Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

—————————-pañca puṃsāṃ peśīśatāni tu||17||
adhikā viṃśatiḥ strīṇāṃ yonistanasamāśritāḥ||18||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

peśyaḥ samprati bhaṇyante pañcāṅgulyo'tha tāsu tāḥ|

pratyekaṃ tisra ityevaṃ tāḥ pañcadaśa kīrtitāḥ|| 1||

daśa pādatale gulphe tathā pādasya copari| kūrce tu (ca) viṃśatiḥ syāttu jaṅghāyāṃ, pañca jānuni|| 2||

ūrau viṃśatirityevaṃ śataṃ sakthyekato bhavet| śataṃ dvitīye'pi tathā, sakthivadgujayormatāḥ|| 3||

catvāryevaṃ śatāni syuḥ śākhāsvekaiva mehane| sīvanyāṃ ca, vṛṣaṇayordve, sphijostu daśa smṛtāḥ|| 4||
tisro gude, bastimūrdhni dve, catasrastu koṣṭagāḥ| nābhyāmekā'tha, hṛdyekā, syādekā''amāśaye'pi, ṣaṭ|| 5||

yakṛtplīhondukeṣu, syuścatasraḥ, pṛṣṭhato daśa| pārśvayorvakṣasi daśa, catasraścākṣakāṃsayoḥ|| 6||

ityantarādhau ṣaṣṭiḥ, syurgrīvāyāṃ daśa, gaṇḍayoḥ| aṣṭau, hanupradeśe'ṣṭāvekaikā kākale tathā|| 7||

jihvāyāṃ mūrdhni galake, dve lalāṭe'tha tāluni (dve dve tālulalāṭayoḥ)| dve oṣṭhayoḥ, karṇayordve, nāsāyāṃ dve ca kīrtite|| 8||

puruṣāṇāṃ bhavedetatpeśīnāṃ śatapañcakam|

daśādhikāḥ syuḥ stanayordaśa yonau ca yoṣitām|| 9||
pratyekaṃ stanayoḥ pañca, tāsāṃ vṛddhistu yauvane| yonyantarāśrite dve tu dve ca vṛtte mukhāśrite|| 10||

garbhamārgāśrayāstisro yatra garbho'vatiṣṭhate|

śaṅkhanābhyākṛtiryonistryāvartā jāyate striyāḥ|| 11||

tasyāstṛtīya āvarte rohitasyākṛtirbhavet| garbhaśayyā'tha tisraśca bhaveyuḥ sampraveśikāḥ|| 12||

śukrasya cārtavasyaivaṃ peśīstantravido viduḥ| iti| (saṅgrahe coktam śā.a.5)"etābhirhi śarīre tanubahalasthūlāṇuvakravṛttahrasvadīrghasthiramṛduślakṣṇakarkaśābhiḥ sandhyasthisirāsnāvāni pracchāditāni| sirādhamanīnāṃ cāṇuśo vibhajyamānānāmekonatriṃśacchatasahasrāṇi nava ca śatāṇi ṣaṭpañcāśāni bhavanti| tābhiridaṃ śarīraṃ gavākṣitaṃ pinaddhamātataṃ ca| tāvanti ca keśaśmaśrulomāni| tāsāṃ hi mukhāni tatpratibaddhāni| atastāni tābhirāpyāyyante| taiśca tāḥ svedamabhivahanti| tathā'bhyaṅgālepādivīryaṃ tvacivipakvamantarnayanti| sparśa ca gṛhṇanti| srotāṃsi punarasaṅkhyeyānyeva|" iti| anye tvāhuḥ-"śarīre romṇāṃ dvāsaptatiḥ koṭhyo bhavanti|" iti|

Like what you read? Consider supporting this website: