Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

snāvnāṃ navaśatī——————————————-||17||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

snāyūnāmasmin dehe navaśatī| navānāṃ śatānāṃ samāhāro navaśatī, "dvigoḥ" iti ṅīp, navaśatānityarthaḥ| tatra

"pade pañca syuraṅgulyaḥ pratyaṅguli tu tāni ṣaṭ| triṃśadevaṃ, daśa daśa kūrce pādatale tathā|| 1||

gulphe ceti, triṃśadeva jaṅghāyāṃ, daśa jānuni| catvāriṃśatsyurūrau ca, vaṅkṣaṇe daśa, sakthini|| 2||

sārdhaṃ śataṃ, dvitīye'pi tadvadbāhvośca sakthivat| śākhāsvevaṃ ṣaṭśatāni, kaṭyāṃ dve viṃśatī smṛte|| 3||

viṃśatirmuṣkayormeḍhrabastyantreṣu ca kīrtitāḥ| aśītiḥ pṛṣṭhabhāge syuḥ, pārśvayoḥ ṣaṣṭirakṣayoḥ|| 4||

catvāryurasyaṣṭadaśa, aṣṭāvaṃsayuge smṛtāḥ|

madhye śatadvayaṃ triṃśadve dve manyāvaṭau smṛte|| 5||

netrauṣṭhatāluni tathā, grīvāyāṃ triṃśadīritāḥ| 5 jatruṇi trīṇi, catvāri hanvoḥ pañca tu kīrtitāḥ|| 6||

jihvāyāṃ, dantamāṃseṣu dvādaśaivātha mūrdhni ṣaṭ| evaṃ śatāni snāyūnāṃ navaiteṣu vinirdeśet|| 7||

āmapakvāśayāntreṣu bastau ca suṣirāṇi tu| pratānavanti śākhāsu mahāsnāvāni kaṇḍārāḥ|| 8||

vṛttāni, pārśva pṛṣṭhoraḥśirasi syuḥ pṛthūni ca| sirādibhyo'pyasthito'pi rakṣetsnāvāni yatnataḥ|| 9||"

iti| tathā coktam (suśrute śā. a. 5/35)- "na hyasthīni tathā hiṃsyurna peśyo na ca sandhayaḥ| vyāpāditā api sirā yathā snāyūni dehinām|| snāyūni yo vetti samyagbāhyānyābhyantarāṇi ca| sa gūḍhaṃ śalyamāhartuṃ dehācchaknoti dehinaḥ||" iti|

Like what you read? Consider supporting this website: