Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

bandhurātmātmanastasya yenātmaivātmanā jitaḥ |
anātmanastu śatrutve vartetātmaiva śatruvat ||6||

The Subodhinī commentary by Śrīdhara

kathambhūtasyātmaiva bandhuḥ ? kathambhūtasya cātmaiva ripurityapekṣāyāmāha bandhuriti | yenātmanaivātmā kāryakāraṇasaṅghātarūpo jito vaśīkṛtasya tathābhūtasyātmana ātmaiva bandhuḥ | anātmano'jitātmanastvātmaivātmanaḥ śatrutve śatruvadapakārakāritve varteta ||6||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīṃ kiṃlakṣaṇa ātmātmano bandhuḥ kiṃlakṣaṇo vātmano ripurityucyate bandhuriti | ātmā kāryakaraṇasaṃghāto yena jitaḥ svavaśīkṛta ātmanaiva vivekayuktena manasaiva na tu śastrādinā | tasyātmā svarūpamātmano bandhurucchṛṅkhalasvapravṛttyabhāvena svahitakaraṇāt | anātmanastvajitātmana ityetat | śatrutve śatrubhāve vartetātmaiva śatruvat | bāhyaśatrurivocchṛṅkhalapravṛttyā svasya svenāniṣṭācaraṇāt ||6||

The Sārārthavarṣiṇī commentary by Viśvanātha

kasya sa bandhuḥ ? kasya sa ripurityapekṣāyāmāha bandhuriti | yenātmanā jīvenātmā mano jitastasya jīvasya sa ātmā mano bandhuḥ | anātmano'jitamanasastvātmaiva mana eva śatruvatśatrutve'pakārakatve varteta ||6||

The Gītābhūṣaṇa commentary by Baladeva

kīdṛśasya sa bandhuḥ ? kīdṛśasya sa ripurityapekṣāyāmāha bandhuriti | yenātmanā jīvenātmā mana eva jitastasya jīvasya sa ātmā mano bandhustadupakārī | anātmano'jitamanasastu jīvasyātmaiva mana eva śatruvatśatrutve'pakārakatve varteta ||6||

__________________________________________________________

Like what you read? Consider supporting this website: