vartamāno mayyeva vartate mucyate | na tu bhraśyatītyarthaḥ ||31||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ tvaṃpadārthaṃ tatpadārthaṃ ca śuddhaṃ nirūpya tattvamasīti vākyārthaṃ nirūpayati sarvabhūtamiti | sarveṣu bhūteṣvadhiṣṭhānatayā sthitaṃ sarvānusyūtasanmātraṃ māmīśvaraṃ tatpadalakṣyaṃ svena tvaṃpadalakṣyeṇa sahaikatvamatyantābhedamāsthito ghaṭākāśo mahākāśa ityatrevopādhibhedanirākaraṇena niścinvan yo bhajati ahaṃ brahmāsmīti vedāntavākyajena sākṣātkāreṇāparokṣīkaroti so'vidyātatkāryanivṛttyā jīvanmuktaḥ kṛtakṛtya eva bhavati | yāvattu tasya bādhitānuvṛttyā śarīrādidarśanamanuvartate tāvatprārabhdakarmaprābalyātsarvakarmatyāgena yājñavalkyādivat
| vihitena karmaṇā janakādivat, pratiṣiddhena karmaṇā dattātreyādivat | sarvathā yena kenāpi rūpeṇa vartamāno'pi vyavaharannaî sa yogī brahmāhamasamīti vidvānmayi paramātmanyevābhedena vartate | sarvathā tasya mokṣaṃ prati nāsti pratibandhaśaṅkā tasya ha na devāścanābhūtyā īśata ātmā hyeṣāṃ sa bhavati [BAU 1.4.10] iti śruteḥ | devā mahāprabhāvā api tasya mokṣābhavanāya neśate kimutānye kṣudrā ityarthaḥ | brahmavido niṣiddhakarmaṇi pravartakayo rāgadveṣayorasambhavena niṣiddhakarmāsambhave'pi tadaṅgīkṛtya jñānastutyarthamidamuktaṃ sarvathā vartamāno'pīti hatvāpi sa imān lokānna hanti na nibadhyate [Gītā 18.17] itivat ||31||

The Sārārthavarṣiṇī commentary by Viśvanātha

evaṃ madaparokṣānubhavātpūrvadaśāyāmapi sarvatra parātmabhāvanayā bhajato yogino na vidhikaiṅkaryamityāha sarveti | paramātmaiva sarvakaraṇatvādeko'stītyekatvamāsthitaḥ san yo bhajati, śravaṇasmaraṇādibhajanayukto bhavati, sa sarvathā śāstroktaṃ karma kurvannakurvan vartamāno mayi vartate, na tu saṃsāre ||31||

The Gītābhūṣaṇa commentary by Baladeva

sa yogī mamācintyasvarūpaśaktimanubhavannatipriyo bhavatītyāśayavānāha sarveti | sarveṣāṃ jīvānāṃ hṛdayeṣu prādeśamātraścaturbāhuratasīpuṣpaprabhaścakrādidharo'haṃ pṛthakpṛthaṅnivasāmi | teṣu bahūnāṃ madvigrahāṇāmekatvamabhedamāśrito yo māṃ bhajati dhyāyati, so yogī sarvathā vartamāno vyutthānakāle svavihitaṃ karma kurvannakurvan mayi vartate mamācintyaśaktikatvadharmānubhavamahimnā nirdagdhakāmacāradoṣo matsāmīpyalakṣaṇaṃ mokṣaṃ vindati, na tu saṃsāramityarthaḥ | śrutiśca hareracintyaśatkikatāmāha eko'pi san bahudhā yo'vabhāti iti | smṛtiśca

eka eva paro viṣṇuḥ sarvavyāpī na saṃśayaḥ |
aiśvaryādrūpamekaṃ ca sūryavadbahudheyate || iti ||31||

__________________________________________________________

Like what you read? Consider supporting this website: