Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrutivipratipannā te yadā sthāsyati niścalā |
samādhāvacalā buddhistadā yogamavāpsyasyi ||53||

The Subodhinī commentary by Śrīdhara

tataśca śrutīti | śrutibhirnānālaukikavaidikārthaśravaṇairvipratipannā | itaḥ pūrvaṃ vikṣiptā satī tava buddhiryadā samādhau sthāsyati | samādhīyate cittamasminniti samādhiḥ parameśvaraḥ | tasminniścalā viṣayairantarairanākṛṣṭā | ataevācalā | abhyāsapāṭavena tatraiva sthirā ca satī yogaṃ yogaphalaṃ tattvajñānamavāpsyasi ||53||

The Gūḍhārthadīpikā commentary by Madhusūdana

antaḥkaraṇaśuddhyaivaṃ jātanirvedasya kadā jñānaprāptirityapekṣāyāmāha śrutīti | te tava buddhiḥ śrutibhirnānāvidhaphalaśravaṇairavicāritatātparyairvipratipannā'nekavidhasaṃśayaviparyāsavattvena vikṣiptā prāk | yadā yasmin kāle śuddhijavivekajanitena doṣadarśanena taṃ vikṣepaṃ parityajya samādhau parmātmani niścalā jāgratsvapnadarśanalakṣaṇavikṣeparahitācalā suṣuptimūrcchāstabdhībhāvādirūpalayalakṣaṇacalanarahitā satī sthāsyati layavikṣepalakṣaṇau doṣau parityajya samāhitā bhaviṣyatīti yāvat | athavā niścalāsambhāvanāviparītabhāvanārahitācalā dīrghakālādaranairantaryasatkārasevanair
vijātīyapratyayādūṣitā satī nirvātapradīpavadātmani sthāsyatīti yojanā | tadā tasmin kāle yogaṃ jīvaparamātmaikyalakṣaṇaṃ tattvamasītyādivākyajanyamakhaṇḍasākṣātkāraṃ sarvayogaphalamavāpsyasi | tadā punaḥ sādhyāntarābhāvātkṛtakṛtyaḥ sthitaprajño bhaviṣyasītyabhiprāyaḥ ||53||

The Sārārthavarṣiṇī commentary by Viśvanātha

tataśca śrutiṣu nānālaukikavaidikārthaśravaṇeṣu vipratipannā asammatā viraketityāvat | tatra hetuḥ niścalā teṣu teṣvartheṣu calituṃ vimukhībhūtetyarthaḥ | kintu samādhau ṣaṣṭhe'dhyāye vakṣyamāṇalakṣaṇe'calā sthairyavatī | tadā yogamaparokṣānubhavaprāptyā, jīvanmukta ityarthaḥ ||53||

The Gītābhūṣaṇa commentary by Baladeva

nanu karmaphalanirviṇṇatayā karmānuṣṭhānena labdhahṛdviśuddherabhyuditātmajñānasya me kadātmasākṣātkṛtiriti cettatrāha śrutīti | śrutyā karmaṇāṃ jñānagarbhatāṃ prabodhayantyā tametamityādikayā vipratipannā viśeṣeṇa saṃsiddhā te buddhiracalā asambhāvanāviparītabhāvanābhyāṃ virahitā yadā samādhau manasi nirvātadīpaśikheva niścalā sthāsyati tadā yogamātmānubhavalakṣaṇamavāpsyasi | ayamarthaḥ phalābhilāṣaśūnyatayānuṣṭhitāni karmāṇi sthitaprajñatārūpāṃ jñānaniṣṭhāṃ sādhayanti | jñānaniṣṭhārūpā sthitaprajñatā tvātmānubhavamiti ||53||

__________________________________________________________

Like what you read? Consider supporting this website: