Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yadā te mohakalilaṃ buddhirvyatitariṣyati |
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ||52||

The Subodhinī commentary by Śrīdhara

kadāhaṃ tatpadaṃ prāpsyāmi ityapekṣāyāmāha yadeti dvābhyām | moho dehādiṣu ātmabuddhiḥ | tadeva kalilaṃ gahanam | kalilaṃ gahanaṃ vidurityabhidhānakoṣasmṛteḥ | tataścāyamarthaḥ | evaṃ parameśvarārādhane kriyamāṇe yadā tatprasādena tava buddhirdehābhimānalakṣaṇaṃ mohamayaṃ gahanaṃ durgaṃ viśeṣeṇātitariṣyati tadā śrotavyasya śrutasya cārthasya nirvedaṃ vairāgyaṃ gantāsi prāpsyasi | tayoranupādeyatvena jijñāsāṃ na kariṣyasītyarthaḥ ||52||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ karmāṇyanutiṣṭhataḥ kadā me sattvaśuddhiḥ syādityata āha yadeti | na hyetāvatā kālena sattvaśuddhirbhavatīti kālaniyamo'sti | kintu yadā yasmin kāle te tava buddhirantaḥkaraṇaṃ mohakalilaṃ vyatitariṣyati avivekāta
makaṃ kāluṣamahamidaṃ mamedaṃ ityādyajñānavilasitamatigahanaṃ vyatikramiṣyati rajastamomalamapahāya śuddhabhāvamāpatsyata iti yāvat | tadā tasmin kāle śrotavyasya śrutasya ca karmaphalasya nirvedaṃ vaitṛṣṇyaṃ gantāsi prāptāsi | parīkṣya lokān karmacitān brāhmaṇo nirvedamāyāt[MuṇḍU 1.2.12] iti śruteḥ | nirvedena phalenāntaḥkaraṇaśuddhiṃ jñāsyasīty
abhiprāyaḥ ||52||

The Sārārthavarṣiṇī commentary by Viśvanātha

evaṃ parameśvarārpitaniṣkāmakarmābhyāsāttava yogo bhaviṣyatītyāha yadeti | tava buddhirantaḥkaraṇaṃ mohakalilaṃ moharūpaṃ gahanaṃ viśeṣato'tiśayena tariṣyati, tadā śrotavyasya śrotavyeṣvartheṣu śrutasya śruteṣvapyartheṣu nirvedaṃ prāpsyasi asambhāvanāviparītabhāvanayornaṣṭatvātkiṃ me śāstropadeśavākyaśravaṇena | sāmprataṃ me sādhaneṣveva pratikṣaṇamabhyāsaḥ sarvathocita iti maṃsyasa iti bhāvaḥ ||52||

The Gītābhūṣaṇa commentary by Baladeva

nanu niṣkāmāṇi karmāṇi kurvato me kadātmaviṣayā manīṣābhyudiyāditi cettatrāha yadeti | yadā te buddhirantaḥkaraṇaṃ mohakalilaṃ tucchaphalābhilāṣahetumajñānagahanaṃ vyatitariṣyati parityakṣyatītyarthaḥ, tadā pūrvaṃ śrutasyānantaraṃ śrotavyasya ca tasya tucchaphalasya sambandhinaṃ nirvedaṃ gantāsi gamiṣyasi | parīkṣya lokān karmacitān brāhmaṇo nirvedaṃ āyātiti śravaṇāt | nirvedena phalena tadviṣayāṃ tāṃ pariceṣyati iti nāstyatra kālaniyama ityarthaḥ ||52||

__________________________________________________________

Like what you read? Consider supporting this website: