Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||11||

The Subodhinī commentary by Śrīdhara

nanu tarhi kiṃ tvayyapi vaiṣamyamasti ? yadevaṃ tvadekaśaraṇānāmevātmābhāvaṃ dadāsi nānyeṣāṃ sakāmānāmiti | ata āha ya iti | yathā yena prakāreṇa sakāmatayā niṣkāmatayā ye māṃ bhajante tānahaṃ tathaiva tadapekṣitaphaladānena bhajāmi anugṛhṇāmi, na tu sakāmā māṃ vihāyendrādīneva ye bhajante tānahamupekṣa iti mantavyam | yataḥ sarvaśaḥ sarvaprakārairindrādisevakā api mamaiva vartma bhajanamārgamanuvartante | indrādirūpeṇāpi mamaiva sevyatvāt ||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu ye jñānatapasā pūtā niṣkāmāste tvadbhāvaṃ gacchanti, ye tvapūtāḥ sakāmāste na gacchantīti phaladātustava vaiṣamyanairghṛṇye syātāmiti netyāha ye yatheti | ya ārtā arthārthino jijñāsavo jñāninaśca yathā yena prakāreṇa sakāmatayā niṣkāmatayā ca māmīśvaraṃ sarvaphaladātāraṃ prapadyante bhajanti tāṃstathaiva tadapekṣitaphaladānenaiva bhajāmyanugṛhṇāmyahaṃ na viparyayeṇa | tatrāmumukṣūnārtānarthārthinaścārtiharaṇenārthadānena cānugṛhṇāmi | jiijñāsūn vividiṣanti yajñenetyādiśrutivihitaniṣkāmakarmānuṣṭhātṝn jñānadānena jñāninaśca mumukṣūnmokṣadānena na tvanyakāmāyānyaddadāmītyarthaḥ
|

nanu tathāpi svabhaktānāmeva phalaṃ dadāsi na tvanyadevabhaktānāmiti vaiṣamyaṃ sthitameveti netyāha mama sarvātmano vāsudevasya vartma bhajanamārgaṃ karmajñānalakṣaṇamanuvartante he pārtha sarvajñaḥ sarvaprakārairindrādīnapyanuvartamānā manuṣyā iti karmādhikāriṇaḥ | indraṃ mitraṃ varuṇamagnimāhuḥ ityādimantravarṇātphalamata upapatteḥ [Vs. 3.2.38] iti nyāyācca sarvarūpeṇāpi phaladātā bhagavāneka evetyarthaḥ | tathā ca vakṣyati ye'pyanyadevatābhaktā [Gītā 9.23] ityādi ||11||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu tvadekāntabhaktāḥ kilatajjanmakarmaṇornityatvaṃ manyanta eva | kecittu jñānādisiddhyarthaṃ tvāṃ prapannā jñāniprabhṛtayastvajjanmakarmaṇornityatvaṃ nāpi manyanta iti tatrāha ya iti | yathā yena prakāreṇa māṃ prapadyante bhajante ahamapi tāṃstenaiva prakāreṇa bhajāmi | bhajanaphalaṃ dadāmi |

ayamarthaḥ ye matprabhorjanmakarmaṇī nitye eveti manasi kurvāṇāstattallīlāyāmeva kṛtamanorathaviśeṣā māṃ bhajantaḥ sukhayantyahamapīśvaratvātkartumakartumanyathā kartumapi samarthasteṣāmapi janmakarmaṇornityatvaṃ kartuṃ tān svapārṣadīkṛtya taiḥ sārdhameva yathāsamayamavatarannantardadhānaśca tān pratikṣaṇamanugṛhṇanneva tadbhajanaphalaṃ premāṇameva dadāmi | ye jñāniprabhṛtayo majjanmakarmaṇornaśvaratvaṃ madvigrahasya māyāmayatvaṃ ca manyamānā māṃ prapadyante ahamapi tān punaḥ punarnaśvarajanmakarmavato māyāpāśapatitāneva kurvāṇastatpratiphalaṃ janmamṛtyuduḥkhameva dadāmi
| ye tu majjanmakarmaṇornityatvaṃ madvigrahasya ca saccidānandatvaṃ manyamānā jñāninaḥ svajñānasiddhyarthaṃ māṃ prapadyante, teṣāṃ svadehadvayabhaṅgamevecchatāṃ mumukṣūṇāmanaśvaraṃ brahmānandameva sampādayan bhajanaphalamāvidyakajanmamṛtyudhvaṃsameva dadāmi | tasmānna kevalaṃ madbhaktā eva māṃ prapadyante, api tu sarvaśaḥ sarve'pi manuṣyā jñāninaḥ karmiṇo yoginaśca devatāntaropāsakāśca mama vartmānuvartante mama sarvasvarūpatvātjñānakarmādikaṃ sarvaṃ māmakameva vartmeti bhāvaḥ ||11||

The Gītābhūṣaṇa commentary by Baladeva

nanu nityajanmādimanojñaḥ sarveśvarastvaṃ mayāvagatakvacittvaṅguṣṭhamātrādirapīśvaro janmādiśūnyaḥ śrūyate | tatkiṃ tava tvadupāsanasya ca vaividhyaṃ bhavediti cedomityāha ye yatheti | ye bhaktā māmekaṃ vaidūryamiva bahurūpaṃ sarveśvaraṃ yathā yena prakāreṇa bhāveneti yāvatprapadyante bhajanti, tānahaṃ tādṛśastathaiva tadbhāvānusāriṇā rūpeṇa bhāvena ca bhajāmi sākṣātbhavannanugṛhṇāmi | nūnatāmevakāro nivartayati | ato mamaikasyaiva bahurūpasya vartmabahuvidhamupāsanamārgamanādipravṛttatadupāsakaparamparānukampitā manuṣyāḥ sarve'nuvartante anusaranti ||11||

__________________________________________________________

Like what you read? Consider supporting this website: