Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani |
īkṣate yogayuktātmā sarvatra samadarśanaḥ ||29||

The Subodhinī commentary by Śrīdhara

brahmasākṣātkārameva darśayati sarvabhūtasthamiti | yogenābhyasyamānena yuktātmā samāhitacittaḥ | sarvatra samaṃ brahmaiva paśyatīti samadarśanaḥ | tathā sa svamātmānamavidyākṛtadehādiparicchedaśūnyaṃ sarvabhūteṣu brahmādisthāvarānteṣvavasthitaṃ paśyati | tāni cātmanyabhedena paśyati ||29||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadevaṃ nirodhasamādhinā tvaṃpadalakṣye tatpadalakṣye ca śuddhe sākṣātkṛte tadaikyagocarā tattvamasīti vedāntavākyajanyā nirvikalpakasākṣātkārarūpā vṛttirbrahmavidyābhidhānā jāyate | tataśca kṛtsnāvidyātatkāryanivṛttyā brahmasukhamatyantamaśnuta ityupapādayati tribhiḥ ślokaiḥ | tatra prathamaṃ tvapadalakṣyopasthitimāha sarveti |

sarveṣu bhūteṣu sthāvarajaṅgameṣu śarīreṣu bhoktṛtayā sthitamekameva vibhumātmānaṃ pratyakcetanaṃ sākṣiṇaṃ paramārthasatyamānandaghanaṃ sākṣyebhyo'nṛtajaḍaparicchinnaduḥkharūpebhyo vivekenekṣate sākṣātkaroti | tasmiṃścātmani sākṣiṇi sarvāṇi bhūtāni sākṣyāṇyādhyāsikena sambandhena bhogyatayā kalpitāni sākṣisākṣyayoḥ sambandhāntarānupapattermithyābhūtāni paricchinnāni jaḍāni duḥkhātmakāni sākṣiṇo vivekenekṣate |

kaḥ ? yogayuktātmā yogena nirvikcāravaiśāradyarūpeṇa yuktaṃ prasādaṃ prāpta ātmāntaḥkaraṇaṃ yasya sa tathā | tathā ca prāgevoktaṃ nirvicāravaiśāradye'dhyātmaprasādaḥ [YogaS 1.47] ṛtaṃbharā tatra prajñā [YogaS 1.48] śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt[YogaS 1.49] iti | tathā ca śabdānumānāgocarayathārthaviśeṣavastugocarayogapratyakṣeṇa ṛtaṃbharasaṃjñena yugapatsūkṣmaṃ vyavahitaṃ viprakṛṣṭaṃ ca sarvaṃ tulyameva paśyatīti sarvatra samaṃ darśanaṃ yasyeti sarvatra samadarśanaḥ sannātmānamanātmānaṃ ca yogayuktātmā yathāsthitam
īkṣata iti yuktam |

athavā yo yogayuktātmā yo sarvatrasamadarśanaḥ sa ātmānamīkṣata iti yogisamadarśināvātmekṣaṇādhikāriṇāvuktau | yathā hi cittavṛttinirodhaḥ sākṣisākṣātkārahetustathā jaḍavivekena sarvānusyūtacaitanyapṛthakkaraṇamapi | nāvaśyaṃ yoga evāpekṣitaḥ | ata evāha vasiṣṭhaḥ

dvau kramau cittanāśasya yogo jñānaṃ ca rāghava |
yogo vṛttinirodho hi jñānaṃ samyagavekṣaṇam ||
asādhyaḥ kasyacidyogaḥ kasyacittattvaniścayaḥ |
prakārau dvau tato devo jagāda paramaḥ śivaḥ || iti |

cittanāśasya sākṣiṇaḥ sakāśāttadupādhibhūtacittasya pṛthakkaraṇāttadadarśanasya | tasyopāyadvayam eko'samprajñātasamādhiḥ | samprajñātasamādhau hi ātmaikākāravṛttipravāhayuktamantaḥkaraṇasattvaṃ sākṣiṇānubhūyate niruddhasarvavṛttikaṃ tūpaśāntatvānnānubhūyata iti viśeṣaḥ | dvitīyastu sākṣiṇi kalpitaṃ sākṣyamanṛtatvānnāstyeva sākṣyeva tu paramārthasatyaḥ kevalo vidyata iti vicāraḥ | tatra pratamamupāyaṃ prapañcaparamārthatāvādino hairaṇyagarbhādayaḥ prapedire | teṣāṃ paramārthasya cittasyādarśanena sākṣidarśane nirodhātiriktopāyasambhavāt | śrīmacchaṅkarabhagavatpūjyapādamatopajīvinas
tvaupaniṣadāḥ prapañcānṛtatvavādino dvitīyamevopāyamupeyuḥ | teṣāṃ hyadhiṣṭhānajñānadārḍhye sati tatra kalpitasya bādhitasya cittasya taddṛśyasya cādarśanamanāyāsenaivopapadyate | ataeva bhagavatpūjyapādāḥ kutrāpi brahmavidāṃ yogāpekṣāṃ na vyutpādayāṃ babhūva | ataeva caupaniṣadāḥ paramahaṃsāḥ śraute vedāntavākyavicāra eva gurumupasṛtya pravartante brahmasākṣātkārāya na tu yoge | vicāreṇaiva cittadoṣanirākaraṇena tasyānyathāsiddhatvāditi kṛtamadhikena ||29||

The Sārārthavarṣiṇī commentary by Viśvanātha

jīvanmuktasya tasya brahmasākṣātkāraṃ darśayati sarvabhūtasthamātmānamiti | paramātmanaḥ sarvabhūtādhiṣṭhātṛtvamātmanīti paramātmanaḥ sarvabhūtādhiṣṭhānaṃ ca | īkṣate aparokṣatayānubhavati | yogayuktātmā brahmākārāntaḥkaraṇaḥ | samaṃ brahmaiva paśyatīti samadarśanaḥ ||29||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ niṣpaṇṇasamādhiḥ pratyakṣitasvaparātmayogī parātmanaḥ sarvagatatvaṃ tadanyātmanāṃ druhiṇādīnāṃ sarveṣāṃ tadāśrayatvaṃ tasyāviṣayamatvaṃ cānubhavatītyāha sarveti | yogayuktātmā siddhasamādhistadātmānaṃ ātatatvācca mātṛtvādātmā hi paramo hariḥ iti smṛteḥ | yo māmiti vivaraṇācca paramātmānaṃ sarvabhūtasthaṃ nikhilaṃ jīvāntaryāmiṇamīkṣate | ātmani tasminnāśrayabhūte sarvabhūtāni ca tameva sarvajīvāśrayaṃ cekṣate | sa ityāha sarvatreti | tattatkarmānuguṇyenoccāvacatayā sṛṣṭeṣu sarveṣu jīveṣu
samaṃ vaiṣamyaśūnyaṃ parātmānaṃ paśyatīti tathā ||29||

__________________________________________________________

Like what you read? Consider supporting this website: