Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam |
sthirabuddhirasaṃmūḍho brahmavidbrahmaṇi sthitaḥ ||20||

The Subodhinī commentary by Śrīdhara

brahmaprāptasya lakṣaṇamāha na prahṛṣyediti | brahmavidbhūtvā brahmaṇyeva yaḥ sthitaḥ sa priyaṃ prāpya na prahṛṣyetprakṛṣṭaharṣavān syāt | apriyaṃ prāpya ca nodvijetna viṣīdatītyarthaḥ | yataḥ sthirabuddhirsthirā niścalā buddhiryasya | tatkutaḥ ? yato'saṃmūḍho nivṛttamohaḥ ||20||

The Gūḍhārthadīpikā commentary by Madhusūdana

yasmānnirdoṣaṃ samaṃ brahma tasmāttadrūpamātmānaṃ sākṣātkurvannāha na prahṛṣyediti | duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ ityatra vyākhyātaṃ pūrvārdham | jīvanmuktānāṃ svābhāvikaṃ caritameva mumukṣubhiḥ prayatnapūrvakamanuṣṭheyamiti vadituṃ liṅgapratyayau | advitīyātmadarśanaśīlasya vyatiriktapriyāpriyaprāptyayogyācca tannimittau harṣaviṣādāvityarthaḥ |

advitīyātmadarśanameva vivṛṇoti sthirabuddhiḥ sthirā niścalā saṃnyāsapūrvakavedāntavākyavicāraparipākeṇa sarvasaṃśayaśūnyatvena nirvicikitsā niścitā brahmaṇi buddhiryasya sa tathā labdhaśravaṇamananaphala iti yāvat | etādṛśasya sarvāsaṃbhāvanāśūnyatve'pi viparītabhāvapratibandhātsākṣātkāro nodetīti nididhyāsanamāha asaṃmūḍhaḥ | nididhyāsanasya vijātīyapratyayānantaritasajātīyapratyayapravāhasya paripākeṇa viparītabhāvanākhyasaṃmoharahitaḥ | tataḥ sarvapratibandhāpagamādbrahmavidbrahmasākṣātkāravān | tataśca samādhiparipākeṇa nirdoṣe same brahmaṇyeva sthito nānyatreti brahmaṇi sthito jīvanmuktaḥ sthitaprajña ityarthaḥ | etādṛśasya dvaitadarśanābhāvāt
praharṣodvegau na bhavata ityucitameva | sādhakena tu dvaitadarśane vidyamāne'pi viṣayadoṣadarśanādinā praharṣaviṣādau tyājyāvityabhiprāyaḥ ||20||

The Sārārthavarṣiṇī commentary by Viśvanātha

evaṃ laukikapriyāpriyādiṣvapi teṣāṃ sāmyamāha na prahṛṣyediti | na prahṛṣyetna prahṛṣyati | nodvijetnodvijate | sādhanadaśāyāmevamabhyasediti vivakṣayā liṅ | asaṃmūḍho harṣaśokādīnāmabhimānanibandhanatvena saṃmohamātratvāt ||20||

The Gītābhūṣaṇa commentary by Baladeva

brahmaṇi sthitasya lakṣaṇamāha neti | vartamāne dehe sthitaḥ prārabdhākṛṣṭaṃ priyamapriyaṃ ca prāpya na prahṛṣyenna codvijet | kutaḥ ? sthirā svātmani buddhiryasya saḥ | asaṃmūḍho'nityena dehena nityamātmānamekīkṛtya mohaṃ na labdhaḥ | brahmavittādṛśaṃ brahmānubhavan | evaṃlakṣaṇo brahmaṇi sthito bodhyaḥ ||20||

__________________________________________________________

Like what you read? Consider supporting this website: