Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ye ca pittajvare coktāḥ kaṣāyāstāṃśca yojayet||35||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pittajvare ca ye kaṣāyā uktāḥ-"śakrayavāṅanam| kaṭukā ceti sakṣaudgā" (hṛ. ci. a. 1/52) ityādayaḥ, tāṃśca-kaṣāyān, atra yojayet|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pittajvarakaṣāyānatidiśati-ye ceti| saṅgrahe tu (ci. a. 3)"vāsārasena bhūnimbakaṭukāśarkarāḥ pibet| tenaiva kṣaudrayuktaṃ padmakesarapadmakam|| sarodhranāgakusumaśāḍvalotpalavāstukam| śāḍvalaṃ-dūrvā| pathyārajanyahiṃstrā palāṇḍuṃ tadvadeva || ahiṃstrā- 5

kanthāribhedaḥ| tadvat-madhusarpirbhyā lihyāt| falinīlodhrakhadiraśālmalīkovidārajam| śirīṣaṣelukakubhasinduvārātimuktajam|| palāśayūthikāśigrumadhūkāsanajanma ca| madhunācūrṇitaṃ puṣpamekatra pṛthageva || puṣpairebhirvipavkaṃ ca sakṣaudraṃ māhiṣaṃ ghṛtam| lihyāt kṣaudreṇa pathyāṃ kiñjalkaṃ kamalasya || lājān śṛṅgāṭakaṃ mustaṃ kharjūraṃ kṛṣṇamṛttikām| kṣīrivṛkṣāṅkurān drākṣāṃ tavakṣīriṃ sitopalām|| gairikaṃ madhukaṃ rodhraṃ śaṅkhaṃ śambūkamañjanam| taṇḍulīyakamūlaṃ bījaṃ vāstukodbhavam|| rodhrakālīyakośīrafalinīśaṅkhagairikam| paṭolapatraṃ dūḥsparśā samaṅga sārivā latā|| tvagjambūvetasāśvatthahayāhvodumbarārjunāt| kirātatiktakramukamustakaṭfalapadmakam|| prapauṇḍarīkahīberakamalotpalaparpaṭam| candanena pṛthagyuktaṃ samastaṃ saśarkaram|| phāṇṭīkṛtaṃ śṛtaṃ śītaṃ cūrṇaṃ taṇḍulāmbhasā| pītamāśujayatyastraṃ tṛḍdāhatamakānapi|| tadvadacśaḥ sitārodhramadhūkośīracandanāt| mṛcśyāmāsārivāmustudhātakīyaṣṭikānvitāt|| acśaḥprasādaḥ| tadvat-candanādivat| vaiḍūryamuktāmṛcśaṅkhagairikāmalakodadakam| madhūdakaṃ rasaṃ vekṣoḥ pibañjayati ṣoṇitam|| trapusīmūlakalkaṃ sakṣaudraṃ taṇḍulāmbunā| pibetkarañjabījaṃ tena kṣaudrasitāyutam|| rodhracandanayaṣṭayāhvaṃ tena yaṣṭayāhvameva | nīlotpalaṃ sitā yaṣṭī madhūkaṃ padmakesaram|| śinnodbhavā ca śīto'yaṃ kaṣāyo raktajitparam|" iti| vaṅgasene tu (raktapittādhikāre ślo 48)- "tālīsacūrṇayaktaḥ peyaḥ kṣaudreṇavāsakasvarasaḥ| kafapittaśvāsavamītamakasvarabhedaraktapittaharaḥ|| āṭarūṣakamṛdīkāpathyāvkāthaḥ saśarkaraḥ| kṣaudrāḍhyaḥ kasanaśvāsaraktapittanibarhaṇaḥ|| śatāvarī balā rāsnā kāśmaryaṃ saparūṣakam| pāyayedraktapittaghnaṃ sadyaḥ śūlaharaṃ param|| candanendrayavāḥ pāṭhākaṭukā sadurālabhā| guḍūcī vāsakaṃ rodhraṃ pippalīkṣaudrasaṃyutam| [ kafānvitaṃ jayedraktaṃ tṛṣṇākāsajvararāpaham|| ] pibecśītakaṣāyaṃ jambvāmrārjunasambhavam| udumbarafalānāṃ rasaṃ samadhu pāyayet|| atasīkusumasamaṅgā vaṭaprarohatvagambhasā pītā| praśamayati raktapittaṃ yadi bhuṅkte mudgayūṣeṇa|| lohagandhini niḥśvāse udgāre dhūmagandhini| pṛthvīkāṃ śaṇamātrāṃ tu khādeddviguṇaśarkarām|| (ślo. 46)- "vāsākaṣāyotpalamṛtpriyaṅgurodhrāñjanāmbhoruhakesarāṇi| pitvāsitākṣaudrayutāni hanyātpittāsṛjo vegamudīrṇamāśu|| vāsāyāṃ vidyamānāyāmāśāyāṃ jīvitasya ca| raktapittī kṣayī kāsī kimarthamavasīdati|| samākṣikaḥ padm apa(da)lodbhavo pīto rasaḥ śoṇitamāśu hanti|| (ślo. 69)- "pavkodumbarakāśmaryapathyākharjūragostanāḥ| madhunā ghnanti saṃlīḍha raktapittaṃ pṛthak pṛthak|| vāsakasvarase pathyā saptadhā paribhāvitā| kṛṣṇā madhunā līḍhā raktapittaṃ drutaṃ jayet|| (ślo. 93)-candanaṃ naladaṃ lodhramuśīraṃ padmakesaram| nāgapuṣpaṃ ca bilvaṃ ca bhadramustaṃ saśarkaram|| hīberaṃ caiva pāṭhā ca kuṭajasya falaṃ tvacam|śṛṅgaberaṃ sātiviṣaṃ dhātakī ca rasāñjanam|| āmrāsthi jambusārāsthi tathā mocaraso'pi ca| nīlotpalaṃ samaṅgā ca sūkṣmailā dāḍimatvacam|| caturviśatiretāni samabhāgāni kārayet| taṇḍulodakasaṃyuktaṃ kṣaudreṇa saha yojayet| hitaṃ lohitapittānāmarśaḥ sujvariteṣu ca| mūrcśatamopasṛṣṭānāṃ tṛṣārtānāṃ ca dāpayet|| [atīsāraṃ tathā śardiḥ strīṇāṃ ca rajaso graham|] calitānāṃ ca garbhāṇāṃ stambhanaṃ paramucyate| aśvibhyāṃ vihito yogoraktapittavināśanaḥ||" iti| jambūsārā-rājajambūḥ| iti navaraktapittam| §12649

Like what you read? Consider supporting this website: