Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati |
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati ||30||

The Subodhinī commentary by Śrīdhara

evambhūtātmajñāne ca sarvabhūtātmayā madupāsanaṃ mukhyaṃ kāraṇamityāha yo māmiti | māṃ parameśvaraṃ sarvatra bhūtamātre yaḥ paśyati | sarvaṃ ca prāṇimātraṃ mayi yaḥ paśyati | tasyāhaṃ na praṇaśyāmyadṛśyo na bhavāmi | sa ca mamādṛśyo na bhavati | pratyakṣo bhūtvā kṛpādṛṣṭyā taṃ vilokyānugṛhṇāmītyarthaḥ ||30||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ śuddhaṃ tvapadārthaṃ nirūpya śuddhaṃ tatpadārthaṃ nirūpayati yo māmiti | yo yogī māmīśvaraṃ tatpadārthamaśeṣaprapañcakāraṇamāyopādhikamupādhivivekena sarvatra prapañce sadrūpeṇa sphuraṇarūpeṇa cānusyūtaṃ sarvopādhivinirmuktaṃ paramārthasatyaamānandaghanamanantaṃ paśyati yogajena pratyakṣeṇāparokṣīkaroti | tathā sarvaṃ ca prapañcajātaṃ māyayā mayyāropitaṃ madbhinnatayā mṛṣātvenaiva paśyati | tasyaivaṃvivekadarśino'haṃ tatpadārtho bhagavānna praṇaśyāmi | īśvaraḥ kaścinmadbhinno'stīti parokṣajñānaviṣayo na bhavāmi, kintu
yogajāparokṣajñānaviṣayo bhavāmi | yadyappi vākyajāparokṣajñānaviṣayatvaṃ tvaṃpadārthābhedenaiva tathāpi kevalasyāpi tatpadārthasya yogajāparokṣajñānaviṣayatvamupapadyata eva | evaṃ yogajena pratyakṣeṇa māmaparokṣīkurvan sa ca me na praṇaśyati parokṣo na bhavati | svātmā hi mama sa vidvānatipriyatvātsarvadā madaparokṣajñānagocaro bhavati | ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham [Gītā 4.11] ityukteḥ | tathiava śaraśayyāsthabhīṣmadhyānasya yudhiṣṭhiraṃ prati bhagavatokteḥ | avidvāṃstu svātmānamapi santaṃ bhagavantaṃ na parśyati
| ato bhagavān paśyannapi taṃ na paśyati | sa enamavidito na bhunakti [BAU 1.4.15] iti śruteḥ | vidvāṃstu sadaiva saṃnihito bhagavato'nugrahabhājanamityarthaḥ ||30||

The Sārārthavarṣiṇī commentary by Viśvanātha

evamaparokṣānubhavinaḥ phalamāha yo māmiti | tasyāhaṃ brahma na praṇaśyāmi nāpratyakṣībhavāmi | tathā matpratyakṣatāyāṃ śāśvatikyāṃ satyāṃ sa yogī me madupāsako na praṇaśyati na kadācidapi bhraśyati ||30||

The Gītābhūṣaṇa commentary by Baladeva

etadvivṛṇvan tathātvadarśinaḥ phalamāha yo māmiti | tasya tādṛśasya yogino'haṃ paramātmā na praṇaśyāmi nādṛśyo bhavāmi | sa ca yogī me na praṇaśyati nādṛśyo bhavati | āvayormithaḥsākṣātkṛtiḥ sarvadā bhavatītyarthaḥ ||30||

__________________________________________________________

Like what you read? Consider supporting this website: