Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ |
sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute ||28||

The Subodhinī commentary by Śrīdhara

tataśca kṛtārtho bhavatītyāha yuñjanniti | evamanena prakāreṇa sarvadātmānaṃ mano yuñjan vaśīkurvan | viśeṣeṇa sarvātmanā | vigataṃ kalmaṣaṃ yasya saḥ | yogī sukhenānāyāsena brahmaṇaḥ saṃsparśo'vidyānivartakaḥ sākṣātkārastadevātyantaṃ sukhamaśnute | jīvanmukto bhavatītyarthaḥ ||28||

The Gūḍhārthadīpikā commentary by Madhusūdana

uktaṃ sukhaṃ yoginaḥ sphuṭīkaroti yuñjanniti | evaṃ manasaivendriyagrāmamityādyuktakrameṇātmānaṃ manaḥ sadā yuñjan samādadhadyogī yogena nityasambandhī vigatakalmaṣo vigatamalaḥ saṃsārahetudharmādharmarahitaḥ sukhenānāyāseneśvarapraṇidhānātsarvāntarāyanivṛttyā brahmasaṃsparśaṃ samyaktvena viṣayāsparśena saha brahmaṇaḥ sparśastādātmyaṃ yasmiṃstadviṣayāsaṃsparśi brahmasvarūpamityetat | atyantaṃ sarvānantān paricchedānatikrāntaṃ niratiśayaṃ sukhamānandamaśnute vyāpnoti, sarvatonirvṛttikena cittena layavikṣepavilakṣaṇam
anubhavati, vikṣepe vṛttisattvāt, laye ca manaso'pi svarūpeṇāsattvāt | sarvavṛttiśūnyena sūkṣmeṇa manasā sukhānubhavaḥ samādhāvevetyarthaḥ |

atra cānāyāsenetyantarāyanivṛttiruktā | te cāntarāyā darśitā yogasūtreṇa vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepāste'ntarāyāḥ [YogaS 1.30] | cittaṃ vikṣipanti yogādapanayantīti cittavikṣepā yogapratipakṣāḥ | saṃśayabhrāntidarśane tāvadvṛttirūpatayā vṛttinirodhasya sākṣātpratipakṣau | vyādhyādayastu sapta vṛttisahacaritatayā tatpratipakṣā ityarthaḥ | vyādhirdhātuvaiṣamyanimitto vikāro jvarādiḥ | styānamakarmaṇyatā guruṇā śikṣyamāṇasyāpyāsanādikarmānarhateti yāvat | yogaḥ sādhanīyo na vetyubhayakoṭispṛgvijñānaṃ saṃśayaḥ | sa
cātadrūpapratiṣṭhatvena viparyayāntargato'pi sannubhayakoṭisparśitvaikakoṭisparśitvarūpāvāntaraviśeṣavivakṣayātra viparyayādbhedenoktaḥ | pramādaḥ samādhisādhanānāmanuṣṭhānasāmarthye'pyananuṣṭhānaśīlatā viṣayāntara vyāpratatayā yogasādhaneṣvaudāsīnyamiti yāvat | ālasyaṃ satyāmapyaudāsīnyapracyutau kaphādinā tamasā ca kāyacittayorgurutvam | tacca vyādhitvenāprasiddhamapi yogaviṣaye pravṛttivirodhi | aviratiścittasya viṣayaviśeṣa aikāntiko'bhilāṣaḥ | bhrāntidarśanaṃ yogāsādhane'pi tatsādhanatvabuddhistathā tatsādhane'piyasādhanatvabuddhiḥ | alabdhabhūmikatvaṃ samādhibhūmerekāgratāyā alābhaḥ
| kṣiptamūḍhavikṣiptarūpatvamiti yāvat | anavasthitatvaṃ labdhāyāmapi samādhibhūmau prayatnaśaithilyāccittasya tatrāpratiṣṭhitatvam | ta ete cittavikṣepā nava yogamalā yogapratipakṣā yogāntarāyā iti cābhidhīyante |

duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ [YogaS 1.31] duḥkhaṃ cittasya rājasaḥ pariṇāmo bādhanālakṣaṇaḥ | taccādhyātmikaṃ śārīraṃ mānasaṃ ca vyādhivaśātkāmādivaśācca bhavati | ādhibhautikaṃ grahapīḍādijanitaṃ dveṣākhyaviparyayahetutvātsamādhivirodhi | daurmanasyamicchāvighātādibalavadduḥkhānubhavajanitaścittasya tāmasaḥ pariṇāmaviśeṣaḥ kṣobhāparaparyāyaḥ stabdhībhāvaḥ | sa tu kaṣāyatvāllayavatsamādhivirodhī | aṅgamejayatvamaṅgakampanamāsanasthairyavirodhi | prāṇena bāhyasya vāyorantaḥpraveśanaṃ
śvāsaḥ samādhyaṅgarecakavirodhī | prāṇana koṣṭhyasya vāyorbahirniḥsaraṇaṃ praśvāsaḥ samādhyaṅgapūrakavirodhī | samāhitacittasyaite na bhavanti vikṣiptacittasyaiva bhavantīti vikṣepasahabhuvo'ntarāyā eva | ete'bhyāsavairāgyābhyāṃ niroddhavyāḥ | īśvarapraṇidhānena | tīvrasaṃvegānāmāsanne [YogaS 1.21] samādhilābhe prastuta īśvarapraṇidhānādvā [YogaS 1.23] iti pakṣāntaramuktvā praṇidheyamīśvaraṃ kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ | tatra niratiśayaṃ sarvajñatvabījam | sa pūrveṣāmapi guruḥ kālenānavacchedāt[YogaS 1.24-6] iti tribhiḥ sūtraiḥ
pratipādya tatpraṇidhānaṃ dvābhyāmasūtrayat tasya vācakaḥ praṇavaḥ | tajjapastadarthabhāvanam [YogaS 1.27-8] iti | tataḥ pratyakcetanādhigamo'pyantarāyābhāvaśca [YogaS 1.29] tataḥ praṇavajaparūpāttadarthadhyānarūpācceśvarapraṇidhānātpratyakcetanasya puruṣasya prakṛtivivekenādhigamaḥ sākṣātkāro bhavati | uktānāmantarāyāṇāmabhāvo'pi bhavatītyarthaḥ |

abhyāsavairāgyābhyāmantarāyanivṛttau kartavyāyāmabhyāsadārḍhyārthamāha tatpratiṣedhārthamekatattvābhyāsaḥ [YogaS 1.32] | teṣāmantarāyāṇāṃ pratiṣedhārtahmekasmin kasmiṃścidabhimate tattve'bhyāsaścetasaḥ punaḥ punarniveśanaṃ kāryam | tathā maitrīkaruṇāmuditopekṣaṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaścittaprasādanam [YogaS 1.33] | maitrī sauhārdaṃ, karuṇā kṛpā, muditā harṣaḥ, upekṣaudāsīnyam, sukhādiśabdaistadvantaḥ pratipādyante | sarvaprāṇiṣu sukhasambhogāpanneṣu sādhvetanmama mitrāṇāṃ sukhitvamiti maitrīṃ bhāvayet
| na tvīrṣyām | duḥkhiteṣu kathaṃ nu nāmaiṣā duḥkhanivṛttiḥ syāditi kṛpāmeva bhāvayet | nopekṣāṃ na harṣam | puṇyavatsu puṇyānumodanena harṣaṃ kuryānna tu vidveṣaṃ na copekṣām | apuṇyavatsu caudāsīnyameva bhāvayennānumodanaṃ na dveṣam | evamasya bhāvayataḥ śuklo dharma upajāyate | tataśca vigatarāgadveṣādimalaṃ cittaṃ prasannaṃ sadekāgratāyogyaṃ bhavati | maitryādicatuṣṭayaṃ copalakṣaṇamabhayaṃ sattvasaṃśuddhirityādīnāmamānitvamadambhitvamityādīnāṃ
ca dharmāṇām, sarveṣāmeteṣāṃ śubhavāsanārūpatvena malinavāsanānivartakatvāt | rāgadveṣau mahāśatrū sarvapuruṣārthapratibandhakau mahatā prayatnena parihartavyāvityetatsūtrārthaḥ |

evamanye'pi prāṇāyāmādaya upāyāścittaprasādanāya darśitāḥ | tadetaccittaprasādanaṃ bhagavadanugraheṇa yasya jātaṃ taṃ pratyevaitadvacanam sukheneti | anyathā manaḥpraśamānupapatteḥ ||28||

The Sārārthavarṣiṇī commentary by Viśvanātha

tataśca kṛtārtha eva bhavatītyāha yuñjanniti | sukhamaśnute jīvanmukta eva bhavatītyarthaḥ ||28||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ svātmasākṣātkārānantaraṃ paramātmasākṣātkāraśca labhata ityāha yuñjanniti | evamuktaprakāreṇa ātmānaṃ svaṃ yuñjan yogenānubhavata tenaiva vigatakalmaṣo dagdhasarvadoṣo yogī sukhenānāyāsena brahmasaṃsparśaṃ paramātmānubhavamatyantamaparimitaṃ sukhamaśnute prāpnoti ||28||

__________________________________________________________

Like what you read? Consider supporting this website: