Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

arjuna uvāca
sthitaprajñasya bhāṣā samādhisthasya keśava |
sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim ||54||

The Subodhinī commentary by Śrīdhara

pūrvaślokoktasyātmatattvajñasya lakṣaṇaṃ jijñāsurarjuna uvāca sthitaprajñasyeti | svābhāvike samādhau sthitasya, ataeva sthitā niścalā prajñā buddhiryasya tasya bhāṣā ? bhāṣyate'nayā iti bhāṣā lakṣaṇamiti yāvat | sa kena lakṣaṇena sthitaprajña ucyate ityarthaḥ | tathā sthitadhīḥ kiṃ kathaṃ bhāṣaṇamāsanaṃ vrajanaṃ ca kuryādityarthaḥ ||54||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ labdhāvasaraḥ sthitaprajñalakṣaṇaṃ jñātumarjuna uvāca | yānyeva hi jīvanmuktānāṃ lakṣaṇāni tānyeva mumukṣūṇāṃ mokṣopāyabhūtānīti manvānaḥ | sthitā niścalā ahaṃbrahmāsmi iti prajñā yasya sa sthitaprajño'vasthādvayavān samādhistho vyutthitacittaśceti | ato viśinaṣṭi samādhisthasya sthitaprajñasya bhāṣā ? karmaṇi ṣaṣṭhī | bhāṣyate'nayeti bhāṣā lakṣaṇam | samādhisthaḥ sthitaprajñaḥ kena lakṣaṇenānyairvyavahriyata ityarthaḥ |

sa ca vyutthitacittaḥ sthitadhīḥ sthitaprajñaḥ svayaṃ kiṃ prabhāṣeta ? stutinindādāvabhinandanadveṣādilakṣaṇaṃ kiṃ kathaṃ prabhāṣeta ? sarvatra sambhāvanāyāṃ liṅ | tathā kimāsīteti vyutthitacittanigrahāya kathaṃ bahirindriyāṇāṃ nigrahaṃ karoti ? tannigrāhābhāvakāle kiṃ vrajeta kathaṃ viṣayān prāpnoti ? tatkartṛkabhāṣaṇāsanavrajanāni mūḍhajanavilakṣaṇāni kīdṛśānīityarthaḥ |

tadevaṃ catvāraḥ praśnāḥ samādhisthe sthitaprajña ekaḥ | vyutthite sthitaprajñe traya iti | keśaveti sambodhayan sarvāntaryāmitayā tvamevaitādṛśaṃ rahasyaṃ vaktuṃ samartho'sīti sūcayati ||54||

The Sārārthavarṣiṇī commentary by Viśvanātha

samādhāvacalā buddhiriti śrutvā tattvato yogino lakṣaṇaṃ pṛcchati sthitaprajñasyeti | sthitā sthirācalā prajña buddhiryasyeti | bhāṣā ? bhāṣyate'nayeti bhāṣā lakṣaṇaṃ kiṃ lakṣaṇamityarthaḥ | kīdṛśasya samādhisthasyeti samādhau sthāsyatīti | asyārthaḥ evaṃ ca sthitaprajña iti | samādhistha iti jīvanmuktasya saṃjñādvayam | kiṃ prabhāṣeteti sukhaduḥkhayormānāpamānayoḥ stutinindayoḥ snehadveṣayorvā samupasthitayoḥ kiṃ prabhāṣeta ? spaṣṭaṃ svagataṃ kiṃ vadedityarthaḥ | kim
āsīta ? tadindriyāṇāṃ bāhyaviṣayeṣu calanābhāvaḥ kīdṛśaḥ ? vrajeta kim ? teṣu calanaṃ kīdṛśamiti ||54||

The Gītābhūṣaṇa commentary by Baladeva

evamukto'rjunaḥ pūrvapadyoktasya sthitaprajñasya lakṣaṇaṃ jñātuṃ pṛcchati sthiteti | sthitaprajñe'tra catvāraḥ praśnāḥ samādhisthe ekaḥ, vyutthite tu trayaḥ | tathā hi sthitā sthirā prajña dhīryasya tasya samādhisthasya bhāṣā kiṃ lakṣaṇam ? bhāṣyate'nayeti vyutpatteḥ | kena lakṣaṇena sthitaprajño'bhidhīyata ityarthaḥ | tathā vyutthitaḥ sthitaprajñaḥ kathaṃ bhāṣaṇādīni kuryāt? tadīyāni tāni pṛthagjanavilakṣaṇāni kīdṛśānītyarthaḥ | tatra kiṃ prabhāṣeta ? svayoḥ stutinindayoḥ snehadveṣayośca prāptayor
mukhataḥ svagataṃ kiṃ brūyāt? kimāsīta bāhyaviṣayeṣu kathamindriyāṇāṃ nigrahaṃ kuryāt? vrajeta kim ? kiṃ tannigrāhābhāve ca kathaṃ viṣayānavāpnuyādityarthaḥ | triṣu sambhāvanāyām ||54||

__________________________________________________________

Like what you read? Consider supporting this website: