Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati |
śabdādīn viṣayānanya indriyāgniṣu juhvati ||26||

The Subodhinī commentary by Śrīdhara

śrotrādīnīti | anye naiṣṭhikī brahmacāriṇastattadindriyasaṃyamarūpeṣvagniṣu śrotrādīni juhvati pravilāpayanti | indriyāṇi nirudhya saṃyamapradhānāstiṣṭhantītyarthaḥ | indriyāṇyevāgnayaḥ | teṣu śabdādīnanye gṛhasthā juhvati | viṣayabhogasamaye'pyanāsaktāḥ santo'gnitvena bhāviteṣvindriyeṣu haviṣṭvena bhāvitān śabdādīn prakṣipantītyarthaḥ ||26||

The Gūḍhārthadīpikā commentary by Madhusūdana

śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati śabdādīn viṣayānanya indriyāgniṣu juhvati ||26||

The Sārārthavarṣiṇī commentary by Viśvanātha

anye naiṣṭhikāḥ śrotrādīnīndriyāṇi | saṃyamaḥ saṃyataṃ mana evāgnayasteṣu juhvati | śuddhe manasīndriyāṇi pravlāpayantītyarthaḥ | anye tato nyūnā brahmacāriṇaḥ śabdādīn viṣayāni indriyāgniṣvindriyāṇyevāgnayasteṣu juhvati śabdādīnīndriyeṣu pravilāpayantītyarthaḥ ||26||

The Gītābhūṣaṇa commentary by Baladeva

śrotrādīnītyanye naiṣṭhikabrahmacāriṇaḥ saṃyamāgniṣu tattadndriyasaṃyamarūpeṣvagniṣu śrotrādīni juhvati tāni nirudhya saṃyamapradhānāstiṣṭhanti | anye gṛhiṇa indriyāgniṣvagnitvena bhāviteṣu śrotrādiṣu śabdādīnupajuhvati anāsaktyā tān bhuñjānāstāni tatpravaṇāni kurvanti ||26||

__________________________________________________________

Like what you read? Consider supporting this website: