Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

jitātmanaḥ praśāntasya paramātmā samāhitaḥ |
śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ ||7||

The Subodhinī commentary by Śrīdhara

jitātmanaḥ svasmin bandhutvaṃ sphuṭayati jitātmana iti | jita ātmā yena tasya praśāntasya rāgādirahitasyaiva | paraṃ kevalamātmā śītoṣṇādiṣu satsvapi samāhitaḥ svātmaniṣṭho bhavati nānyasya | yadvā tasya hṛdi paramātmā samāhitaḥ sthito bhavati ||7||

The Gūḍhārthadīpikā commentary by Madhusūdana

jitātmanaḥ svabandhutvaṃ vivṛṇoti jitātmana iti | śītoṣṇasukhaduḥkheṣu cittavikṣepakareṣu satsvapi tathā mānāpamānayoḥ pūjāparibhavayościttavikṣepahetvoḥ satoriti teṣu samatveneti | jitātmanaḥ prāguktasya jitendriyasya praśāntasya sarvatra samabuddhayā rāgadveṣaśūnyasya paramātmā svaprakāśajñānasvabhāva ātmā samāhitaḥ samādhiviṣayo yogārūḍho bhavati | paramiti cchedaḥ | jitātmanaḥ praśāntasyaiva paraṃ kevalamātmā samāhito bhavati nānyasya | tasmājjitātmā praśāntaśca bhavedityarthaḥ ||7||

The Sārārthavarṣiṇī commentary by Viśvanātha

atha yogārūḍhasya cihnāni darśayati tribhiḥ | jitātmano jitamanasaḥ praśāntasya rāgādirahitasya yoginaḥ paramatiśayena samāhitaḥ samādhistha ātmā bhavet | śītādiṣu satsvapi mānāpamānayoḥ prāptayorapi ||7||

The Gītābhūṣaṇa commentary by Baladeva

yogārambhayogyāmavasthāmāha jiteti tribhiḥ | śītoṣṇādiṣu mānāpamānayośca jitātmano'vikṛtamanasaḥ praśāntasya rāgādiśūnyasyātmā paramatyarthaṃ samāhitaḥ samādhistho bhavati ||7||

__________________________________________________________

Like what you read? Consider supporting this website: