Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrībhagavānuvāca
prajahāti yadā kāmān sarvān pārtha manogatān |
ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ||55||

The Subodhinī commentary by Śrīdhara

atra ca yāni sādhakasya jñānasādhanāni tānyeva svābhāvikāni siddhasya lakṣaṇāni | ataḥ siddhasya lakṣaṇāni kathayannevāntaraṅgāni jñānasādhanānyāha yāvadadhyāyasamāpti | tatra prathamapraśnasyottaramāha prajahātīti dvābhyām | manasi sthitān kāmān yadā prakarṣeṇa jahāti | tyāge hetumāha ātmanīti | ātmanyeva svasminneva paramānandarūpe ātmanā svayameva tuṣṭa ityātmārāmaḥ san yadā kṣudraviṣayābhilāṣāṃstyajati tadā tena lakṣaṇena muniḥ sthitaprajña ucyate ||55||

The Gūḍhārthadīpikā commentary by Madhusūdana

eteṣāṃ catūrṇāṃ praśnānāṃ krameṇottaraṃ bhagavānuvāca prajahātīti yāvadadhyāyasamāpti | kāmān kāmasaṅkalpādīnmanovṛttiviśeṣān pramāṇaviparyayavikalpanidrāsmṛtibhedena tantrāntare pañcadhā prapañcitān sarvānniravaśeṣān prakarṣeṇa kāraṇabādhena yadā jahāti parityajati sarvavṛttiśūnya eva yadā bhavati sthitaprajñastadocyate samādhistha iti śeṣaḥ | kāmānāmanātmadharmatvena parityāgayogyatāmāha manogatāniti | yadi hyātmadharmāḥ syustadā na tyaktuṃ śakyeran vahnyauṣṇyavatsvābhāvikatvāt | manasastu dharmā ete | atastatparityāgena parityaktuaṃ śakyā evetyarthaḥ |
nanu sthitaprajñasya mukhaprasādaliṅgagamyaḥ santoṣaviśeṣaḥ pratīyate sa kathaṃ sarvakāmaparityāge syādityāha ātmanyeva paramānandarūpe na tvanātmani tuccha ātmnaā svaprakāśacidrūpeṇa bhāsamānena na tu vṛttyā tuṣṭaḥ paritṛptaḥ paramapuruṣārthalābhāt | tathā ca śrutiḥ

yadā sarve pramucyante kāmā ye'sya hṛdi śritāḥ |
atha martyo'mṛto bhavatyatra brahma samaśnute || [KaṭhU 2.3.14] iti |

tathā ca samādhisthaḥ sthitaprajña evaṃvidhairlakṣaṇavācibhiḥ śabdairbhāṣyata iti prathamapraśnasyottaram ||55||

The Sārārthavarṣiṇī commentary by Viśvanātha

catūrṇāṃ praśnānāṃ krameṇottaramāha prajahātīti yāvadadhyāyasamāptiḥ | sarvāniti kasminnapyarthe yasya kiṃcinmātro'pi nābhilāṣa ityarthaḥ | manogatāniti kāmānāmātmadharmatvena parityāge yogyatā darśitā | yadi te hyātmadharmāḥ syustadā tāṃstyaktumaśakyeran vahnerauṣṇyavaditi bhāvaḥ | tatra hetuḥ ātmani pratyāhṛte manasi prāpto ya ātmānandarūpastena tuṣṭaḥ | tathā ca śrutiḥ

yadā sarve pramucyante kāmā ye'sya hṛdi śritāḥ |
atha martyo'mṛto bhavatyatra brahma samaśnute || [KaṭhU 2.3.14] iti ||55||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ pṛṣṭo bhagavān krameṇa catūrṇāṃ uttaramāha yāvadadhyāyapūrtiḥ | tatra prathamasyāha prajahātītyekena | he pārtha ! yadā manogatānmanasi sthitān kāmān sarvān prajahāti saṃtyajati tadā sthitaprajña ucyate | kāmānāṃ manodharmatvātparityāgo yuktaḥ | ātmadharmatve duḥśakyaḥ sa syādvahnyuṣṇatādīnāmiveti bhāvaḥ |

nanu śuṣkakāṣṭhavatkathaṃ tiṣṭhatīti cettatrāha ātmanyeveti | ātmani pratyāhṛte manasi bhāsamānena svaprakāśānandarūpeṇātmanā svarūpeṇa tuṣṭaḥ paritṛptaḥ kṣudraviṣayābhilāṣān saṃtyajyātmānandārāmaḥ samādhisthaḥ sthitaprajña ityarthaḥ |

ātmā puṃsi svabhāve'pi prayantamanasorapi |
dhṛtāvapi manīṣāyāṃ śarīrabrahmaṇorapi || iti medinīkāraḥ |

brahma cātra jīveśvarānyataradgrāhyam ||55||

__________________________________________________________

Like what you read? Consider supporting this website: