Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

dravyayajñāstapoyajñā yogayajñāstathāpare |
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||28||

The Subodhinī commentary by Śrīdhara

dravyayajñā ityādi | dravyadānameva yajño yeṣāṃ te dravyayajñāḥ | kṛcchracāndrāyaṇādi tapa eva yajño yeṣāṃ te eva yajño yeṣāṃ te tapoyajñāḥ | yogo'ṣṭāṅga eva yajño yeṣāṃ te yogayajñāḥ | svādhyāyena vedena śravaṇamananādinā yattadarthajñānaṃ tadeva yajño yeṣāṃ te svādhyāyajñānayajñāḥ | yadvā vedapāṭhayajñāstadarthajñānayajñāśceti dvividhāḥ | yatayaḥ prayatnaśīlāḥ | samyakśitaṃ tīkṣṇīkṛtaṃ vrataṃ yeṣāṃ te ||28||

The Gūḍhārthadīpikā commentary by Madhusūdana

dravyayajñāstapoyajñā yogayajñāstathāpare svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||28||

The Sārārthavarṣiṇī commentary by Viśvanātha

dravyadānameva yajño yeṣāṃ te dravyayajñāḥ | tapaḥ kṛcchracāndrāyaṇādyeva yajño yeṣāṃ te tapoyajñāḥ | yogo'ṣṭāṅga eva yajño yeṣāṃ te yogayajñāḥ | svādhyāyo vedasya pāṭhastadarthasya jñānaṃ ca yajño yeṣāṃ te | yatayo yatnaparāḥ | sarva ete samyakśitaṃ tīkṣṇīkṛtaṃ vrataṃ yeṣāṃ te ||28||

The Gītābhūṣaṇa commentary by Baladeva

dravyeti | kecitkarmayogino dravyayajñā annādidānaparāḥ | kecittapoyajñāḥ kṛcchracāndrāyaṇādivrataparāḥ | kecitsvādhyāyajñānayajñā vedābhyāsaparāstadarthābhyāsaparāśca | yatayastatra prayatnaśīlāḥ | saṃśitavratāstīkṣṇatattadācaraṇāḥ ||28||

__________________________________________________________

Like what you read? Consider supporting this website: