Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare |
ātmasaṃyamayogāgnau juhvati jñānadīpite ||27||

The Subodhinī commentary by Śrīdhara

kiṃ ca sarvāṇīti | apare dhyānaniṣṭhāḥ | buddhīndriyāṇāṃ śrotrādīnāṃ karmāṇi śravaṇadarśanādīni | karmendriyāṇāṃ vākpāṇyādīnāṃ karmāṇi vacanopādānādīni | prāṇānāṃ ca daśānāṃ karmāṇi | prāṇasya bahirgamanam | apānasyādhonayanam | vyānasya vyānayanamākuñcanaprasāraṇādi | samānasyāśitapītādīnāṃ samunnayanam | udānasyordhvanayanam

udgāre nāga ākhyātaḥ kūrmastūnmīlane smṛtaḥ |
kṛkaraḥ kṣutkaro jñeyo devadatto vijṛmbhaṇe |
na jahāti mṛte kvāpi sarvavyāpī dhanaṃjayaḥ || [ṅheraṇḍasaṃhitā 5.64|

ityevaṃ rūpāṇi juhvati | ātmani saṃyamo dhyānaikāgryam | sa eva yogaḥ | sa evāgniḥ | tasmin jñānena dhyeyaviṣayeṇa dīpite prajvalite dhyeyaṃ samyagjñātvā tasminmanaḥ saṃyamya tāni sarvāṇi karmāṇyuparamayantītyarthaḥ ||27||

3436047882576796186

tadananyatvamārambhaṇaśabdādibhyaḥ [Vs. 2.1.14] apare śuddhatvaṃpadārthavijñāḥ | sarvāṇīndriyāṇi tatkarmāṇi śravaṇadarśanāni sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare ātmasaṃyamayogāgnau juhvati jñānadīpite ||27||

The Sārārthavarṣiṇī commentary by Viśvanātha

apare śuddhatvaṃpadārthavijñāḥ | sarvāṇīndriyāṇi tatkarmāṇi śravaṇadarśanādīni ca | prāṇakarmāṇi daśaprāṇāstatkarmāṇi ca | prāṇasya bahirgamanam | apānasyādhonayanam | samānasya bhuktapītādīnāṃ samīkaraṇam | udānasyoccairnayanam | vyānasya viṣvaknayanam |

udgāre nāga ākhyātaḥ kūrmastūnmīlane smṛtaḥ |
kṛkaraḥ kṣutkaro jñeyo devadatto vijṛmbhaṇe |
na jahāti mṛte kvāpi sarvavyāpī dhanaṃjayaḥ || [ṅheraṇḍasaṃhitā 5.64|

ityevaṃ daśaprāṇāstatkarmāṇi | ātmanastvaṃpadārthasya saṃyamaḥ śuddhirevāgnistasmin juhvati | manobuddhyādīndriyāṇi daśaprāṇāṃśca pravilāpayanti | ekaḥ pratyagātmaivāsti, nānye mana ādāya iti bhāvayantītyarthaḥ ||27||

The Gītābhūṣaṇa commentary by Baladeva

sarvāṇīti | apare indriyakarmāṇi prāṇakarmāṇi cātmasaṃyamayogāgnau ca juhvati | ātmano manasaḥ saṃyamaḥ sa eva yogastasminnagnitvena bhāvite juhvati | manasā indriyāṇāṃ prāṇānāṃ ca karmapravaṇatāṃ nivārayituṃ prayatante | indriyāṇāṃ śrotrādīnāṃ karmāṇi śabdagrahaṇādīni prāṇakarmāṇi prāṇasya bahirgamanaṃ karma, apānasyādhogamanaṃ, vyānasya nikhiladehavyāpanamākuñcanaprasāraṇādi, samānasyāśitapītādisamīkaraṇam, udānasyordhvanayanaṃ cetyevaṃ bodhyāni sarvāṇi sāmastyena jñānadīpite ātmānusandhānojjvalite ||27||

__________________________________________________________

Like what you read? Consider supporting this website: